शिवाष्टकम

Posted by

shivaतस्मै नम: परमकारणकारणाय, दीप्तोज्ज्वलज्ज्वलितपिड़्गल लोचनाय ।

नागेन्द्रहारकृतकुण्डलभूषणाय, ब्रह्मेन्द्रविष्णुवरदाय नम: शिवाय ।।1।।

 

श्रीमत्प्रसन्नशशिपन्नगभूषणाय, शैलेन्द्रजावदनचुम्बितलोचनाय ।

कैलासमन्दरमहेन्द्रनिकेतनाय, लोकत्रयार्तिहरणाय नम: शिवाय ।।2।।

 

पद्मावदातमणिकुण्डलगोवृषाय, कृष्णागरुप्रचुरचन्दनचर्चिताय ।

भस्मानुषक्तविकचोत्पलमल्लिकाय, नीलाब्जकण्ठसदृशाय नम: शिवाय ।।3।।

 

लम्बत्सपिड़्गलजटामुकुटोत्कटाय, दंष्ट्राकरालविकटोत्कट भैरवाय ।

व्याघ्राजिनाम्बरधराय मनोहराय, त्रैलोक्यनाथनमिताय नम: शिवाय ।।4।।

 

दक्षप्रजापतिमहामखनाशनाय, क्षिप्रं महात्रिपुरदानवघातनाय ।

ब्रह्मोर्जितार्ध्वगकरोटिनिकृन्तनाय, योगाय योगनमिताय नम: शिवाय ।।5।।

 

संसारसृष्टिघटनापरिवर्तनाय, रक्ष: पिशाचगणसिद्धसमाकुलाय ।

सिद्धोरगग्रहगणेन्द्रनिषेविताय, शार्दूलचर्मवसनाय नम: शिवाय ।।6।।

 

भस्मांगरागकृतरूपमनोहराय, सौम्यावदातवनमाश्रितमाश्रिताय ।

गौरीकटाक्षनयनार्धनिरीक्षणाय, गोक्षीरधारधवलाय नम: शिवाय ।।7।।

 

आदित्यसोमवरुणानिलसेविताय, यज्ञाग्निहोत्रवरधूमनिकेतनाय ।   

ऋक् सामवेदमुनिभि: स्तुतिसंयुताय, गोपाय गोपनमिताय नम: शिवाय ।।8।।

 

शिवाष्टकमिदं पुण्य़ं य: पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ।।9।।

 

इति श्रीमच्छड़्गराचर्यविरचितं शिवाष्टकं संपूर्णम ।

Leave a Reply