रक्ताम्बरो रक्तवपु: किरीटी,
चतुर्मुखो मेघगदो गदाधृक ।
धरासुत: शक्तिधरश्च शूली,
सदा मम स्याद वरद: प्रशान्त: ।।1।।
धरणीगर्भसंभूतं विद्युतेजसमप्रभम ।
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम ।।2।।
ऋणहर्त्रे नमस्तुभ्यं दु:खदारिद्रनाशिने ।
नमामि द्योतमानाय सर्वकल्याणकारिणे ।।3।।
देवदानवगन्धर्वयक्षराक्षसपन्नगा: ।
सुखं यान्ति यतस्तस्मै नमो धरणि सूनवे ।।4।।
यो वक्रगतिमापन्नो नृणां विघ्नं प्रयच्छति ।
पूजित: सुखसौभाग्यं तस्मै क्ष्मासूनवे नम: ।।5।।
प्रसादं कुरु मे नाथ मंगलप्रद मंगल ।
मेषवाहन रुद्रात्मन पुत्रान देहि धनं यश: ।।6।।
(इति मन्त्रमहार्णवे मंगल स्तोत्रम )
DOB 22/01/1969 wednesday
नमस्कार !
अपना जन्म समय, जन्म स्थान तथा प्रश्न भी बताएँ!