मंगल स्तोत्र
रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक । धरासुत: शक्तिधरश्च शूली, सदा मम स्याद वरद: प्रशान्त: ।।1।। धरणीगर्भसंभूतं विद्युतेजसमप्रभम । कुमारं
Astrology, Mantra and Dharma
रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक । धरासुत: शक्तिधरश्च शूली, सदा मम स्याद वरद: प्रशान्त: ।।1।। धरणीगर्भसंभूतं विद्युतेजसमप्रभम । कुमारं
श्वेताम्बर: श्वेतवपु: किरीटी, श्वेतद्युतिर्दण्डधरो द्विबाहु: । चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रददातु देव: ।।1।। दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम । नमामि शशिनं
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम । रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम ।।1।। दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम । उपागम्याब्रवीद्राम-मगस्त्यो भगवान ऋषि:
ऊँकारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिन: । कामदं मोक्षदं चैव ऊँकाराय नमो नम: ।।1।। नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणा: । नरा
वर्तमान समय में शनि देव के विषय में बहुत सी भ्रांतियाँ लोगों में फैली हुई है. हर कोई शनि देव
जपाकुसुम संकाशं काश्यपेयं महाद्युतिम । तमोSरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम ।। दधिशंखतुषाराभं क्षीरोदार्णव सम्भवम । नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।।