ऊँ अस्य श्रीकीलकमन्त्रस्य शिव ऋषि:, अनुष्टुप् छन्द:, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठांगत्वेन जपे विनियोग: ।
ऊँ नमश्चण्डिकायै ।।
मार्कण्डेय उवाच
ऊँ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेय:प्राप्तिनिमित्ताय नम: सोमार्धधारिणे ।।1।।
सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् ।
सोsपि क्षेममवाप्नोति सततं जाप्यतत्पर: ।।2।।
सिद्धय्न्त्युच्चाटनादीनि वस्तूनि सकलान्यपि ।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्धयति ।।3।।
न मन्त्रो नौषधं तत्र न किंचिदपि विद्यते ।
विना जाप्येन सिद्धयेत सर्वमुच्चाटनादिकम् ।।4।।
समग्राण्यपि सिद्धयन्ति लोकशंकामिमां हर: ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ।।5।।
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार स: ।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ।।6।।
सोsपि क्षेममवाप्नोति सर्वमेवं न संशय: ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहित: ।।7।।
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थंरूपेण कीलेन महादेवेन कीलितम् ।।8।।
यो निष्कीलां विधायैना नित्यं जपति संस्फुटम् ।
स सिद्ध: स गण: सोsपि गन्धर्वो जायते नर: ।।9।।
न चैवाप्यटतस्तस्य भयं क्वापीह जायते ।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ।।10।।
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधै: ।।11।।
सौभाग्यादि च यत्किंचिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ।।12।।
शनैस्तु जप्यमानेsस्मिन् स्तोत्रे सम्पत्तिरुच्चकै: ।
भवत्येव समग्रापि तत: प्रारभ्यमेव तत् ।।13।।
ऎश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पद: ।
शत्रुहानि: परो मोक्ष: स्तूयते सा न किं जनै: ।।14।।
।। इति देव्या: कीलकस्तोत्रं सम्पूर्णम् ।।
“कीलक स्तोत्र” का हिन्दी में पाठ करने के लिए नीचे दिए लिंक पर क्लिक करें :-