नारायण कवच

Posted by

hqdefault

ऊँ श्री विष्णवे नम: (तीन बार बोले)

ऊँ नमो नारायणाय (तीन बार बोले)

ऊँ नमो भगवते वासुदेवाय (तीन बार बोले)

आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम्

विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ।।1।।

ऊँ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताड़्घ्रिपद्म: पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप पाशान् दधानोSष्टगुणोSष्टबाहु: ।।2।।

जलेषु मां रक्षतु मत्स्यमूर्ति र्यादोगणेभ्यो वरुणस्य पाशात्  ।

स्थलेषु मायावटुवामनोSव्यात् त्रिविक्रम: खेSवतु विश्वरुप: ।।3।।

दुर्गेष्वटव्याजिमुखादिषु प्रभु: पायान्नृसिंहोSसुरयूथपारि: ।

विमुण्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भा: ।।4।।

रक्षत्वसौ माध्वनि यज्ञकल्प: स्वदंष्ट्रयोन्नीतधरो वराह: ।

रामोSद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोSव्याद् भरताग्रजोSमान् ।।5।।

मामुग्रधर्मादखिलात् प्रमादान्नारायण: पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथ: पायाद् गुणेश: कपिल: कर्मबन्धात् ।।6।।

सनत्कुमारोSवतु कामदेवा द्धयशीर्षा मां पथि देवहेलनात् ।

देवर्षिवर्य: पुरुषार्चनान्तरात् कूर्मो हरिर्मा निरयादशेषात् ।।7।।

धन्वन्तरिर्भगवान् पात्वपथ्याद् व्दन्व्दाद् भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्र:।।8।।

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् ।

कल्कि: कले: कालमलात् प्रपातु धर्मावनायोरुकृतावतार: ।।9।।

मां केशवो गदया प्रातरव्याद् गोविन्द आसड़्गवमात्तवेणु: ।

नारायण: प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणि: ।।10।।

देवोSपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्

दोषे हृषीकेश उतार्धरात्रे निशीथ एकोSवतु पद्मनाभ: ।।11।।

श्रीवत्सधामापररात्र ईश: प्रत्यूष ईशोSसिधरो जनार्दन: ।

दामोदरोSव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्त्ति: ।।12।।

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।

दंदग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताश: ।।13।।

गदेSशनिस्पर्शनविस्फुलिड़्गे निष्पिण्ढि निष्पिण्ढिय्जितप्रियासि ।

कूष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् ।।14।।

त्वं यातुधान प्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोSरेर्हृदयानि कम्पयन् ।।15।।

त्वं तिग्मधारासिवरारिसैन्य मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मण्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ।।16।।

यन्नो भयं ग्रहेभ्योSभूत् केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंSहोभ्य एव वा ।।17।।

सर्वाण्येतानि भगवान्नाम रूपास्त्रकीर्तनात् ।

प्रयान्तु संक्षयं सद्यो ये न: श्रेय:प्रतीपका: ।।18।।

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु: ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेन: स्वनामभि: ।।19।।

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि न : ।

बुद्धीन्द्रियमन:प्राणान् पान्तु पार्षदभूषणा: ।।20।।

यथा हि भगवानेव वस्तुत: सदसच्च यत्

सत्येनानेन न: सर्वे यान्तु नाशमुपद्रवा: ।।21।।

यथैकात्म्यानुभावानां विकल्परहित: स्वयम्

भूषणायुधलिड्गाख्या धत्ते शक्ती: स्वमायया ।।22।।

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: ।

पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ।।23।।

विदिक्षु दिक्षूर्ध्वमध: समन्तादन्तर्बहिर्भगवान् नारसिंह: ।

प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा: ।।24।।