श्री बालात्रिपुरसुन्दर्यै नम:
श्रीललिताष्टोत्तरशतनामावलि:
ऊँ ऎं हृीं श्रीं
1) ऊँ ऎं हृीं श्रीं रजताचलश्रृड्गाग्रमध्यस्थायै नमो नम: ।
2) ऊँ ऎं हृीं श्रीं हिमाचलमहावंशपावनायै नमो नम: ।
3) ऊँ ऎं हृीं श्रीं शंकरार्धाड़्सौन्दर्यशरीरायै नमो नम: ।
4) ऊँ ऎं हृीं श्रीं लसन्मरकतस्वच्छविग्रहायै नमो नम: ।
5) ऊँ ऎं हृीं श्रीं महातिशयसौन्दर्यलावण्यायै नमो नम: ।
6) ऊँ ऎं हृीं श्रीं शशांकशेखरप्राणवल्लभायै नमो नम: ।
7) ऊँ ऎं हृीं श्रीं सदापंचदशात्मैक्यस्वरूपायै नमो नम: ।
8) ऊँ ऎं हृीं श्रीं वज्रमाणिक्य कटककिरीटायै नमो नम: ।
9) ऊँ ऎं हृीं श्रीं कस्तूरीतिलकोल्लासिनिटलायै नमो नम: ।
10) ऊँ ऎं हृीं श्रीं भस्मरेखांकितलसन्मस्तकायै नमो नम: ।
11) ऊँ ऎं हृीं श्रीं विकचाम्भोरुहदललोचनायै नमो नम: ।
12) ऊँ ऎं हृीं श्रीं शरच्चाम्पेयपुष्पाभनासिकायै नमो नम: ।
13) ऊँ ऎं हृीं श्रीं लसत्कांचनताटड्कयुगलायै नमो नम: ।
14) ऊँ ऎं हृीं श्रीं मणिदर्पणसंकाशकपोलायै नमो नम: ।
15) ऊँ ऎं हृीं श्रीं ताम्बूलपूरितस्मेरवदनायै नमो नम: ।
16) ऊँ ऎं हृीं श्रीं सुपक्वदाडिमीबीजरदनायै नमो नम: ।
17) ऊँ ऎं हृीं श्रीं कम्बुपूगसमच्छायकन्धरायै नमो नम:
18) ऊँ ऎं हृीं श्रीं स्थूलमुक्ताफलोदारसुहारायै नमो नम: ।
19) ऊँ ऎं हृीं श्रीं गिरीशबद्धमांगल्यमंगलायै नमो नम: ।
20) ऊँ ऎं हृीं श्रीं पद्मपाशाड़्कुशलसत्कराब्जायै नमो नम: ।
21) ऊँ ऎं हृीं श्रीं पद्मकैरवमन्दारसुमालिन्यै नमो नम: ।
22) ऊँ ऎं हृीं श्रीं सुवर्णकुम्भयुग्माभसुकुचायै नमो नम: ।
23) ऊँ ऎं हृीं श्रीं रमणीयचतुर्बाहुसंयुक्तायै नमो नम: ।
24) ऊँ ऎं हृीं श्रीं कनकांगदकेयूरभूषितायै नमो नम: ।
25) ऊँ ऎं हृीं श्रीं बृहत्सौवर्णसौन्दर्यवसनायै नमो नम: ।
26) ऊँ ऎं हृीं श्रीं बृहत्रितम्बविलसज्जघनायै नमो नम: ।
27) ऊँ ऎं हृीं श्रीं सौभाग्यजातश्रृंगारमध्यमायै नमो नम: ।
28) ऊँ ऎं हृीं श्रीं दिव्यभूषणसन्दोहरंजितायै नमो नम: ।
29) ऊँ ऎं हृीं श्रीं पारिजातगुणाधिक्यपदाब्जायै नमो नम: ।
30) ऊँ ऎं हृीं श्रीं सुपद्मरागसंकाशचरणायै नमो नम: ।
31) ऊँ ऎं हृीं श्रीं कामकोटिमहापद्मपीठस्थायै नमो नम: ।
32) ऊँ ऎं हृीं श्रीं श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नम: ।
33) ऊँ ऎं हृीं श्रीं सचामररमावावीवीजितायै नमो नम: ।
34) ऊँ ऎं हृीं श्रीं भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नम: ।
35) ऊँ ऎं हृीं श्रीं भूतेशालिंगनोद्भूतपुलकाड़्ग्यै नमो नम: ।
36) ऊँ ऎं हृीं श्रीं अनंगजनकापांगवीक्षणायै नमो नम: ।
37) ऊँ ऎं हृीं श्रीं ब्रह्मोपेन्द्रशिरोरत्नरंजितायै नमो नम: ।
38) ऊँ ऎं हृीं श्रीं शचीमुख्यामरवधूसेवितायै नमो नम: ।
39) ऊँ ऎं हृीं श्रीं लीलाकल्पितब्रह्माण्डमण्डलायै नमो नम: ।
40) ऊँ ऎं हृीं श्रीं अमृतादिमहाशक्तिसंवृतायै नमो नम: ।
41) ऊँ ऎं हृीं श्रीं एकातपत्रसाम्राज्यदायिकायै नमो नम: ।
42) ऊँ ऎं हृीं श्रीं सनकादिसमाराध्यपादुकायै नमो नम: ।
43) ऊँ ऎं हृीं श्रीं देवर्षिभिस्स्तूयमानवैभवायै नमो नम: ।
44) ऊँ ऎं हृीं श्रीं कलशोद्भवदुर्वास:पूजितायै नमो नम: ।
45) ऊँ ऎं हृीं श्रीं मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नम: ।
46) ऊँ ऎं हृीं श्रीं चक्रराजमहायन्त्रमध्यवर्त्यै नमो नम: ।
47) ऊँ ऎं हृीं श्रीं चिदग्निकुण्डसम्भूतसुदेहायै नमो नम: ।
48) ऊँ ऎं हृीं श्रीं शशांकखण्डसंयुक्त मुकुटायै नमो नम: ।
49) ऊँ ऎं हृीं श्रीं मत्तहंसवधूमन्दगमनायै नमो नम: ।
50) ऊँ ऎं हृीं श्रीं वन्दारुजनसन्दोहवन्दितायै नमो नम: ।
51) ऊँ ऎं हृीं श्रीं अन्तर्मुखजनानन्दफलदायै नमो नम: ।
52) ऊँ ऎं हृीं श्रीं पतिव्रतांगनाभीष्टफलदायै नमो नम: ।
53) ऊँ ऎं हृीं श्रीं अव्याजकरुणापूरपूजितायै नमो नम: ।
54) ऊँ ऎं हृीं श्रीं निरंजनचिदानन्दसंयुक्तायै नमो नम: ।
55) ऊँ ऎं हृीं श्रीं सहस्त्रसूर्यसंयुक्तप्रकाशायै नमो नम: ।
56) ऊँ ऎं हृीं श्रीं रत्नचिन्तामणिगृहमध्यस्थायै नमो नम: ।
57) ऊँ ऎं हृीं श्रीं हानिवृद्धिगुणाधिक्यनिवासायै नमो नम: ।
58) ऊँ ऎं हृीं श्रीं महापद्माटवीमध्यनिवासायै नमो नम: ।
59) ऊँ ऎं हृीं श्रीं जाग्रत्स्वप्रसुषुप्तीनां नमो नम: ।
60) ऊँ ऎं हृीं श्रीं महापापौघपापानां नमो नम: ।
61) ऊँ ऎं हृीं श्रीं दुष्टभीतिमहाभीतभंजनायै नमो नम: ।
62) ऊँ ऎं हृीं श्रीं समस्तदेवदनुजप्रेरिकायै नमो नम: ।
63) ऊँ ऎं हृीं श्रीं समस्तहृदयाम्भोजनिलयायै नमो नम: ।
64) ऊँ ऎं हृीं श्रीं अनाहतमहापद्ममन्दिरायै नमो नम: ।
65) ऊँ ऎं हृीं श्रीं सहस्त्रारसरोजातवासितायै नमो नम: ।
66) ऊँ ऎं हृीं श्रीं पुनरावृत्तिरहितपुरस्थायै नमो नम: ।
67) ऊँ ऎं हृीं श्रीं वाणीगायत्रीसावित्रीसन्नुतायै नमो नम: ।
68) ऊँ ऎं हृीं श्रीं रमाभूमिसुताराध्यपदाब्जायै नमो नम: ।
69) ऊँ ऎं हृीं श्रीं लोपामुद्रार्चितश्रीमच्चरणायै नमो नम: ।
70) ऊँ ऎं हृीं श्रीं सहस्त्ररतिसौन्दर्यशरीरायै नमो नम: ।
71) ऊँ ऎं हृीं श्रीं भावनामात्रसन्तुष्टहृदयायै नमो नम: ।
72) ऊँ ऎं हृीं श्रीं सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नम: ।
73) ऊँ ऎं हृीं श्रीं त्रिलोचनकृतोल्लासफलदायै नमो नम: ।
74) ऊँ ऎं हृीं श्रीं श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नम: ।
75) ऊँ ऎं हृीं श्रीं दक्षाध्वरविनिर्भेदसाधनायै नमो नम: ।
76) ऊँ ऎं हृीं श्रीं श्रीनाथसोदरीभूतशोभितायै नमो नम: ।
77) ऊँ ऎं हृीं श्रीं चन्द्रशेखरभक्तार्तिभंजनायै नमो नम: ।
78) ऊँ ऎं हृीं श्रीं सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नम: ।
79) ऊँ ऎं हृीं श्रीं नामपारायणाभीष्टफलदायै नमो नम: ।
80) ऊँ ऎं हृीं श्रीं सृष्टिस्थितितिरोधानसंकल्पायै नमो नम: ।
81) ऊँ ऎं हृीं श्रीं श्रीषोडशक्षरीमन्त्रमध्यगायै नमो नम: ।
82) ऊँ ऎं हृीं श्रीं अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नम: ।
83) ऊँ ऎं हृीं श्रीं भक्तहंसपरीमुख्यवियोगायै नमो नम: ।
84) ऊँ ऎं हृीं श्रीं मातृमण्डलसंयुक्तललितायै नमो नम: ।
85) ऊँ ऎं हृीं श्रीं भण्डदैत्यमहासत्वनाशनायै नमो नम: ।
86) ऊँ ऎं हृीं श्रीं क्रूरभण्डशिरच्छेदनिपुणायै नमो नम: ।
87) ऊँ ऎं हृीं श्रीं धाराच्युतसुराधीशसुखदायै नमो नम: ।
88) ऊँ ऎं हृीं श्रीं चण्डमुण्डनिशुम्भादिखण्डनायै नमो नम: ।
89) ऊँ ऎं हृीं श्रीं रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नम: ।
90) ऊँ ऎं हृीं श्रीं महिषासुरदोर्वीर्यनिग्रहायै नमो नम: ।
91) ऊँ ऎं हृीं श्रीं अभ्रकेशमहोत्साहकारणायै नमो नम: ।
92) ऊँ ऎं हृीं श्रीं महेशयुक्तनटनतत्परायै नमो नम: ।
93) ऊँ ऎं हृीं श्रीं निजभर्तृमुखाम्भोजचिन्तनायै नमो नम: ।
94) ऊँ ऎं हृीं श्रीं वृषभध्वजविज्ञानभावनायै नमो नम: ।
95) ऊँ ऎं हृीं श्रीं जन्ममृत्युजरारोगभंजनायै नमो नम: ।
96) ऊँ ऎं हृीं श्रीं विधेयमुक्तविज्ञानसिद्धिदायै नमो नम: ।
97) ऊँ ऎं हृीं श्रीं कामक्रोधादिषड्वर्गनाशनायै नमो नम: ।
98) ऊँ ऎं हृीं श्रीं राजराजार्चितपदसरोजायै नमो नम: ।
99) ऊँ ऎं हृीं श्रीं सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नम: ।
100) ऊँ ऎं हृीं श्रीं श्रीवीरभक्तविज्ञाननिधानायै नमो नम: ।
101) ऊँ ऎं हृीं श्रीं अशेषदुष्टदनुजसूदनायै नमो नम: ।
102) ऊँ ऎं हृीं श्रीं साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नम: ।
103) ऊँ ऎं हृीं श्रीं हयमेधाग्रसम्पूज्यमहिमायै नमो नम: ।
104) ऊँ ऎं हृीं श्रीं दक्षप्रजापतिसुतावेषाढ्यायै नमो नम: ।
105) ऊँ ऎं हृीं श्रीं सुमबाणेक्षुकोदण्डमण्डितायै नमो नम: ।
106) ऊँ ऎं हृीं श्रीं नित्ययौवनमांगल्यमंगलायै नमो नम: ।
107) ऊँ ऎं हृीं श्रीं महादेवसमायुक्तशरीरायै नमो नम: ।
108) ऊँ ऎं हृीं श्रीं महादेवरतौत्सुक्यमहादेव्यै नमो नम: ।
।। श्रीललिताष्टोत्तरशतनामावलि: सम्पूर्णा ।।