शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् |
रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् |1||
येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात्।
तानि शुक्रस्य नामानि कथयामि शुभानि च ||2||
शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् |
तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः ||3||
दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः |
नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ||4||
शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः |
अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ||5||
चतुर्विंशतिनामानि अष्टोत्तरशतं यथा |
देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ||6||
य इदं पठति स्तोत्रं भार्गवस्य महात्मनः |
विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ||7||
स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो
भक्त्या पठेच्च मनुजो नियतः शुचिः सन् |
प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान्
राज्यं समस्तधनधान्ययुतां समृद्धिम् ||8||
|| इति श्रीस्कान्दपुराणे श्री शुक्रचतुर्विंशतिनामस्तोत्रं सम्पूर्णम ||