महालक्ष्मीस्तुति:

Posted by

अगस्तिरुवाच – Agastiruvach

मातर्नमामि कमले कमलायताक्षि

श्रीविष्णुहृत्कमलवासिनि विश्वमात:।

क्षीरोदजे  कमलकोमलगर्भगौरि

लक्ष्मि प्रसीद सततं नमतां शरण्ये।।1।।

त्वं श्रीरुपेन्द्रसदने मदनैकमात –

र्ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरास्ये।

सूर्ये प्रभासि च जगत्त्रितये प्रभासि

लक्ष्मि प्रसीद सततं नमतां शरण्ये।।2।।

त्वं जातवेदसि सदा दहनात्मशक्ति –

र्वेधास्त्वया जगदिदं विविधं विदध्यात्।

विश्वम्भरोSपि बिभृयादखिलं भवत्या

लक्ष्मि प्रसीद सततं नमतां शरण्ये।।3।।

त्वत्त्यक्तमेतदमले हरते हरोSपि

त्वं पासि हंसि विदधासि परावरासि।

ईड्यो बभूव हरिरप्यमले त्वदाप्त्या

लक्ष्मि प्रसीद सततं नमतां शरण्ये।।4।।

शूर: स एव स गुणी स बुध: स धन्यो

मान्य: स एव कुलशीलकलाकलापै:।

एक: शुचि: स हि पुमान् सकलेSपि लोके

यत्रापतेत्तव शुभे करुणाकटाक्ष: ।।5।।

यस्मिन्वसे: क्षणमहो पुरुषे गजेSश्वे

स्त्रैणे तृणे सरसि देवकुले गृहेSन्ने।

रत्ने पतत्रिणि पशौ शयने धरायां

सश्रीकमेव सकले तदिहास्ति नान्यत्।।6।।

त्वत्स्पृष्टमेव सकलं शुचितां लभेत

त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि।

त्वन्नाम यत्र च सुमंगलमेव तत्र

श्रीविष्णुपत्नि कमले कमलालयेSपि।।7।।

लक्ष्मीं श्रियं च कमलां कमलालयां च

पद्मां रमां नलिनयुग्मकरां च मां च।

क्षीरोदजाममृतकुम्भकरामिरां    च

विष्णुप्रियामिति सदा जपतां क्व दु:खम।।8।।

ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा।

तेषां कदाचित् संतापो माSस्तु माSस्तु दरिद्रता।।9।।

माSस्तु चेष्टवियोगश्च माSस्तु सम्पत्तिसंक्षय:।

सर्वत्र विजयश्चाSस्तु विच्छेदो माSस्तु सन्तते:।।10।।

एवमSस्तु मुने सर्वं यत्त्वया परिभाषितम्।

एतत् स्तोत्रस्य पठनं मम सांनिध्यकारणम्।।11।।

।।इति श्रीस्कन्दमहापुराणे काशीखण्डे अगस्तिकृता महालक्ष्मीस्तुति: सम्पूर्णा।।