तस्मै नम: परमकारणकारणाय, दीप्तोज्ज्वलज्ज्वलितपिड़्गल लोचनाय ।
नागेन्द्रहारकृतकुण्डलभूषणाय, ब्रह्मेन्द्रविष्णुवरदाय नम: शिवाय ।।1।।
श्रीमत्प्रसन्नशशिपन्नगभूषणाय, शैलेन्द्रजावदनचुम्बितलोचनाय ।
कैलासमन्दरमहेन्द्रनिकेतनाय, लोकत्रयार्तिहरणाय नम: शिवाय ।।2।।
पद्मावदातमणिकुण्डलगोवृषाय, कृष्णागरुप्रचुरचन्दनचर्चिताय ।
भस्मानुषक्तविकचोत्पलमल्लिकाय, नीलाब्जकण्ठसदृशाय नम: शिवाय ।।3।।
लम्बत्सपिड़्गलजटामुकुटोत्कटाय, दंष्ट्राकरालविकटोत्कट भैरवाय ।
व्याघ्राजिनाम्बरधराय मनोहराय, त्रैलोक्यनाथनमिताय नम: शिवाय ।।4।।
दक्षप्रजापतिमहामखनाशनाय, क्षिप्रं महात्रिपुरदानवघातनाय ।
ब्रह्मोर्जितार्ध्वगकरोटिनिकृन्तनाय, योगाय योगनमिताय नम: शिवाय ।।5।।
संसारसृष्टिघटनापरिवर्तनाय, रक्ष: पिशाचगणसिद्धसमाकुलाय ।
सिद्धोरगग्रहगणेन्द्रनिषेविताय, शार्दूलचर्मवसनाय नम: शिवाय ।।6।।
भस्मांगरागकृतरूपमनोहराय, सौम्यावदातवनमाश्रितमाश्रिताय ।
गौरीकटाक्षनयनार्धनिरीक्षणाय, गोक्षीरधारधवलाय नम: शिवाय ।।7।।
आदित्यसोमवरुणानिलसेविताय, यज्ञाग्निहोत्रवरधूमनिकेतनाय ।
ऋक् सामवेदमुनिभि: स्तुतिसंयुताय, गोपाय गोपनमिताय नम: शिवाय ।।8।।
शिवाष्टकमिदं पुण्य़ं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ।।9।।
इति श्रीमच्छड़्गराचर्यविरचितं शिवाष्टकं संपूर्णम ।