गंगाष्टकम्

पाठकों की सुविधा के लिए यहाँ हम दो गंगाष्टकम का वर्णन कर रहे हैं – पहला महर्षि वाल्मिकी द्वारा रचित

Continue reading

श्रीनारायणाष्टकम्

वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा – दौदार्यादघशोषणादगणितश्रेय:पदप्रापणात्                । सेव्य:  श्रीपतिरेक  एव  जगतामेतेSभवन्साक्षिण: प्रह्लादश्च  विभीषण्श्च  करिराट् पांचाल्यहल्या ध्रुव: ।।1।।   प्रह्लादस्ति  यदीश्वरो  वद  हरि:  सर्वत्र

Continue reading

गोविन्द दामोदर स्तोत्रम्

अग्रे कुरूणामथ दु:शासनेनाहृतवस्त्रकेशा । कृष्णा   तदाक्रोशदनन्यनाथा    गोविन्द    दामोदर   माधवेति ।।1।।   श्रीकृष्ण  विष्णो  मधुकैटभारे  भक्तानुकम्पिन्  भगवन्  मुरारे । त्रायस्व   मां

Continue reading

भगवत्स्तुति:

भीष्म उवाच – Bhishma Uvach इति  मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं   प्रकृतिमुपेयुषि   यद्भवप्रवाह: ।।1।।   त्रिभुवनकमनं तमालवर्णं

Continue reading

error: Content is protected !!