भीष्म उवाच – Bhishma Uvach
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाह: ।।1।।
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेSनवद्या ।।2।।
युधि तुरगरजोविधूम्रविष्वक्-कचलुलितश्रमवार्यलड्कृतास्ये ।
मम निशितशरैर्विभिद्यमान-त्वचि विलसत्कवचेSस्तु कृष्ण आत्मा।।3।।
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ।।4।।
व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य-श्चरणरति: परमस्य तस्य मेSस्तु ।।5।।
स्वनिगममपहाय मत्प्रतिज्ञा – मृतमधिकर्तुमवप्लुतो रथस्थ: ।
धृतरथचरणोSभ्ययाच्चलद्गु – र्हरिरिव हन्तुमिभं गतोत्तरीय: ।।6।।
शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ।।7।।
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणिये ।
भगवति रतिरस्तु मे मुमूर्षो – र्यमिह निरीक्ष्य हता गता: सरूपम् ।।8।।
ललितगतिविलासवल्गुहास – प्रणयनिरीक्षणकल्पितोरुमाना: ।
कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन्किल स्य गोपवध्व: ।।9।।
मुनिगणनृपवर्यसड्कुलेSन्त: – सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो मम दृ्शिगोचर एष आविरात्मा ।।10।।
तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं समधिगतोSस्मि विधूतभेदमोह:।।11।।
इति श्रीमद्भागवते महापुराणे प्रथमस्कन्दे नवमेेSध्याये भीष्मकृता भगवत्स्तुति: सम्पूर्णा