श्रीरामचन्द्राष्टकम्

Posted by

चिदाकारो धाता परमसुखद: पावनतनु-

र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।

सदा सेव्य: पूर्णो जनकतनयांग: सुरगुरू

रमानाथो रामो रमतु मम चित्ते तु सततम्।।1।।

 

मुकुन्दो गोविन्दो जनकतनयालालितपद:

पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।

गिरातीतोSगम्यो विमलधिषणैर्वेदवचसा

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।2।।

 

धराधीशोSधीश: सुरनरवराणां रघुपति:

किरीटी केयूरी कनककपिश: शोभितवपु:।

समासीन: पीठे रविशतनिभे शान्तमनसो

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।3।।

 

वरेण्य: शारण्य: कपिपतिसखश्चान्तविधुरो

ललाटे काश्मीरो रुचिरगतिभंग: शशिमुख:।

नराकारो रामो यतिपतिनुत: संसृतिहरो

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।4।।

 

विरूपाक्ष: काश्यामुपदिशति यन्नाम शिवदं

सहस्त्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै।

स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।5।।

 

परो धीरोSधीरोSसुरकुलभवश्चासुरहर:

परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशा:।

अहल्याशापघ्न: शरकरऋजु: कौशिकसखो

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।6।।

 

हृषीकेश: शौरिर्धरणिधरशायी मधुरिपु-

रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा ।

बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।7।।

 

कवि: सौमित्रीडय: कपटमृगघाती वनचरो

रणश्लाघी दान्तो धरणिभरहर्ता सुरनुत: ।

अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो

रमानाथो रामो रमतु मम चित्ते तु सततम् ।।8।।

 

इदं रामस्तोत्रं वरममरदासेन रचित-

मुष:काले भक्त्यायदि पठति यो भावसहितम् ।

मनुष्य: स क्षिप्रं जनिमृतिभयं तापजनकं

परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम् ।।9।।

इति श्रीमद्रामदासपूज्यपादशिष्य श्रीमद्धंसदासशिष्येणामरदासाख्यकविना विरचितं श्रीरामचन्द्राष्टकं समाप्तम्