अमोघ शिवकवच
अमोघ शिवकवच परम हितकारी है और सारे डरों को दूर करने वाला है. इसके प्रभाव से मृत्यु के नजदीक पहुँचा
Astrology, Mantra and Dharma
अमोघ शिवकवच परम हितकारी है और सारे डरों को दूर करने वाला है. इसके प्रभाव से मृत्यु के नजदीक पहुँचा
प्रात: स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमम्बिकेशम्। खट्वांगशूलवरदाभयहसतमीशं संसाररोगहरमौषधमद्वितीयम्।।1।। प्रातर्नमामि गिरिशं गिरिजार्द्धदेहं सर्गस्थितिप्रलयकारनमादिदेवम्। विश्वेश्वरं विजितविश्वमनोSभिरामं संसाररोगहरमौषधमद्वितीयम्।।2।। प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं
ध्यानम् – Dhyanam ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलांग परशुमृगवराभीतिहस्तं प्रसन्नम्। पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्।।1।। स्तोत्रम्
गंगातरंगरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम्। नारायणप्रियमनंगमदापहारं वाराणसीपुरपतिं भज विश्वनाथम्।।1।। वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवरेण कलत्रवन्तं । वाराणसी0 ।।2।। भूताधिपं भुजगभूषणभूषितांग व्याघ्राजिनाम्बरधरं जटिलं
बिल्वाष्टकम् में बेल पत्र (बिल्व पत्र) के गुणों के साथ-साथ भगवान शंकर का उसके प्रति प्रेम भी बताया गया है.
रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदांकितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्।।1।।