मंगल स्तोत्र

रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक । धरासुत: शक्तिधरश्च शूली, सदा मम स्याद वरद: प्रशान्त: ।।1।। धरणीगर्भसंभूतं विद्युतेजसमप्रभम । कुमारं

Continue reading

चन्द्रमा स्तोत्र

श्वेताम्बर: श्वेतवपु: किरीटी, श्वेतद्युतिर्दण्डधरो द्विबाहु: । चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रददातु देव: ।।1।। दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम । नमामि शशिनं

Continue reading

आदित्य ह्रदय स्तोत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम । रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम ।।1।। दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम । उपागम्याब्रवीद्राम-मगस्त्यो भगवान ऋषि:

Continue reading

नवग्रह स्तोत्र

जपाकुसुम संकाशं काश्यपेयं महाद्युतिम । तमोSरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम ।। दधिशंखतुषाराभं क्षीरोदार्णव सम्भवम । नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।।

Continue reading

error: Content is protected !!