श्रीनारायणाष्टकम्

Posted by

वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा –

दौदार्यादघशोषणादगणितश्रेय:पदप्रापणात्                ।

सेव्य:  श्रीपतिरेक  एव  जगतामेतेSभवन्साक्षिण:

प्रह्लादश्च  विभीषण्श्च  करिराट् पांचाल्यहल्या ध्रुव: ।।1।।

 

प्रह्लादस्ति  यदीश्वरो  वद  हरि:  सर्वत्र  मे दर्शय

स्तम्भे   चैवमिति  ब्रुवन्तमसुरं  तत्राविरासीद्धरि: ।

वक्षस्तस्य    विदारयन्निजनखैर्वात्सल्यमापादय –

न्नार्तत्राणपरायण:  स  भगवान्नारायणो मे गति: ।।2।।

 

श्रीरामात्र  विभीषणोSयमनघो  रक्षोभयादागत:

सुग्रीवानय  पालयैनमधुना   पौलस्त्यमेवागतम्।

इत्युक्त्वाभयमस्य सर्वविदितं यो राघवो दत्तवानार्त0 ।।3।।

 

नक्रग्रस्तपदं  समुद्धतकरं  ब्रह्मादयो  भो  सुरा:

पाल्यन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु य: ।

मा भैषीरिति यस्य नक्रहनने चक्रायुध: श्रीधर: ।आर्त0 ।।4।।

 

भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे

क्वासि क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम्।

इत्युक्तोSक्षयवस्त्रसंभृततनुं योSपालयद्द्रौपदीमार्त0 ।।5।।

 

यत्पादाब्जनखोदकं  त्रिजगतां  पापौघविध्वंसनं

यन्नामामृतपूरकं  च पिबतां   संसारसन्तारकम्।

पाषाणोSपि यदड्घ्रिपद्मरजसा शापान्मुनेर्मोचित । आर्त0 ।।6।।

 

पित्रा  भ्रातरमुत्तमासनगतं     चौत्तानपादिर्ध्रुवो

दृष्ट्वा  तत्सममारुरुक्षुरधृतो  मात्रावमानं   गत: ।

यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनमार्त0 ।।7।।

 

आर्ता विषण्णा: शिथिलाश्च  भीता

घोरेषु  च  व्याधिषु  वर्तमाना:।

संकीर्त्य नारायणशब्दमात्रं

विमुक्तदु:खा: सुखीनो  भवन्ति ।।8।।

 

इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम्।