गंगातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्।
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम्।।1।।
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम्।
वामेन विग्रहवरेण कलत्रवन्तं । वाराणसी0 ।।2।।
भूताधिपं भुजगभूषणभूषितांग
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।
पाशाड़्कुशाभयवरप्रदशूलपाणिं । वाराणसी0 ।।3।।
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम्।
नागाधिपारचितभासुरकर्णपूरं । वाराणसी0 ।।4।।
पंचाननं दुरितमत्तमतंगजानां
नागान्तकं दनुजपुंगवपन्नगानाम्।
दावानलं मरणशोकजराटवीनां । वाराणसी0 ।।5।।
तेजोमयं सगुणनिर्गुणमद्वितीय-
मानन्दकन्दमपराजितमप्रमेयम्।
नागात्मकं सकलनिष्कलमात्मरूपं । वाराणसी0 ।।6।।
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम्।
माधुर्यधैर्यसुभगं गरलाभिरामं । वाराणसी0 ।।7।।
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मन: समाधौ।
आदाय हृत्कमलमध्यगतं परेशं । वाराणसी0 ।।8।।
वाराणसीपुरपते: स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्य:।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम्।।9।।
विश्वनाथाष्टकमिदं य: पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते।।10।।
इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम्।