कामेश्वरीस्तुति:

Posted by

युधिष्ठिर उवाच – Yudhishthir Uvach

नमस्ते परमेशानि ब्रह्मरूपे सनातनि।

सुरासुरजगद्वन्द्ये कामेश्वरि नमोSस्तु ते।।1।।

 

न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वरा:।

प्रसीद जगतामाद्ये कामेश्वरि नमोSस्तु ते।।2।।

 

अनादिपरमा विद्या देहिनां देहधारिणी।

त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोSस्तु ते।।3।।

 

त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृति:।

त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोSस्तु ते।।4।।

 

त्वामाराध्य महेशोSपि कृतकृत्यं हि मन्यते।

आत्मानं परमात्माSपि कामेश्वरि नमोSस्तु ते।।5।।

 

दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे।

लोकानां तापसंहर्त्रि कामेश्वरि नमोSस्तु ते।।6।।

 

त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी।

करालवदने कालि कामेश्वरि नमोSस्तु ते।।7।।

 

प्रपन्नार्तिहरे मात: सुप्रसन्नमुखाम्बुजे।

प्रसीद परमे पूर्णे कामेश्वरि नमोSस्तु ते।।8।।

 

त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते।

जगतां त्रिजगद्धात्रि कामेश्वरि नमोSस्तु ते।।9।।

 

शुद्धज्ञानमये पूर्णे प्रकृति: सृष्टिभाविनी।

त्वमेव मातर्विश्वेशि कामेश्वरि नमोSस्तु ते।।10।।

 

।।इति श्रीमहाभागवते महापुराणे युधिष्ठिरकृता कामेश्वरीस्तुति: सम्पूर्णा।।