श्री गणपत्यथर्वशीर्षम्

Posted by

ऊँ भद्रं कर्णेभि: श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजन्ना: ।

स्थिरैरंगैस्तुष्टुवा ँ सस्तनूभिर्व्यशेम देवहितं यदायु:।। स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा:। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु।।

ऊँ शान्ति: ! शान्ति: !! शान्ति: !!!

ऊँ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ।।1।।

ऋतं वच्मि । सत्यं वच्मि ।।2।।

अव त्वं माम् । अव वक्तारम् । अव दातारम् । अव धातारम् । अव अनूचानम् । अव शिष्यम् ।

अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधस्तात् । सर्वतो मां पाहि पाहि समन्तात् ।।3।।

त्वं वाड़्मयस्त्वं चिन्मय: । त्वमानन्दमयस्त्वं ब्रह्ममय: ।

त्वं सच्चिदानन्दाद्वितीयोसsसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोsसि ।।4।।

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोsनलोsनिलो नभ: । त्वं चत्वारि वाक्पदानि ।।5।।

त्वं गुणत्रयातीत: । त्वं कालत्रयातीत: । त्वं देहत्रयातीत: । त्वं मूलाधारस्थितोsसि नित्यम् । त्वं शक्तित्रयात्मक: । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुव: स्वरोम् ।।6।।

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् । अनुस्वार: परतर: । अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकार: पूर्वरूपम् । अकारो मध्यरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नाद: सन्धानम् । संहिता सन्धि: । सैषा गणेशविद्या । गणक ऋषि: निचृद्गायत्री छन्द: । गणपतिर्देवता । ऊँ गं गणपतये नम: ।।7।।

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ।।8।।

एकदन्तं चतुर्हस्तं पाशमड़्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।।

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्तांग रक्तपुष्पै: सुपूजितम् ।।

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्टयादौ प्रकृते: पुरूषात्परम् ।।

एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।।9।।

नमो व्रातपतये नमो गणपतये नम: प्रमथपतये नमस्तेsस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नम: ।।10।।

एतदथर्वशीर्षं योsधीते । स ब्रह्मभूयाय कल्पते । स सर्वविग्नैर्न बाध्यते । स सर्वत: सुखमेधते स पंचमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो अपापो भवति । सर्वत्राधीयानोsपविघ्नो भवति धर्मार्थकाममोक्षं च विदन्ति । इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद्दास्यति स पापीयान् भवति । सहस्त्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत् ।।11।।

अनेन गणपतिमभिषिंजति स वाग्मी भवति । चतुर्थ्यामनश्नंजपति स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ।।12।। 

यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्त्रेण यजति स वांछितफलमवाप्नोति । य: साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ।।13।।

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात् प्रमुच्यते । महापापात् प्रमुच्यते । महादोषात् प्रमुच्यते । स सर्वविद् भवति । स सर्वविद् भवति । य एवं वेद ।।14।। इत्युपनिषत् ।।