श्रीललिताष्टोत्तरशतनामावलि:

Posted by

श्री बालात्रिपुरसुन्दर्यै नम:

श्रीललिताष्टोत्तरशतनामावलि:

ऊँ ऎं हृीं श्रीं

 

1) ऊँ ऎं हृीं श्रीं रजताचलश्रृड्गाग्रमध्यस्थायै नमो नम: ।

2) ऊँ ऎं हृीं श्रीं हिमाचलमहावंशपावनायै नमो नम: ।

3) ऊँ ऎं हृीं श्रीं शंकरार्धाड़्सौन्दर्यशरीरायै नमो नम: ।

4) ऊँ ऎं हृीं श्रीं लसन्मरकतस्वच्छविग्रहायै नमो नम: ।

5) ऊँ ऎं हृीं श्रीं महातिशयसौन्दर्यलावण्यायै नमो नम: ।

6) ऊँ ऎं हृीं श्रीं शशांकशेखरप्राणवल्लभायै नमो नम: ।

7) ऊँ ऎं हृीं श्रीं सदापंचदशात्मैक्यस्वरूपायै नमो नम: ।

8) ऊँ ऎं हृीं श्रीं वज्रमाणिक्य कटककिरीटायै नमो नम: ।

9) ऊँ ऎं हृीं श्रीं कस्तूरीतिलकोल्लासिनिटलायै नमो नम: ।

10) ऊँ ऎं हृीं श्रीं भस्मरेखांकितलसन्मस्तकायै नमो नम: ।

11) ऊँ ऎं हृीं श्रीं विकचाम्भोरुहदललोचनायै नमो नम: ।

12) ऊँ ऎं हृीं श्रीं शरच्चाम्पेयपुष्पाभनासिकायै नमो नम: ।

13) ऊँ ऎं हृीं श्रीं लसत्कांचनताटड्कयुगलायै नमो नम: ।

14) ऊँ ऎं हृीं श्रीं मणिदर्पणसंकाशकपोलायै नमो नम: ।

15) ऊँ ऎं हृीं श्रीं ताम्बूलपूरितस्मेरवदनायै नमो नम: ।

16) ऊँ ऎं हृीं श्रीं सुपक्वदाडिमीबीजरदनायै नमो नम: ।

17) ऊँ ऎं हृीं श्रीं कम्बुपूगसमच्छायकन्धरायै नमो नम:

18) ऊँ ऎं हृीं श्रीं स्थूलमुक्ताफलोदारसुहारायै नमो नम: ।

19) ऊँ ऎं हृीं श्रीं गिरीशबद्धमांगल्यमंगलायै नमो नम: ।

20) ऊँ ऎं हृीं श्रीं पद्मपाशाड़्कुशलसत्कराब्जायै नमो नम: ।

21) ऊँ ऎं हृीं श्रीं पद्मकैरवमन्दारसुमालिन्यै नमो नम: ।

22) ऊँ ऎं हृीं श्रीं सुवर्णकुम्भयुग्माभसुकुचायै नमो नम: ।

23) ऊँ ऎं हृीं श्रीं रमणीयचतुर्बाहुसंयुक्तायै नमो नम: ।

24) ऊँ ऎं हृीं श्रीं कनकांगदकेयूरभूषितायै नमो नम: ।

25) ऊँ ऎं हृीं श्रीं बृहत्सौवर्णसौन्दर्यवसनायै नमो नम: ।

26) ऊँ ऎं हृीं श्रीं बृहत्रितम्बविलसज्जघनायै नमो नम: ।

27) ऊँ ऎं हृीं श्रीं सौभाग्यजातश्रृंगारमध्यमायै नमो नम: ।

28) ऊँ ऎं हृीं श्रीं दिव्यभूषणसन्दोहरंजितायै नमो नम: ।

29) ऊँ ऎं हृीं श्रीं पारिजातगुणाधिक्यपदाब्जायै नमो नम: ।

30) ऊँ ऎं हृीं श्रीं सुपद्मरागसंकाशचरणायै नमो नम: ।

31) ऊँ ऎं हृीं श्रीं कामकोटिमहापद्मपीठस्थायै नमो नम: ।

32) ऊँ ऎं हृीं श्रीं श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नम: ।

33) ऊँ ऎं हृीं श्रीं सचामररमावावीवीजितायै नमो नम: ।

34) ऊँ ऎं हृीं श्रीं भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नम: ।

35) ऊँ ऎं हृीं श्रीं भूतेशालिंगनोद्भूतपुलकाड़्ग्यै नमो नम: ।

36) ऊँ ऎं हृीं श्रीं अनंगजनकापांगवीक्षणायै नमो नम: ।

37) ऊँ ऎं हृीं श्रीं ब्रह्मोपेन्द्रशिरोरत्नरंजितायै नमो नम: ।

38) ऊँ ऎं हृीं श्रीं शचीमुख्यामरवधूसेवितायै नमो नम: ।

39) ऊँ ऎं हृीं श्रीं लीलाकल्पितब्रह्माण्डमण्डलायै नमो नम: ।

40) ऊँ ऎं हृीं श्रीं अमृतादिमहाशक्तिसंवृतायै नमो नम: ।

41) ऊँ ऎं हृीं श्रीं एकातपत्रसाम्राज्यदायिकायै नमो नम: ।

42) ऊँ ऎं हृीं श्रीं सनकादिसमाराध्यपादुकायै नमो नम: ।

43) ऊँ ऎं हृीं श्रीं देवर्षिभिस्स्तूयमानवैभवायै नमो नम: ।

44) ऊँ ऎं हृीं श्रीं कलशोद्भवदुर्वास:पूजितायै नमो नम: ।

45) ऊँ ऎं हृीं श्रीं मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नम: ।

46) ऊँ ऎं हृीं श्रीं चक्रराजमहायन्त्रमध्यवर्त्यै नमो नम: ।

47) ऊँ ऎं हृीं श्रीं चिदग्निकुण्डसम्भूतसुदेहायै नमो नम: ।

48) ऊँ ऎं हृीं श्रीं शशांकखण्डसंयुक्त मुकुटायै नमो नम: ।

49) ऊँ ऎं हृीं श्रीं मत्तहंसवधूमन्दगमनायै नमो नम: ।

50) ऊँ ऎं हृीं श्रीं वन्दारुजनसन्दोहवन्दितायै नमो नम: ।

51) ऊँ ऎं हृीं श्रीं अन्तर्मुखजनानन्दफलदायै नमो नम: ।

52) ऊँ ऎं हृीं श्रीं पतिव्रतांगनाभीष्टफलदायै नमो नम: ।

53) ऊँ ऎं हृीं श्रीं अव्याजकरुणापूरपूजितायै नमो नम: ।

54) ऊँ ऎं हृीं श्रीं निरंजनचिदानन्दसंयुक्तायै नमो नम: ।

55) ऊँ ऎं हृीं श्रीं सहस्त्रसूर्यसंयुक्तप्रकाशायै नमो नम: ।

56) ऊँ ऎं हृीं श्रीं रत्नचिन्तामणिगृहमध्यस्थायै नमो नम: ।

57) ऊँ ऎं हृीं श्रीं हानिवृद्धिगुणाधिक्यनिवासायै नमो नम: ।

58) ऊँ ऎं हृीं श्रीं महापद्माटवीमध्यनिवासायै नमो नम: ।

59) ऊँ ऎं हृीं श्रीं जाग्रत्स्वप्रसुषुप्तीनां नमो नम: ।

60) ऊँ ऎं हृीं श्रीं महापापौघपापानां नमो नम: ।

61) ऊँ ऎं हृीं श्रीं दुष्टभीतिमहाभीतभंजनायै नमो नम: ।

62) ऊँ ऎं हृीं श्रीं समस्तदेवदनुजप्रेरिकायै नमो नम: ।

63) ऊँ ऎं हृीं श्रीं समस्तहृदयाम्भोजनिलयायै नमो नम: ।

64) ऊँ ऎं हृीं श्रीं अनाहतमहापद्ममन्दिरायै नमो नम: ।

65) ऊँ ऎं हृीं श्रीं सहस्त्रारसरोजातवासितायै नमो नम: ।

66) ऊँ ऎं हृीं श्रीं पुनरावृत्तिरहितपुरस्थायै नमो नम: ।

67) ऊँ ऎं हृीं श्रीं वाणीगायत्रीसावित्रीसन्नुतायै नमो नम: ।

68) ऊँ ऎं हृीं श्रीं रमाभूमिसुताराध्यपदाब्जायै नमो नम: ।

69) ऊँ ऎं हृीं श्रीं लोपामुद्रार्चितश्रीमच्चरणायै नमो नम: ।

70) ऊँ ऎं हृीं श्रीं सहस्त्ररतिसौन्दर्यशरीरायै नमो नम: ।

71) ऊँ ऎं हृीं श्रीं भावनामात्रसन्तुष्टहृदयायै नमो नम: ।

72) ऊँ ऎं हृीं श्रीं सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नम: ।

73) ऊँ ऎं हृीं श्रीं त्रिलोचनकृतोल्लासफलदायै नमो नम: ।

74) ऊँ ऎं हृीं श्रीं श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नम: ।

75) ऊँ ऎं हृीं श्रीं दक्षाध्वरविनिर्भेदसाधनायै नमो नम: ।

76) ऊँ ऎं हृीं श्रीं श्रीनाथसोदरीभूतशोभितायै नमो नम: ।

77) ऊँ ऎं हृीं श्रीं चन्द्रशेखरभक्तार्तिभंजनायै नमो नम: ।

78) ऊँ ऎं हृीं श्रीं सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नम: ।

79) ऊँ ऎं हृीं श्रीं नामपारायणाभीष्टफलदायै नमो नम: ।

80) ऊँ ऎं हृीं श्रीं सृष्टिस्थितितिरोधानसंकल्पायै नमो नम: ।

81) ऊँ ऎं हृीं श्रीं श्रीषोडशक्षरीमन्त्रमध्यगायै नमो नम: ।

82) ऊँ ऎं हृीं श्रीं अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नम: ।

83) ऊँ ऎं हृीं श्रीं भक्तहंसपरीमुख्यवियोगायै नमो नम: ।

84) ऊँ ऎं हृीं श्रीं मातृमण्डलसंयुक्तललितायै नमो नम: ।

85) ऊँ ऎं हृीं श्रीं भण्डदैत्यमहासत्वनाशनायै नमो नम: ।

86) ऊँ ऎं हृीं श्रीं क्रूरभण्डशिरच्छेदनिपुणायै नमो नम: ।

87) ऊँ ऎं हृीं श्रीं धाराच्युतसुराधीशसुखदायै नमो नम: ।

88) ऊँ ऎं हृीं श्रीं चण्डमुण्डनिशुम्भादिखण्डनायै नमो नम: ।

89) ऊँ ऎं हृीं श्रीं रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नम: ।

90) ऊँ ऎं हृीं श्रीं महिषासुरदोर्वीर्यनिग्रहायै नमो नम: ।

91) ऊँ ऎं हृीं श्रीं अभ्रकेशमहोत्साहकारणायै नमो नम: ।

92) ऊँ ऎं हृीं श्रीं महेशयुक्तनटनतत्परायै नमो नम: ।

93) ऊँ ऎं हृीं श्रीं निजभर्तृमुखाम्भोजचिन्तनायै नमो नम: ।

94) ऊँ ऎं हृीं श्रीं वृषभध्वजविज्ञानभावनायै नमो नम: ।

95) ऊँ ऎं हृीं श्रीं जन्ममृत्युजरारोगभंजनायै नमो नम: ।

96) ऊँ ऎं हृीं श्रीं विधेयमुक्तविज्ञानसिद्धिदायै नमो नम: ।

97) ऊँ ऎं हृीं श्रीं कामक्रोधादिषड्वर्गनाशनायै नमो नम: ।

98) ऊँ ऎं हृीं श्रीं राजराजार्चितपदसरोजायै नमो नम: ।

99) ऊँ ऎं हृीं श्रीं सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नम: ।

100) ऊँ ऎं हृीं श्रीं श्रीवीरभक्तविज्ञाननिधानायै नमो नम: ।

101) ऊँ ऎं हृीं श्रीं अशेषदुष्टदनुजसूदनायै नमो नम: ।

102) ऊँ ऎं हृीं श्रीं साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नम: ।

103) ऊँ ऎं हृीं श्रीं हयमेधाग्रसम्पूज्यमहिमायै नमो नम: ।

104) ऊँ ऎं हृीं श्रीं दक्षप्रजापतिसुतावेषाढ्यायै नमो नम: ।

105) ऊँ ऎं हृीं श्रीं सुमबाणेक्षुकोदण्डमण्डितायै नमो नम: ।

106) ऊँ ऎं हृीं श्रीं नित्ययौवनमांगल्यमंगलायै नमो नम: ।

107) ऊँ ऎं हृीं श्रीं महादेवसमायुक्तशरीरायै नमो नम: ।

108) ऊँ ऎं हृीं श्रीं महादेवरतौत्सुक्यमहादेव्यै नमो नम: ।

 

।। श्रीललिताष्टोत्तरशतनामावलि: सम्पूर्णा ।।