प्रदोषस्तोत्रम्

Posted by

जय देव जगन्नाथ जय शंकर शाश्वत

जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ।।1।।

जय सर्वगुणातीत जय सर्ववरप्रद ।

जय नित्यनिराधार जय विश्वम्भराव्यय।।2।।

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण ।

जय गौरीपते शम्भो जय चन्द्रार्धशेखर ।।3।।

जय कोट्यर्कसंकाश जयानन्तगुणाश्रय ।

जय भद्र विरूपाक्ष जयाचिन्त्य निरंजन ।।4।।

जय नाथ कृपासिन्धो जय भक्तार्तिभंजन ।

जय दुस्तरसंसारसागरोत्तारण प्रभो ।।5।।

प्रसीद मे महादेव संसारार्तस्य खिद्यत: ।

सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ।।6।।

महादारिद्रयमग्नस्य महापापहतस्य च ।

महाशोकनिविष्टस्य महारोगातुरस्य च ।।7।।

ऋणभारपरीतस्य दह्यमानस्य कर्मभि: ।

ग्रहै: प्रपीड्यमानस्य प्रसीद मम शंकर ।।8।।

दरिद्र: प्रार्थयेद् देवं प्रदोषे गिरिजापतिम्।

अर्थाढ्यो वाSथ राजा वा प्रार्थयेद् देवमीश्वरम्।।9।।

दीर्घमायु: सदारोग्यं कोशवृद्धिर्बलोन्नति: ।

ममास्तु नित्यमानन्द: प्रसादात्त्व शंकर ।।10।।

शत्रव: संक्षयं यान्तु प्रसीदन्तु मम प्रजा: ।

नश्यन्तु दस्यवो राष्ट्रे जना: सन्तु निरापद:  ।।11।।

दुर्भिक्षमारिसंतापा: शमं यान्तु महीतले ।

सर्वसस्यसमृद्धिश्च भूयात् सुखमया दिश: ।।12।।

एवमाराधयेद् देवं पूजान्ते गिरिजापतिम् ।

ब्राह्मणान् भोजयेत् पश्चाद् दक्षिणाभिश्च पूजयेत् ।।13।।

सर्वपापक्षयकरी सर्वरोगनिवारिणी।

शिवपूजा मयाख्याता सर्वाभीष्टफलप्रदा ।।14।।

 

।।इति प्रदोषस्तोत्रं सम्पूर्णम् ।।