श्री गोपाल सहस्त्रनाम स्त्रोत्रम 

  अथ ध्यानम  कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभं  नासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम । सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि

Continue reading

गंगा अष्टोत्तर-शतनामस्तोत्र

ओंकारस्वरुपिणी गंगा  ऊँ त्रिपथगा देवी नम: ऊँ शंभुमौलिविहारिणी नम:  ऊँ जाह्नवी नम:  ऊँ पापहन्त्री नम: ऊँ महापातकनाशिनी नम: ऊँ पतितोद्धारिणी

Continue reading

श्रीललितात्रिशतीस्तोत्ररत्नप्रारम्भ:

सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां  समन्दहसितेक्षणां सशरचापपाशांकुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां  जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ।।   अगस्त्य उवाच  हयग्रीव दयासिन्धो भगवन् भक्तवत्सल । त्वत्त: श्रुतमशेषेण श्रोतव्यं

Continue reading

अथ कीलकम्

ऊँ अस्य श्रीकीलकमन्त्रस्य शिव ऋषि:, अनुष्टुप् छन्द:, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठांगत्वेन जपे विनियोग: ।   ऊँ नमश्चण्डिकायै ।।   मार्कण्डेय

Continue reading

error: Content is protected !!