पुरुषोत्तम सहस्त्रनाम स्तोत्रम्

Posted by

इस स्तोत्र की विशेषता यह है कि इसमें वेदरूपी कल्पवृक्ष के परिपक्व फल “निगमकल्पतरोर्गलितं फलं” अर्थात श्रीमद्भागवतमहापुराण के प्रथम स्कन्ध से अन्तिम स्कन्ध तक वर्णित भगवान पुराणपुरुषोत्तम विष्णु की दिव्यातिदिव्य लीलाओं के आधार पर बने नामों को स्तोत्र रूप में निबद्ध किया गया है.

पुरुषोत्तम मास (मल मास अथवा अधिक मास भी कहा जाता है) में पुरुषोत्तमसहस्त्रनाम स्तोत्र का पाठ आदि करके भगवान की विशेष कृपा प्राप्त की जा सकती है क्योंकि सभी मासों में अधिमास या मलमास भगवान विष्णु की पूजा के लिए अत्यन्त विशिष्ट है. भगवान नारायण ने स्वयं कहा है –

“हे द्विजश्रेष्ठ ! सभी माह सूर्यदेव की संक्रान्ति के कारण बनते हैं परंतु अधिक मास में सूर्य संक्रान्ति नहीं होती इसलिए वह मेरी शरण में आया है तभी से यह पुरुषोत्तम मास मुझे अत्यन्त प्रिय है. हे विप्र ! मैं सदैव इस पुरुषोत्तम मास के स्वामी के रूप में प्रतिष्ठित रहता हूँ. आगे भगवान कहते हैं कि मेरे प्रिय पुरुषोत्तम मास में जप आदि करने से संसार में कोई वस्तु ऎसी नहीं जिसे प्राप्त नहीं किया जा सकता”.

 

पुरुषोत्तम सहस्त्रनाम स्तोत्रम्

पुराणपुरुषो विष्णु: पुरुषोत्तम उच्यते ।

नाम्नां सहस्त्रं वक्ष्यामि तस्य भागवतोद्धृतम् ।।1।।

 

एतन्माहात्म्यम्

यस्य प्रसादाद्वागीशा: प्रजेशा विभवोन्नता: ।

क्षुद्रा अपि भवंत्याशु श्रीकृष्णं तं नतोsस्म्यहम् ।।2।।

अनन्ता एव कृष्णस्यलीला नामप्रवर्तिका: ।

उक्ता भागवते गूढ़ा: प्रकटा अपि कुत्रचित् ।।3।।

अतस्तानि प्रवक्ष्यामि नामानि मुरवैरिण:

सहस्त्रं यैस्तु पठितै: पठितं स्याच्छुकामृतम् ।।4।।

 

ऋष्यादय:

कृष्णनामसहस्त्रस्य ऋषिरग्निर्निरूपित: ।

गायत्री च तथा छन्दो देवता पुरुषोत्तम: ।।5।।

विनियोग: समस्तेषु पुरुषार्थेषु वै मत: ।

बीजं भक्तप्रिय: शक्ति: सत्यवागुच्यते हरि: ।।6।।

भक्तोद्धरणयत्नस्तु मन्त्रोsत्र परमो मत: ।

अवतारितभक्तांश: कीलकं परिकीर्तितम् ।।7।।

अस्त्रं सर्वसमर्थश्च गोविन्द: कवचं मतम् ।

पुरुषो ध्यानमत्रोक्तं सिद्धि: शरणसंस्मृति: ।।8।।

 

सहस्त्रनाम स्तोत्रम्

अथ प्रथमस्कन्धीयनामानि

श्रीकृष्ण: सच्चिदानन्दो नित्यलीलाविनोदकृत् ।

सर्वागमविनोदी च लक्ष्मीश: पुरुषोत्तम: ।।9।।

आदिकाल: सर्वकाल: कालात्मा माययावृत: ।

भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मय: ।।10।।

नामलीलापरो विष्णुर्व्यासात्मा शुकमोक्षद: ।

व्यापिवैकुण्ठदाता च श्रीमद्भागवतागम: ।।11।।

शुकवागमृताब्धीन्दु: शौनकाद्यखिलेष्टद: ।

भक्तिप्रवर्तकस्त्राता व्यासचिन्ताविनाशक: ।।12।।

सर्वसिद्धान्तवागात्मा नारदाद्यखिलेष्टद: ।

अन्तरात्मा ध्यानगम्यो भक्तिरत्नप्रदायक: ।।13।।

मुक्तोपसृप्य: पूर्णात्मा मुक्तानां रतिवर्धन: ।

भक्तकार्यैकनिरतो द्रौण्यस्त्रविनिवारक: ।।14।।

भक्तस्मयप्रणेता च भक्तवाक्परिपालक: ।
ब्रह्मण्यदेवो धर्मात्मा भक्तानां च परीक्षक: ।।15।।

आसन्नहितकर्ता च मायाहितकर : प्रभु: ।
उत्तराप्राणदाता च ब्रह्मास्त्रविनिवारक: ।।16।।

सर्वत: पाण्डवपति: परीक्षिच्छुद्धिकारणम् ।

गूढ़ात्मा सर्ववेदेषु भक्तैकहृदयंगम: ।।17।।

कुन्तीस्तुत्य: प्रसन्नात्मा परमाद्भुतकार्यकृत् ।

भीष्ममुक्तिप्रद: स्वामी भक्तमोहनिवारक: ।।18।।

सर्वावस्थासु संसेव्य: सम: सुखहितप्रद: ।

कृतकृत्य: सर्वसाक्षी भक्तश्रीरतिवर्धन: ।।19।।

सर्वसौभाग्यनिलय: परमाश्चर्यरूपधृक् ।

अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनम् ।।20।।

बीजसंस्कारकर्ता च परीक्षिज्ज्ञानपोषक: ।

सर्वत्र पूर्णगुणक: सर्वभूषणभूषित: ।।21।।

सर्वलक्षणदाता च धृतराष्ट्रविमुक्तिद: ।

सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरक: ।।22।।

लीलाव्यामोहकर्ता च कालधर्मप्रवर्तक: ।

पाण्डवानां मोक्षदाता परीक्षिद्भाग्यवर्धन: ।।23।।

कलिनिग्रहकर्ता च धर्मादीनां च पोषक: ।
सत्संगज्ञानहेतुश्च श्रीभागवतकारणम् ।।24।।

प्राकृतादृष्टमार्गश्च श्रोतव्य: सकलागमै: ।

 

द्वितीयस्कन्धीयनामानि

कीर्तितव्य: शुद्धभावै: स्मर्तव्यश्चात्मवित्तमै: ।।25।।

अनेकमार्गकर्ता च नानाविधगतिप्रद: ।

पुरुष: सकलाधार: सत्त्वैकनिलयात्मभू: ।।26।।

सर्वध्येयो योगगम्यो भक्तिग्राह्य: सुरप्रिय: ।
जन्मादिसार्थककृतिर्लीलाकर्ता पति: सताम् ।।27।।

आदिकर्ता सत्त्वकर्ता सर्वकर्ता विशारद: ।
नानावतारकर्ता च ब्रह्माविर्भावकारणम् ।।28।।

दशलीलाविनोदी च नानासृष्टिप्रवर्तक: ।

अनेककल्पकर्ता च सर्वदोषविवर्जित: ।।29।।

 

तृतीय स्कन्धीयनामानि

वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रद: ।

तीर्थशुद्धैकनिलय: स्वमार्गपरिपोषक: ।।30।।

तीर्थकीर्तिर्भक्तगम्यो भक्तानुशयकार्यकृत् ।

भक्ततुल्य: सर्वतुल्य: स्वेच्छासर्वप्रवर्तक: ।।31।।

गुणातीतोsनवद्यात्मा सर्गलीलाप्रवर्तक: ।

साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तक: ।।32।।

मायाप्रवर्तक: साक्षी मायारतिविवर्धन: ।

आकाशात्मा चतुर्मूर्तिश्चतुर्धाभूतभावन: ।।33।।

रज:प्रवर्तको ब्रह्मा मरीच्यादिपितामह: ।

वेदकर्ता यज्ञकर्ता सर्वकर्ताsमितात्मक: ।।34।।

अनेकसृष्टिकर्ता च दशधासृष्टिकारक: ।
यज्ञांगो यज्ञवाराहो भूधरो भूमिपालक: ।।35।।

सेतुर्विधरणो जैत्रो हिरण्याक्षान्तक: सुर: ।

दितिकश्यपकामैकहेतुसृष्टिप्रवर्तक: ।।36।।

देवाभयप्रदाता च वैकुण्ठाधिपतिर्महान् ।
सर्वगर्वप्रहारी च सनकाद्यखिलार्थद: ।।37।।

सर्वाश्वासनकर्ता च भक्ततुल्याहवप्रद: ।

काललक्षणहेतुश्च सर्वार्थज्ञापक: पर: ।।38।।

भक्तोन्नतिकर: सर्वप्रकारसुखदायक: ।

नानायुद्धप्रहरणो ब्रह्माशापविमोचक: ।।39।।

पुष्टिसर्गप्रणेता च गुणसृष्टिप्रवर्तक: ।

कर्दमेष्टप्रदाता च देवहूत्यखिलार्थद: ।।40।।

शुक्लनारायण: सत्य: कालधर्मप्रवर्तक: ।

ज्ञानावतार: शान्तात्मा कपिल: कालनाशक: ।।41।।

त्रिगुणाधिपति: सांख्यशास्त्रकर्ता विशारद: ।

सर्गदूषणहारी च पुष्टिमोक्षप्रवर्तक: ।।42।।

लौकिकानन्ददाता च ब्रह्मानन्दप्रवर्तक: ।

भक्तिसिद्धान्तवक्ता च सगुणज्ञानदीपक: ।।43।।

आत्मद: पूर्णकामो योगात्मा योगभावित: ।

जीवन्मुक्तिप्रद: श्रीमाननन्यभक्तिप्रवर्तक: ।।44।।

कालसामर्थ्यदाता च कालदोषनिवारक: ।

गर्भोत्तमज्ञानदाता कर्ममार्गनियामक: ।।45।।

सर्वमार्गनिराकर्ता भक्तिमार्गैकपोषक: ।

सिद्धिहेतु: सर्वहेतु: सर्वाश्चर्यैककारणम् ।।46।।

चेतनाचेतनपति: समुद्रपरिपूजित: ।

सांख्याचार्यस्तुत: सिद्धपूजित: सर्वपूजित: ।।47।।

 

चतुर्थस्कन्धीयनामानि

विसर्गकर्ता सर्वेश: कोटिसूर्यसमप्रभ: ।

अनन्तगुणगम्भीरो महापुरुषपूजित: ।।48।।

अनन्तसुखदाता च ब्रह्मकोटिप्रजापति: ।

सुधाकोटिस्वास्थ्यहेतु: कामधुक्कोटिकामद: ।।49।।

समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वय: ।

सुमेरुकोटिनिष्कम्प: कोटिब्रह्माण्डविग्रह: ।।50।।

कोट्यश्वमेधपापघ्नो वायुकोटिमहाबल: ।

कोटीन्दुजगदानन्दी शिवकोटिप्रसादकृत् ।।51।।

सर्वसद्गुणमाहात्म्य: सर्वसद्गुणभाजनम् ।

मन्वादिप्रेरको धर्मो यज्ञनारायण: पर: ।।52।।

आकूतिसूनुर्देवेन्द्रो रुचिजन्माभयप्रद: ।

दक्षिणापतिरोजस्वी क्रियाशक्ति: परायण: ।।53।।

दत्तात्रेयो योगपतियोगमार्गप्रवर्तक: ।

अनसूयागर्भरत्नमृषिवंशविवर्धन: ।।54।।

गुणत्रयविभागज्ञश्चतुर्वर्गविशारद: ।

नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्कर: ।।55।।

सहस्त्रकवचच्छेदी तप:सारो नरप्रिय: ।

विश्वानन्दप्रद: कर्मसाक्षी भारतपूजित: ।।56।।

अनन्ताद्भुतमाहात्म्यो बदरीस्थानभूषणम् ।

जितकामो जितक्रोधो जितसंगो जितेन्द्रिय: ।।57।।

उवर्शीप्रभव: स्वर्गसुखदायी स्थितिप्रद: ।

अमानी मानदो गोप्ता भगवच्छास्त्रबोधक: ।।58।।

ब्रह्मादिवन्द्यो हंस: श्रीर्मायावैभवकारणम् ।

विविधानन्तसर्गात्मा विश्वपूरणतत्पर: ।।59।।

यज्ञजीवनहेतुश्च यज्ञस्वामीष्टबोधक: ।

नानासिद्धान्तगम्यश्च सप्ततन्तुश्च षड्गुण: ।।60।।

प्रतिसर्गजगत्कर्ता नानालीलाविशारद: ।

ध्रुवप्रियो ध्रुवस्वामी चिन्तिताधिकदायक: ।।61।।

दुर्लभानन्तफलदो दयानिधिरमित्रहा ।

अंगस्वामी कृपासारो वैन्यो भूमिनियामक: ।।62।।

भूमिदोग्धा प्रजाप्राणपालनैकपरायण: ।

यशोदाता ज्ञानदाता सर्वधर्मप्रदर्शक: ।।63।।

पुरंजनो जगन्मित्रं विसर्गान्तप्रदर्शक: ।

प्रचेतसां पतिश्चित्रभक्तिहेतुर्जनार्दन: ।।64।।

स्मृतिहेतुर्ब्रह्मभावसायुज्यादिप्रद: शुभ: ।

 

पंचमस्कन्धीयनामानि

विजयी स्थितिलीलाब्धिरच्युतो विजयप्रद: ।।65।।

स्वसामर्थ्यप्रदो भक्तकीर्तिहेतुरधोक्षज: ।

प्रियव्रतप्रियस्वामी स्वेच्छावादविशारद: ।।66।।

संगय्गम्य: स्वप्रकाश: सर्वसंगविवर्जित: ।
इच्छायां च समर्यादस्त्यागमात्रोपलम्भन: ।।67।।

अचिन्त्यकार्यकर्ता च तर्कागोचरकार्यकृत् ।

श्रृंगाररसमर्यादा आग्नीध्ररसभाजनम् ।।68।।

नाभीष्टपूरक: कर्ममर्यादादर्शनोत्सुक: ।

सर्वरूपोsद्भुततमो मर्यादापुरुषोत्तम: ।।69।।

सर्वरूपेषु सत्यात्मा कालसाक्षी शशिप्रभ: ।

मेरुदेवीव्रतफलमृषभो भगलक्षण: ।।70।।

जगत्सन्तर्पको मेघरूपी देवेन्द्रदर्पहा ।

जयन्तीपतिरत्यन्तप्रमाणाशेषलौकिक: ।।71।।

शतधान्यस्तभूतात्मा शतानन्दो गुणप्रसू: ।

वैष्णवोत्पादनपर: सर्वधर्मोपदेशक: ।।72।।

परहंसक्रियागोप्ता योगचर्याप्रदर्शक: ।

चतुर्थाश्रमनिर्णेता सदानन्दशरीरवान् ।।73।।

प्रदर्शितान्यधर्मश्च भरतस्वाम्यपारकृत् ।

यथावत्कर्मकर्ता च संगानिष्टप्रदर्शक: ।।74।।

आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शक: ।

यज्ञरूपमृग: शान्त: सहिष्णु: सत्पराक्रम: ।।75।।

रहूगणगतिज्ञश्च रहूगणविमोचक: ।

भवाटवीतत्त्ववक्ता बहिर्मुखहिते रत: ।।76।।

गयस्वामी स्थानवंशकर्ता स्थानविभेदकृत् ।

पुरुषावयवो भूमिविशेषविनिरूपक: ।।77।।

जम्बूद्वीपपतिर्मेरुनाभिपद्मरूहाश्रय: ।

नानाविभूतिलीलाढ्यो गंगोत्पत्तिनिदानकृत् ।।78।।

गंगामाहात्म्यहेतुश्च गंगारूपोsतिगूढ़कृत् ।।79।।

वैकुण्ठदेहहेत्वम्बुजन्मकृत्सर्वपावन: ।

शिवस्वामी शिवोपास्यो गूढ़: संकर्षणात्मक: ।

स्थानरक्षार्थमत्स्यादिरूप: सर्वैकपूजित: ।।80।।

उपास्यनानारूपात्मा ज्योतीरूपो गतिप्रद: ।

सूर्यनारायणो वेदकान्तिरुज्ज्वलवेषधृक् ।।81।।

हंसोsन्तरिक्षगमन: सर्वप्रसवकारणम् ।
आनन्दकर्ता वसुदो बुधो वाक्पतिरुज्ज्वल: ।।82।।

कालात्मा कालकालश्च कालच्छेदकृदुत्तम: ।

शिशुमार: सर्वमूर्तिराधिदैविकरूपधृक् ।।83।।

अनन्तसुखभोगाढ्यो विवरैश्वर्यभाजनम् ।

संकर्षणो दैत्यपति: सर्वाधारो बृहद्वपु: ।।84।।

 

षष्ठस्कन्धीयनामानि

कालान्तकभयच्छेदी नामसामर्थ्यरूपधृक् ।

उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तम: ।।86।।

अजामिलमहादुष्टमोचकोsघविमोचक: ।

धर्मवक्ताक्लिष्टवक्ता विष्णुधर्मस्वरूपधृक् ।।87।।

सन्मार्गप्रेरको धर्ता त्यागहेतुरधोक्षज: ।
वैकुण्ठपुरनेता च दाससंवृद्धिकारक: ।।88।।

दक्षप्रसादकृद्धंसगुह्यस्तुतिविभावन: ।

स्वाभिप्रायप्रवक्ता च मुक्तजीवप्रसूतिकृत् ।।89।।

नारदप्रेरणात्मा च हर्यश्वब्रह्मभावन: ।

शबलाश्वहितो गूढ़वाक्यार्थज्ञापनक्षम: ।।90।।

गूढ़ार्थज्ञापक: सर्वमोक्षानन्दप्रतिष्ठित: ।

पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृद्गत: ।।91।।

शान्तिकर्ता सुहितकृत्स्त्रीप्रसू: सर्वकामधुक्  ।

पुष्टिवंशप्रणेता च विश्वरूपेष्टदेवता ।।92।।

कवचात्मा पालनात्मा वर्मोपचितिकारणम् ।

विश्वरूपशिरच्छेदी त्वाष्ट्रयज्ञविनाशक: ।।93।।

वृत्रस्वामी वृत्रगम्यो वृत्रव्रतपरायण: ।

वृत्रकीर्तिर्वृत्रमोक्षो मघवत्प्राणरक्षक: ।।94।।

अश्वमेधहविर्भोक्ता देवेन्द्रामीवनाशक: ।

संसारमोचकश्चित्रकेतुबोधनतत्पर: ।।95।।

मन्त्रसिद्धि: सिद्धिहेतु: सुसिद्धिफलदायक: ।

महादेवतिरस्कर्ता भक्तपूर्वार्थनाशक: ।।96।।

देवब्राह्मणविद्वेषवैमुख्यज्ञापक: शिव: ।

आदित्यो दैत्यराजश्च मरुत्पतिरचिन्त्यकृत् ।।97।।

मरुतां भेदकस्त्राता व्रतात्मा पुंप्रसूतिकृत् ।

 

सप्तमस्कन्धीयनामानि

कर्मात्मा वासनात्मा च ऊतिलीलापरायण: ।।98।।

समदैत्यसुर: स्वात्मा वैषम्यज्ञानसंश्रय: ।

देहाद्युपाधिरहित: सर्वज्ञ: सर्वहेतुवित् ।।99।।

ब्रह्मवाक्स्थापनपर: स्वजन्मावधिकार्यकृत् ।

सदसद्वासनाहेतुस्त्रिसत्यो भक्तमोचक: ।।100।।

हिरण्यकशिपुद्वेषी प्रविष्टात्मातिभीषण: ।

शान्तिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् ।।101।।

दैत्यसिद्धान्तसद्वक्ता तप:सार उदारथी: ।

दैत्यहेतुप्रकटनो भक्तिचिह्नप्रकाशक: ।।102।।

सदद्वेषहेतु: सद्द्वेषवासनात्मा निरन्तर: ।

नैष्ठुर्यसीमा प्रह्लादवत्सल: संगदोषहा ।।103।।

महानुभाव: साकार: सर्वाकार: प्रमाणभू: ।

स्तम्भप्रसूतिर्नृहरिर्नृसिंहो भीमविक्रम: ।।104।।

विकटास्यो ललज्जिह्वो नखशस्त्रो जवोत्कट: ।

हिरण्यकशिपुच्छेदी क्रूरदैत्यविनाशक: ।।105।।

सिंहासनस्थ: क्रोधात्मा लक्ष्मीभयविवर्धन: ।

ब्रह्माद्यत्यन्तभयभूरपूर्वाचिन्त्यरूपधृक् ।।106।।

भक्त्यैककशान्तहृदयो भक्तस्तुत्य: स्तुतिप्रिय: ।

भक्तांगलेहनोद्धूतक्रोधपुंजप्रशान्तधी: ।।107।।

स्मृतिमात्रभयत्राता ब्रह्मबुद्धिप्रदायक: ।

गोरूपधार्यमृतपा: शिवकीर्तिविवर्धन: ।।108।।

धर्मात्मा सर्वकर्मात्मा विशेषात्माश्रयप्रभु: ।

संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् ।।109।।

आचारात्मा सदाचारो मन्वन्तरविभावन: ।

 

 

अष्टमस्कन्धीयनामानि

स्मृत्याशेषाशुभहरो गजेन्द्रस्मृतिकारणम् ।।110।।

जातिस्मरणहेत्वेकपूजाभक्तिस्वरूपद: ।

यज्ञो भयान्मनुत्राता विभुर्ब्रह्मव्रताश्रय: ।।111।।

सत्यसेनो दुष्टघाती हरिर्गजविमोचक: ।

वैकुण्ठो लोककर्ता च अजितोsमृतकारणम् ।।112।।

उरुक्रमो भूमिहर्ता सार्वभौमो बलिप्रिय: ।

विभु: सर्वहितैकात्मा विष्वक्सेन: शिवप्रिय: ।।113।।

धर्मसेतुर्लोकधृति: सुधर्मान्तरपालक: ।

उपहर्ता योगपतिर्बृहद्भानु: क्रियापति: ।।114।।

चतुर्दशप्रमाणात्मा धर्मो मन्वादिबोधक: ।

लक्ष्मीभोगैकनिलयो देवमन्त्रप्रदायक: ।।115।।

दैत्यव्यामोहक: साक्षाद् गरुडस्कन्धसंश्रय: ।

लीलामन्दरधारी च दैत्यवासुकिपूजित: ।।116।।

समुद्रोन्मथनायत्तोsविघ्नकर्ता स्ववाक्यकृत् ।

आदिकूर्म: पवित्रात्मा मन्दराघर्षणोत्सुक: ।।117।।

श्वाससैजदब्धिवार्वीचि: कल्पान्तावधिकार्यकृत् ।

चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धन: ।।118।।

धन्वन्तरि: सुधाहस्तो यज्ञभोक्तार्तिनाशन: ।

आयुर्वेदप्रणेता च देवदैत्याखिलार्चित: ।।119।।

बुद्धिव्यामोहको देवकार्यसाधनतत्पर: ।

स्त्रीरूपो मायया वक्ता दैत्यान्त:करणप्रिय: ।।120।।

पायितामृतदेवांशो युद्धहेतुस्मृतिप्रद: ।

मालिसुमालिवधकृन्माल्यवत्प्राणहारक: ।।121।।

कालनेमिशिरश्छेदी दैत्ययज्ञविनाशक: ।

इन्द्रसामर्थ्यदाता च दैत्यशेषस्थितिप्रिय: ।।122।।

शिवव्यामोहको मायी भृगुमन्त्रस्वशक्तिद: ।

बलिजीवनकर्ता च स्वर्गहेतुर्व्रतार्चित: ।।123।।

अदित्यानन्दकर्ता च कश्यपादितिसम्भव: ।

उपेन्द्र इन्द्रावरजो वामनो ब्रह्मरूपधृक् ।।124।।

ब्रह्मादिसेवितवपुर्यज्ञपावनतत्पर: ।

यांचोपदेशकर्ता च ज्ञापिताशेषसंस्थिति: ।।125।।

सत्यार्थप्रेरक: सर्वहर्ता गर्वविनाशक: ।

त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्ति: पृथुश्रवा: ।।126।।

पाशबद्धबलि: सर्वदैत्यपक्षोपमर्दक: ।

सुतलस्थापितबलि: स्वर्गाधिकसुखप्रद: ।।127।।

कर्मसम्पूर्तिकर्ता च स्वर्गसंस्थापितामर: ।

ज्ञातत्रिविधधर्मात्मा महामीनोsब्धि संश्रय: ।।128।।

सत्यव्रतप्रियो गोप्ता मत्स्यमूर्तिधृतश्रुति: ।

श्रृंगबद्धधृतक्षोणि: सर्वार्थज्ञापको गुरु: ।।129।।

 

नवमस्कन्धीयनामानि

ईशसेवकलीलात्मा सूर्यवंशप्रवर्तक: ।

सोमवंशोद्भवकरो मनुपुत्रगतिप्रद: ।।130।।

अम्बरीषप्रिय: साधुर्दुर्वासागर्वनाशक: ।
ब्रह्माशापोपसंहर्ता भक्तकीर्तिविवर्धन: ।।131।।

इक्ष्वाकुवंशजनक: सगराद्यखिलार्थद: ।

भगीरथमहायत्नो गंगाधौताड़्घ्रिपंकज: ।।132।।

ब्रह्मस्वामी शिवस्वामी सगरात्मजमुक्तिद: ।

खट्वांगमोक्षहेतुश्च रघुवंशविवर्धन: ।।133।।

रघुनाथो रामचन्द्रो रामभद्रो रघुप्रिय: ।

अनन्तकीर्ति: पुण्यात्मा पुण्यश्लोकैकभास्कर: ।।134।।
कोशलेन्द्र: प्रमाणात्मा सेव्यो दशरथात्मज: ।

लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रह: ।।135।।

विश्वामित्रप्रियो दान्तस्ताटकावधमोक्षद: ।
वायव्यास्त्राब्धिनिक्षिप्तमारीश्च सुबाहुहा ।।136।।

वृषध्वजधनुर्भंगप्राप्तसीतामहोत्सव: ।

अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवान् ।।137।।

कैकेयीवाक्यकर्ता च पितृवाक्परिपालक: ।।138।।

वैराग्यबोधकोsनन्यसात्त्विकस्थानबोधक: ।

अहल्यादु:खहारी च गुहस्वामी सलक्ष्मण: ।।139।।

चित्रकूटप्रियस्थानो दण्डकारण्यपावन: ।

शरभंगसुतीक्ष्णादिपूजितोsगस्त्यभाग्यभू: ।।140।।

ऋषिसम्प्रार्थितकृतिर्विराधवधपण्डित: ।

छिन्नशूर्पणखानास: खरदूषणघातक: ।।141।।

एकबाणहतानेकसहस्त्रबलराक्षस: ।

मारीचघाती नियतसीतासम्बन्धशोभन: ।।142।।

सीतावियोगव्यग्रश्च जटायुवधमोक्षद: ।

शबरीपूजितो भक्तहनुमत्प्रमुखावृत: ।।143।।

दुन्दुभ्यस्थिप्रहरण: सप्ततालविभेदन: ।
सुग्रीवराज्यदो वालिघाती सागरशोषण: ।।144।।

सेतुबन्धनकर्ता च विभीषणहितप्रद: ।

रावणादिशिरश्छेदी राक्षसाघौघनाशक: ।।145।।

सीताभयप्रदाता च पुष्पकागमनोत्सुक: ।

अयोध्यापतिरत्यन्तसर्वलोकसुखप्रद: ।।146।।

मथुरापुरनिर्माता सुकृतज्ञस्वरूपद: ।

जनकज्ञानगम्यश्च ऎलान्त:प्रकटश्रुति ।।147।।

हैहयान्तकरो रामो दुष्टक्षत्रविनाशक: ।

सोमवंशहितैकात्मा यदुवंशविवर्धन: ।।148।।

 

दशमस्कन्धीय – पूर्वार्धनामानि

परब्रह्मावतरण: केशव: क्लेशनाशन: ।

भूमिभारावतरणो भक्तार्थाखिलमानस: ।।149।।

सर्वभक्तनिरोधात्मा लीलानन्तनिरोधकृत् ।

भूमिष्ठपरमानन्दो देवकीशुद्धिकारणम् ।।150।।

वसुदेवज्ञाननिष्ठसमजीवनिवारक: ।

सर्ववैराग्यकरणस्वलीलाधारसाधक: ।।151।।

मायाज्ञापनकर्ता च शेषसम्भारसम्भृति:

भक्तक्लेशपरिज्ञाता तन्निवारणतत्पर: ।।152।।

आविष्टवसुदेवांशो देवकीगर्भभूषणम् ।

पूर्णतेजोमय: पूर्ण: कंसाधृष्यप्रतापवान् ।।153।।

विवेकज्ञानदाता च ब्रह्माद्यखिलसंस्तुत: ।

सत्यो जगत्कल्पतरुर्नानारूपविमोहन: ।।154।।

भक्तिमार्गपतिष्ठता विद्वन्मोहप्रवर्तक: ।

मूलकालगुणद्रष्टा नयनानन्दभाजनम् ।।155।।

वसुदेवसुखाब्धिश्च देवकीनयनामृतम् ।

पितृमातृस्तुत: पूर्वसर्ववृत्तान्तबोधक: ।।156।।

गोकुलागतिलीलाप्तवसुदेवकरस्थिति: ।

सर्वेशत्वप्रकटनो मायाव्यत्ययकारक: ।।157।।

ज्ञानमोहितदुष्टेश: प्रपंचास्मृतिकारणम् ।

यशोदानन्दनो नन्दभाग्यभूगोकुलोत्सव: ।।158।।

नन्दप्रियो नन्दसूनुर्यशोदाया: स्तनन्धय: ।

पूतनासुपय:पाता मुग्धभावातिसुन्दर: ।।159।।

सुन्दरीहृदयानन्दो गोपीमन्त्राभिमन्त्रित: ।

गोपालाश्चर्यरसकृत् शकटासुरखण्डन: ।।160।।

नन्दव्रजजनानन्दी नन्दभाग्यमहोदय: ।

तृणावर्तवधोत्साहो यशोदाज्ञानविग्रह: ।।161।।

बलभद्रप्रिय: कृष्ण: संकर्षणसहायवान् ।

रामानुजो वासुदेवो गोष्ठांगणगतिप्रिय: ।।162।।

किंकिणीरवभावज्ञो वत्सपुच्छावलम्बन: ।

नवनीतप्रियो गोपीमोहसंसारनाशक: ।।163।।

गोपबालकभावज्ञश्चौर्यविद्याविशारद: ।

मृत्सनाभक्षणलीलास्यमाहात्म्यज्ञानदायक: ।।164।।

धराद्रोणप्रीतिकर्ता दधिभाण्डविभेदन: ।

दामोदरोभक्तवश्यो यमलार्जुनभंजन: ।।165।।

बृहद्वनमहाश्चर्यो वृन्दावनगतिप्रिय: ।

वत्सघाती बालकेलिर्बकासुरनिषूदन: ।।166।।

अरण्यभोक्ताsप्यथवा बाललीलापरायण: ।

प्रोत्साहजनकश्चैवमघासुरनिषूदन: ।।167।।

व्यालमोक्षप्रद: पुष्टो ब्रह्ममोहप्रवर्धन: ।

अनन्तमूर्ति सर्वात्मा जंगमस्थावराकृति: ।।168।।

ब्रह्ममोहनकर्ता च स्तुत्य आत्मा सदाप्रिय: ।

पौगण्डलीलाभिरतिर्गोचारणपरायण: ।।169।।

वृदावनलतागुल्मवृक्षरूपनिरूपक: ।

नारदब्रह्मप्रकटनो वय:प्रतिकृतिस्वन: ।।170।।

बर्हिनृत्यानुकरणो गोपालानुकृतिस्वन: ।

सदाचारप्रतिष्ठाता बलश्रमनिराकृति: ।।171।।

तरुमूलकृताशेषतल्पशायी सखिस्तुत: ।

गोपालसेवितपद: श्रीलालितपदाम्बुज: ।।172।।

गोपसम्प्रार्थितफलादाननाशितधेनुक: ।

कालीयफणिमाणिक्यरंजितश्रीपदाम्बुज: ।।173।।

दृष्टिसंजीविताशेषगोपगोगोपिकाप्रिय: ।
लीलासम्पीतदावाग्नि: प्रलम्बवधपण्डित: ।।174।।

दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निप: ।

वर्षाशरद्विभेतिश्रीर्गोपीकामप्रबोधक: ।।175।।

गोपीरत्नस्तुताशेषवेणुवाद्यविशारद: ।

कात्यायनीव्रतव्याजसर्वभावाश्रितांगन: ।।176।।

सत्संगतिस्तुतिव्याजस्तुतवृन्दावनाड़्घ्रिप: ।

गोपक्षुच्छान्तिसंव्याजविप्रभार्याप्रसादकृत् ।।177।।

हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधक: ।

शैलरूपकृताशेषरसभोगसुखावह: ।।178।।

लीलागोवर्धनोद्धारपालितस्वव्रजप्रिय: ।

गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधक: ।।179।।

इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवान् ।
व्रतादिधर्मसंसक्तनन्दक्लेशविनाशक: ।।180।।

नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायक: ।

वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिद: ।।181।।

सर्वभावप्राप्तगोपीसुखसंवर्धनक्षम: ।

गोपीगर्वप्रणाशार्थतिरोधानसुखप्रद: ।।182।।

कृष्णभावव्याप्तविश्वगोपीभावितवेषधृक् ।
राधाविशेषसम्भोगप्राप्तदोषनिवारक: ।।183।।

परमप्रीतिसंगीतसर्वाद्भुतमहागुण: ।

मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सव: ।।184।।

गोपिकाव्याप्तसर्वांग: स्त्रीसम्भाषाविशारद: ।

रासोत्सवमहासौख्यगोपीसम्भोगसागर: ।।185।।

जलस्थलरतिव्याप्तगोपीदृष्ट्याभिपूजित: ।

शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धन: ।।186।।

सुदर्शनमहासर्पग्रस्तनन्दविमोचक: ।

गीतमोहितर्गोपीधृक् शंखचूडविनाशक: ।।187।।

गुणसंगीतसन्तुष्टिर्गोपीसंसारविस्मृति: ।

अरिष्टमथनो दैत्यबुद्धिव्यामोहकारक: ।।188।।

केशिघाती नारदेष्टो व्योमासुरविनाशक: ।

अक्रूरभक्तिसंराद्धपादरेणुमहानिधि: ।।189।।

रथावरोहशुद्धात्मा गोपिमानसहारक: ।

हृदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुत: ।।190।।

मथुरागमनोत्साहो मथुराभाग्यभाजनम् ।

मथुरानगरीशोभादर्शनोत्सुकमानस: ।।191।।

दुष्टरंजकघाती च वायकार्चितविग्रह: ।

वस्त्रमालासुशोभांग: कुब्जालेपनभूषित: ।।192।।

कुब्जासुरूपकर्ता च कुब्जारतिवरप्रद: ।

प्रसादरूपसन्तुष्टोहरकोदण्डखण्डन: ।।193।।

शकलाहतकंसाप्तधनूरक्षकसैनिक: ।

जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधक: ।।194।।

मथुरामल्ल ओजस्वी मल्लयुद्धविशारद: ।

सद्य: कुवलयापीडघाती चाणूरमर्दन: ।।195।।

लीलाहतमहामल्ल: शलतोशलघातक: ।

कंसान्तको जितामित्रो वसुदेवविमोचक: ।।196।।

ज्ञाततत्त्वपितृज्ञानमोहनामृतवाड़्मय: ।

उग्रसेनप्रतिष्ठाता यादवाधिविनाशक: ।।197।।

नन्दादिसान्त्वनकरो ब्रह्मचर्यव्रते स्थित: ।

गुरुशुश्रूषणपरो विद्यापारमितेश्वर: ।।198।।

सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।

गोकुलाश्वासनपरो यशोदानन्दपोषक: ।।199।।

गोपिकाविरहव्याजमनोगतिरतिप्रद: ।

समोद्भवभ्रमरवाक् गोपिकामोहनाशक: ।।200।।

कुब्जारतिप्रदोsक्रूरपवित्रीकृतभूगृह: ।

पृथादु:खप्रणेता च पाण्डवानां सुखप्रद: ।।201।।

 

दशस्कन्धीय – उत्तरार्धनामानि

जरासन्धसमानीतसैन्यघातविचारक: ।

यवनव्याप्तमथुराजनदत्तकुशस्थलि: ।।202।।

द्वारकाद्भुतनिर्माणविस्मायितसुरासुर: ।

मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभव: ।।203।।

यवनव्याप्तमथुरानिर्गमानन्दविग्रह: ।

मुचुकुन्दमहाबोधयवनप्राणदर्पहा ।।204।।

मुचुकुन्दस्तुताशेषगुणकर्ममहोदय: ।

फलप्रदानसन्तुष्टिर्जन्मान्तरितमोक्षद: ।।205।।

शिवब्राह्मणवाक्याप्तजयभीतिविभावन: ।

प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सव: ।।206।।

रुक्मिणीरमण: कामपिता प्रद्युम्नभावन: ।

स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपति: ।।207।।

सत्यभामाप्राणपति: कालिन्दीरतिवर्धन: ।

मित्रविन्दापति: सत्यापतिर्वृषनिषूदन: ।।208।।

भद्रावांछितभर्ता च लक्ष्मणावरणक्षम: ।

इन्द्रादिप्रार्थितवधनरकासुरसूदन: ।।209।।

मुरारि: पीठहन्ता च ताम्रादिप्राणहारक: ।

षोडशस्त्रीसहस्त्रेशश्छत्रकुण्डलदानकृत् ।।210।।

पारिजातापहरणो देवेन्द्रमदनाशक: ।

रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रद: ।।211।।

रुक्मिणीपरिहासोक्तिवाक् तिरोधानकारक: ।

पुत्रपौत्रमहाभाग्यगृहधर्मप्रदर्शक: ।।212।।

शम्बरान्तकसत्पुत्रविवाहहतरुक्मिक: ।

उषापहृतपौत्रश्रीर्बाणबाहुनिवारक: ।।213।।

शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुण: ।

शंकरप्रतियोद्धा च द्वन्द्वयुद्धविशारद: ।।214।।

नृगपापप्रभेत्ता च ब्रह्मस्वगुणदोषदृक् ।

विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारक:  ।।215।।

बलभद्राहितगुणो गोकुलप्रीतिदायक: ।

गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रद: ।।216।।

वाक्यातिगामीयमुनाहलाकर्षणवैभव: ।

पौण्ड्रकत्याजितस्पर्ध: काशिराजविभेदन: ।।217।।

काशीनिदाहकरण: शिवभस्मप्रदायक: ।

द्विविदप्राणघाती च कौरवाखर्वगर्वनुत् ।।218।।

लांगलाकृष्टनगरीसंविग्नाखिलनागर: ।

प्रपन्नाभयद: साम्बप्राप्तसन्मानभाजनम् ।।219।।

नारदान्विष्टचरणो भक्तिविक्षेपनाशक: ।

सदाचारैकनिलय: सुधर्माध्यासितासन: ।।220।।

जरासन्धावरुद्धेन विज्ञापितनिजक्लम: ।

मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायण: ।।221।।

राजसूयादिमखकृत्सम्प्रार्थितसहायकृत् ।

इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृति: ।।222।।

जरासन्धवधव्याजमोचिताशेषभूमिप: ।

सन्मार्गबोधको यज्ञक्षितिवारणतत्पर: ।।223।।

शिशुपालहतिव्याजजयशापविमोचक: ।

दुर्योधनाभिमानाब्धिशोषबाणवृकोदर: ।।224।।

महादेववरप्राप्तपुरशाल्वविनाशक: ।

दन्तवक्त्रवधव्याजविजयाघौघनाशक: ।।225।।

विदूरथप्राणहर्ता न्यस्तशस्त्रास्त्रविग्रह: ।

उपधर्मविलिप्तांगसूतघाती वरप्रद: ।।226।।

बल्वलप्राणहरणपालितर्षिश्रुतिक्रिय: ।

सर्वतीर्थाघनाशार्थतीर्थयात्राविशारद: ।।227।

ज्ञानक्रियाविभेदेष्टफलसाधनतत्पर: ।

सारथ्यादिक्रियाकर्ता भक्तवश्यत्वबोधक: ।।228।।

सुदामरंकभार्यार्थभूम्यानीतेन्द्रवैभव: ।
रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावन: ।।229।।

नृपगोपसमस्तस्त्रीपावनार्थाखिलक्रिय: ।

ऋषिमार्गप्रतिष्ठाता वसुदेवमखप्रिय: ।।230।।

वसुदेवज्ञानदाता देवकीपुत्रदायक: ।

अर्जुनस्त्रीप्रदाता च बहुलाश्वस्वरूपद: ।।231।।

श्रुतदेवेष्टदाता च सर्वश्रुतिनिरूपित: ।

महादेवाद्यतिश्रेष्ठो भक्तिलक्षणनिर्णय: ।।232।।

वृकग्रस्तशिवत्राता नानावाक्यविशारद: ।

नरगर्वविनाशार्थहृतब्राह्मणबालक: ।।233।।

लोकालोकपरस्थानस्थितबालकदायक: ।

द्वारकास्थमहाभोगनानास्त्रीरतिवर्धन: ।।234।।

मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभावित: ।

 

एकादशस्कन्धीयनामानि

मुक्तिलीलाविहरणो मौसलव्याजसंहृति: ।।235।।

श्रीभागवतधर्मादिबोधको भक्तिनीतिकृत् ।

उद्धवज्ञानदाता च पंचविंशतिधागुरु: ।।236।।

आचारमुक्तिभक्त्यादिवक्ता शब्दोद्भवस्थिति: ।

हंसो धर्मप्रवक्ता च सनकाद्युपदेशकृत् ।।237।।

भक्तिसाधनवक्ता च योगसिद्धिप्रदायक: ।

नानाविभूतिवक्ता च शुद्धधर्मावबोधक: ।।238।।

मार्गत्रयविभेदात्मा नानाशंकानिवारक: ।
भिक्षुगीताप्रवक्ता च शुद्धसांख्यप्रवर्तक: ।।239।।

मनोगुणविशेषात्मा ज्ञापकोक्तपुरूरवा: ।

पूजाविधिप्रवक्ता च सर्वसिद्धान्तबोधक: ।।240।।

लघुस्वमार्गवक्ता च स्वस्थानगतिबोधक: ।

यादवांगोपसंहर्ता सर्वाश्चर्यगतिक्रिय: ।।241।।

 

द्वादशस्कन्धीयनामानि

कालाधर्मविभेदार्थवर्णनाशनतत्पर: ।

बुद्धो गुप्तार्थवक्ता च नानाशास्त्रविधायक: ।।242।।

नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुक: ।

आश्रयैकगतिज्ञाता कल्कि: कलिमलापह: ।।243।।

शास्त्रवैराग्यसम्बोधो नानाप्रलयबोधक: ।

विशेषत: शुकव्याजपरीक्षिज्ज्ञानबोधक: ।।244।।

शुकेष्टगतिरूपात्मा परीक्षिद्देहमोक्षद: ।

शब्दरूपो नादरूपो वेदरूपो विभेदन: ।।245।।

व्यास: शाखाप्रवक्ता च पुराणार्थप्रवर्तक: ।

मार्कण्डेयप्रसन्नात्मा वटपत्रपुटेशय: ।।246।।

मायाव्याप्तमहामोहदु:खशान्तिप्रवर्तक: ।

महादेवस्वरूपश्च भक्तिदाता कृपानिधि: ।।247।।

आदित्यान्तर्गत: कालो द्वादशात्मासुपूजित: ।

श्रीभागवतरूपश्च सर्वार्थफलदायक: ।।248।।

इतीदं कीर्तनीयस्य हरेर्नामसहस्त्रकम् ।

पंचसप्ततिविस्तीर्णं पुराणान्तरभाषितम् ।।249।।

य एतत्प्रातरुत्थाय श्रद्धावान् सुसमाहित: ।

जपेदर्थाहितमति: स गोविन्दपदं व्रजेत् ।।250।।

सर्वधर्मविनिर्मुक्त: सर्वसाधनवर्जित: ।

एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् ।।251।।

हर्यावेशितचित्तेन श्रीभागवतसागरात् ।

समुद्धुतानि नामानि चिन्तामणिनिभानि हि ।।252।।

कण्ठस्थितान्यर्थदीप्त्या बाधन्तेsज्ञानजं तम: ।

भक्तिं श्रीकृष्णदेवस्य साधयन्ति विनिश्चितम् ।।253।।

किं बहूक्तेन भगवान् नामभि: स्तुतषड्गुण: ।

आत्मभावं नयत्याशु भक्तिं च कुरुते दृढ़ाम् ।।254।।

य: कृष्णभक्तिमिह वांछति साधनौघै –

र्नामानि भासुरयशशाम्सि जपेत्स नित्यम्  ।

तं वै हरि: स्वपुरुषं कुरुतेsतिशीघ्र –

मात्मार्पणं समधिगच्छति भावतुष्ट: ।।255।।

श्रीकृष्ण कृष्णसख वृष्णिवृषावनिर्ध्रुग् –

राजन्यवंशदहनानपवर्गवीर्य ।

गोपवनिताव्रजभृत्यगीत

तीर्थश्रव: श्रवणमंगल पाहि भृत्यान् ।।256।।

 

।। इति श्रीभागवतसारसमुच्चये वैश्वानरोक्तपुरुषोत्तमनामसहस्त्रम सम्पीर्णम् ।।