शिवसहस्त्रनाम स्तोत्रम

  शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥   नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥

Continue reading

शुक्रचतुर्विंशतिनामस्तोत्रम

शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् | रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् |1|| येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात्। तानि शुक्रस्य नामानि कथयामि शुभानि

Continue reading

अङ्गारकस्तोत्रम्

अंगारकः शक्तिधरो लोहिताङ्गो धरासुतः| कुमारो मङ्गलो भौमो महाकायो धनप्रदः||1|| ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः| विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः||2|| सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः|

Continue reading

राहुपञ्चविंशतिनामस्तोत्रम

राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ।।1।। रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिद:। ग्रहराजः सुधापायी राकातिथ्यभिलाषुक: ।।2। कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रय:

Continue reading

error: Content is protected !!