शिखाग्रं सततं पातु मम त्रिपुर-सुन्दरी।
शिर: कामेश्वरी नित्या तत् पूर्वं भग-मालिनी।।1।।
नित्य-क्लिन्नाSवताद्दक्षं भेरुण्डा तस्य पश्चिमम् ।
वह्नि-वासिन्यवेद् वामं मुखं विद्येश्वरी तथा।।2।।
शिव-दूती ललाटं मे त्वरिता त्सय दक्षिणम् ।
तद् – वाम – पार्श्वमवतात् तथैव कुल – सुन्दरी।।3।।
नित्या पातु भ्रुर्वोमध्यं भ्रुवं नील – पताकिनी।
वाम – भ्रुवं तु विजया नयनं सर्व – मंगला।।4।।
ज्वाला – मालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी।
दक्ष – श्रोत्रं महा – नित्या वामं पातु महोद्दमा।।5।।
दक्षं वामं च वटुका कपोलौ क्षेत्र – पालिका।
दक्ष – नासा – पुटं दुर्गा तदन्यं तु भारती।।6।।
नासिकाग्रं सदा पातु महा – लक्ष्मीर्निरन्तरम् ।
अणिमा दक्ष – कटिं महिमा च तदन्यकम् ।।7।।
दक्ष – गण्डं च गरिमा लघिमा चोत्तर तथा।
ऊर्ध्वोष्ठकं प्राप्ति – सिद्धि: प्राकाम्यमधरोष्ठकम् ।।8।।
ईशित्वमूर्ध्व – दन्ताश्च ह्यधो – दन्तान् वशित्वकम् ।
रस – सिद्धिश्च रसनां मोक्ष – सिद्धिश्च तालुकम् ।।9।।
तालु – मूल – द्वयं ब्राह्मी – माहेश्वर्यौ च रक्षताम् ।
कौमारी चिबुकं पातु तदध: पातु वैष्णवी ।।10।।
कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादध:।
कृकाटिकां तु चामुण्डा महा – लक्ष्मीस्तु सर्वत:।।11।।
सर्व – संक्षोभिणी – मुद्रा स्कन्धं रक्षतु दक्षिणम् ।
तदन्यं द्राविणी – मुद्रा पायादंस – द्वयं क्रमात् ।।12।।
आकर्षणी वश्य – मुद्रा चोन्मादिन्यथ दक्षिणम्।
भुजं महांकुशा वामं खेचरी दक्ष – कक्षकम् ।।13।।
वाम – कक्षं बीज – मुद्रा योनि – मुद्रा तु दक्षिणम्
लसत् त्रिखण्डिनी – मुद्रा – वाम – भागं प्रपालयेतु।।14।।
श्री कामाकर्षिणी नित्या रक्षताद् दक्ष – कूर्परम् ।
कूर्परं वाममवतात् सा बुद्धयाकर्षिणी तथा ।।15।।
अहंकाराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् ।
शब्दाकर्षिणीम् वामं स्पर्शाकर्षिणिकाSवतु।।16।।
प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् ।
रसाकर्षिणिका पातु मणि-बन्धं च दक्षिणम् ।।17।।
गन्धाकर्षिणिका वामं चित्ताकर्षणिकाSवतु।
करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ।।18।।
स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् ।
बीजाकर्षिणिका पायात् सततं दक्षिणांगुली:।।19।।
आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् ।
शरीराकर्षिणी वाम – नखान् रक्षतु सर्वदा ।।20।।
अनंग – कुसुमा शक्ति: पातु दक्षिण – स्तनोपरि।
अनंग – मेखला चान्य – स्तनोर्ध्वमभि – रक्षतु।।21।।
अनंग – मदना दक्ष – स्तनं तच्चूचुकम पुन:।
रक्षतादनिशं देवी ह्यनड़्ग – मदनातुरा।।22।।
अनंग – रेखा वामं तु वक्षोजं तस्य चूचुकम् ।
अनंग – वेगिनी क्रोडमनंग अस्यांकुशाSवतु।।23।।
अनंग – मालिनी पायाद् वक्ष: – स्थलमहर्निशम् ।
सर्व – संक्षोभिणी शक्तिर्हृत सर्व – द्राविणी परा।।24।।
कुक्षिं सर्वाकर्षिणि तु पातु पार्श्व च दक्षिणम् ।
आह्लादिनी वाम – पार्श्व मध्यं सम्मोहिनी चिरम्।।25।।
सा सर्व – स्तम्भिनी पृष्ठं नाभिं वै सर्व – जृम्भिणी।
वशंकरी वस्ति – देशं सर्व – रंजिनी मे कटिम् ।।26।।
सा तु सर्वोन्मादिनी मे पायाज्जघन – मण्डलम्।
सर्वार्थ – साधिनी शक्ति: नितम्बं रक्षतान्मम।।27।।
दक्ष – स्फिचं सदा पातु सर्व – सम्पत्ति- पूरिणी।
सर्व – मंत्र – मयी शक्ति: पातु – स्फिचं मम ।।28।।
पायात् कुकुन्दर – द्वन्द्वं सर्व – द्वन्द्व क्षयंकरी।
सर्व – सिद्धि – प्रदा देवी पातु दक्षिण वंक्षणम् ।।29।।
सर्व – सम्पत् – प्रदा देवी पातु मे वाम – वंक्षणम् ।
सर्व – प्रियंकरी देवी गुह्यं रक्षतु मे सदा ।।30।।
मेढ्रं रक्षतु मे देवी सर्व – मंगल – कारिणी।
सर्व – काम – प्रदा देवी पातु मुष्कं तु दक्षिणम् ।।31।।
पायात् तदन्यमुष्कं तु सर्व – दु:ख – विमोचिनी।
सर्व – मृत्यु – प्रशमनी देवी पातु गुदं मम ।।32।।
पातु देवी गुह्य – मध्यं सर्व – विघ्न – निवारिणी।
सर्वांग – सुन्दरी देवी रक्षताद् दक्ष – सक्थिकम् ।।33।।
वाम – सक्थि – तलं पायात् – सौभाग्य – दायिनी।
अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ।।34।।
वामाष्ठीवं सर्व – शक्ति: देवी पातु युगं मम।
सर्वैश्वर्य – प्रदा देवी दक्ष – जानुं सदाSवतु।।35।।
सर्व – ज्ञान – मयी देवी जानुमन्यं ममावतात् ।
अव्याद् देवी – जंघां सर्व – व्याधि — विनाशिनी।।36।।
तदन्यां पातु देवी सा सर्वाधार – स्वरूपिणी।
सर्व – पाप – हरा देवी गुल्फं, रक्षतु दक्षिणम् ।।37।।
सर्वान्नद – मयी देवी वाम – गुल्फं सदाSवतु।
पार्ष्णि मे दक्षिणं पायात् सर्व – रक्षा – स्वरुपिणी।।38।।
अव्यात् सदा सदा पार्ष्णि सर्वेप्सित – फल – प्रदा।
दक्षांघ्रि – पार्श्वं वशिनी पूर्वं वाग् – देवता मम।।39।।
सर्वं कामेश्वरीं चोर्ध्वमधो वाग् – देवता मम।
मोदिनी प्रपदं पातु विमला दक्षिणेतेरे ।।40।।
अंगुलीररुणा पातु दक्ष – पाद – नखोज्जवला।
तदन्य जयिनी पातु सदा सर्वेश्वरी मम ।।41।।
दक्ष – वाम – पाद – तलं कौलिनी देवता मम।
कुर्वन्तु जृम्भणा बाणा: त्रैलोक्याकर्षणं मम।।42।।
मोहं संहरतादिक्षु – कोदण्डं भृंगमौविक्रम् ।
करोतु सततं पाशो वशीकरणमद्भुतम् ।।43।।
विदध्यादंकुशं नित्यं स्तम्भनं शत्रु – संकटे।
पीठं मे काम – रूपाख्यं पातु कामान्तिकं मन:।।44।।
पूर्णं पूर्ण -गिरे: पीठं कान्तिं मे जनयेत् सदा।
जालन्धरमन्य – जालन्धर – पीठं मे रक्षतु।।45।।
सायुज्ये नियतां प्रज्ञां श्री – पीठं श्री – करं मम।
किमेश्वरी त्वात्म – तत्त्वं रक्षेद् वज्रेश्वरी तथा।।46।।
विद्या – तत्वं शैव – तत्त्वं पायाछ्रीभग – मालिनी।
कामं विद्यान्महा – शत्रूनमृतार्णव – मानसम् ।।47।।
क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् ।
लोभ चिदासनं हन्याद् देव्यात्मामृत – रूप – भाक् ।।48।।
मोहं संहरताच्चक्रं मदं मंत्रासनं मम ।
मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा।।49।।
आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी।
मणि-पूरं मणि-द्योता पायात् त्रिपुर-सुन्दरी।।50।।
अव्यादनाहतं भव्या नित्यं त्रिपुर – वासिनी।
विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुर – मालिनी।।51।।
इडां मे त्रिपुर – सिद्धा त्रिपुरा चापि पिंगलाम् ।
सुषुम्नां पातु मे नित्या पायात् त्रिपुर – भैरवी।।52।।
त्रैलोक्य – मोहनं चक्रं रोम – कूपांश्च रक्षतु।
सर्वाशा – पूरकं चक्रं सप्त – धातूँश्च रक्षतु ।।53।।
सर्व – संक्षोभणं चक्रं प्राणाद्यं वायु – पंचकम् ।
सौभाग्य – दायकं चक्रं नागाद्यनिल – पंचकम् ।।54।।
सर्वार्थ – साधकं चक्रं कारणानां चतुष्टयम ।
सर्व – रक्षा – करं चक्रं रक्षतान्मे गुण – त्रयम् ।।55।।
सर्व – रोग – हरं चक्रं पायात् पुर्यष्टकं मम।
सर्व – सिद्ध – प्रदं चक्रमव्यान्मे कोश – पंचकम् ।।56।।
सर्वानन्द – मयं चक्रं यश: कीर्ति च रक्षतु ।
सौन्दर्य मन्मथ: पायात् धृतिश्चापि रितं मम।।57।।
प्रीतिं मे पातु या प्रीति: रूपं पातु वसन्तक:।
संकल्पं ल्पकोद्यानं महालक्ष्मी श्रियं मम।।58।।
कान्तिं कपालिनी रक्षेत् मन्दिरं मणि – मण्डप:।
पुत्रान् शंख – निधि: पायाद् भार्यां पद्म – निधिस्तथा।।59।।
मार्गे क्षेमंकरी रक्षेत् मातंगी मुकुटं तथा ।
योगिनी प्रकटाद्यास्ता नव-द्वाराणि पान्तु मे।।60।।