श्री ललिता सौभाग्य कवच स्तोत्रम्

Posted by

शिखाग्रं सततं पातु मम त्रिपुर-सुन्दरी।

शिर: कामेश्वरी नित्या तत् पूर्वं भग-मालिनी।।1।।

नित्य-क्लिन्नाSवताद्दक्षं भेरुण्डा तस्य पश्चिमम् ।

वह्नि-वासिन्यवेद् वामं मुखं विद्येश्वरी तथा।।2।।

शिव-दूती ललाटं मे त्वरिता त्सय दक्षिणम् ।

तद् – वाम – पार्श्वमवतात् तथैव कुल – सुन्दरी।।3।।

नित्या पातु भ्रुर्वोमध्यं भ्रुवं नील – पताकिनी।

वाम – भ्रुवं तु विजया नयनं सर्व – मंगला।।4।।

ज्वाला – मालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी।

दक्ष – श्रोत्रं महा – नित्या वामं पातु महोद्दमा।।5।।

दक्षं वामं च वटुका कपोलौ क्षेत्र – पालिका।

दक्ष – नासा – पुटं दुर्गा तदन्यं तु भारती।।6।।

नासिकाग्रं सदा पातु महा – लक्ष्मीर्निरन्तरम् ।

अणिमा दक्ष – कटिं महिमा च तदन्यकम् ।।7।।

दक्ष – गण्डं च गरिमा लघिमा चोत्तर तथा।

ऊर्ध्वोष्ठकं प्राप्ति – सिद्धि: प्राकाम्यमधरोष्ठकम् ।।8।।

ईशित्वमूर्ध्व – दन्ताश्च ह्यधो – दन्तान् वशित्वकम् ।

रस – सिद्धिश्च रसनां मोक्ष – सिद्धिश्च तालुकम् ।।9।।

तालु – मूल – द्वयं ब्राह्मी – माहेश्वर्यौ च रक्षताम् ।

कौमारी चिबुकं पातु तदध: पातु वैष्णवी ।।10।।

कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादध:।

कृकाटिकां तु चामुण्डा महा – लक्ष्मीस्तु सर्वत:।।11।।

सर्व – संक्षोभिणी – मुद्रा स्कन्धं रक्षतु दक्षिणम् ।

तदन्यं द्राविणी – मुद्रा पायादंस – द्वयं क्रमात् ।।12।।

आकर्षणी वश्य – मुद्रा चोन्मादिन्यथ दक्षिणम्।

भुजं महांकुशा वामं खेचरी दक्ष – कक्षकम् ।।13।।

वाम – कक्षं बीज – मुद्रा योनि – मुद्रा तु दक्षिणम्

लसत् त्रिखण्डिनी – मुद्रा – वाम – भागं प्रपालयेतु।।14।।

श्री कामाकर्षिणी नित्या रक्षताद् दक्ष – कूर्परम् ।

कूर्परं वाममवतात् सा बुद्धयाकर्षिणी तथा ।।15।।

अहंकाराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् ।

शब्दाकर्षिणीम् वामं स्पर्शाकर्षिणिकाSवतु।।16।।

प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् ।

रसाकर्षिणिका पातु मणि-बन्धं च दक्षिणम् ।।17।।

गन्धाकर्षिणिका वामं चित्ताकर्षणिकाSवतु।

करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ।।18।।

स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् ।

बीजाकर्षिणिका पायात् सततं दक्षिणांगुली:।।19।।

आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् ।

शरीराकर्षिणी वाम – नखान् रक्षतु सर्वदा ।।20।।

अनंग – कुसुमा शक्ति: पातु दक्षिण – स्तनोपरि।

अनंग – मेखला चान्य – स्तनोर्ध्वमभि – रक्षतु।।21।।

अनंग – मदना दक्ष – स्तनं तच्चूचुकम पुन:।

रक्षतादनिशं देवी ह्यनड़्ग – मदनातुरा।।22।।

अनंग – रेखा वामं तु वक्षोजं तस्य चूचुकम् ।

अनंग – वेगिनी क्रोडमनंग अस्यांकुशाSवतु।।23।।

अनंग – मालिनी पायाद् वक्ष: – स्थलमहर्निशम् ।

सर्व – संक्षोभिणी शक्तिर्हृत सर्व – द्राविणी परा।।24।।

कुक्षिं सर्वाकर्षिणि तु पातु पार्श्व च दक्षिणम् ।

आह्लादिनी वाम – पार्श्व मध्यं सम्मोहिनी चिरम्।।25।।

सा सर्व – स्तम्भिनी पृष्ठं नाभिं वै सर्व – जृम्भिणी।

वशंकरी वस्ति – देशं सर्व – रंजिनी मे कटिम् ।।26।।

सा तु सर्वोन्मादिनी मे पायाज्जघन – मण्डलम्।

सर्वार्थ – साधिनी शक्ति: नितम्बं रक्षतान्मम।।27।।

दक्ष – स्फिचं सदा पातु सर्व – सम्पत्ति- पूरिणी।

सर्व – मंत्र – मयी शक्ति: पातु – स्फिचं मम ।।28।।

पायात् कुकुन्दर – द्वन्द्वं सर्व – द्वन्द्व क्षयंकरी।

सर्व – सिद्धि – प्रदा देवी पातु दक्षिण वंक्षणम् ।।29।।

सर्व – सम्पत् – प्रदा देवी पातु मे वाम – वंक्षणम् ।

सर्व – प्रियंकरी देवी गुह्यं रक्षतु मे सदा ।।30।।

मेढ्रं रक्षतु मे देवी सर्व – मंगल – कारिणी।

सर्व – काम – प्रदा देवी पातु मुष्कं तु दक्षिणम् ।।31।।

पायात् तदन्यमुष्कं तु सर्व – दु:ख – विमोचिनी।

सर्व – मृत्यु – प्रशमनी देवी पातु गुदं मम ।।32।।

पातु देवी गुह्य – मध्यं सर्व – विघ्न – निवारिणी।

सर्वांग – सुन्दरी देवी रक्षताद् दक्ष – सक्थिकम् ।।33।।

वाम – सक्थि – तलं पायात् – सौभाग्य – दायिनी।

अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ।।34।।

वामाष्ठीवं सर्व – शक्ति: देवी पातु युगं मम।

सर्वैश्वर्य – प्रदा देवी दक्ष – जानुं सदाSवतु।।35।।

सर्व – ज्ञान – मयी देवी जानुमन्यं ममावतात् ।

अव्याद् देवी – जंघां सर्व – व्याधि — विनाशिनी।।36।।

तदन्यां पातु देवी सा सर्वाधार – स्वरूपिणी।

सर्व – पाप – हरा देवी गुल्फं, रक्षतु दक्षिणम् ।।37।।

सर्वान्नद – मयी देवी वाम – गुल्फं सदाSवतु।

पार्ष्णि मे दक्षिणं पायात् सर्व – रक्षा – स्वरुपिणी।।38।।

अव्यात् सदा सदा पार्ष्णि  सर्वेप्सित – फल – प्रदा।

दक्षांघ्रि – पार्श्वं वशिनी पूर्वं वाग् – देवता मम।।39।।

सर्वं कामेश्वरीं चोर्ध्वमधो वाग् – देवता मम।

मोदिनी प्रपदं पातु विमला दक्षिणेतेरे ।।40।।

अंगुलीररुणा पातु दक्ष – पाद – नखोज्जवला।

तदन्य जयिनी पातु सदा सर्वेश्वरी मम ।।41।।

दक्ष – वाम – पाद – तलं कौलिनी देवता मम।

कुर्वन्तु जृम्भणा बाणा: त्रैलोक्याकर्षणं मम।।42।।

मोहं संहरतादिक्षु – कोदण्डं भृंगमौविक्रम् ।

करोतु सततं पाशो वशीकरणमद्भुतम् ।।43।।

विदध्यादंकुशं नित्यं स्तम्भनं शत्रु – संकटे।

पीठं मे काम – रूपाख्यं पातु कामान्तिकं मन:।।44।।

पूर्णं पूर्ण -गिरे: पीठं कान्तिं मे जनयेत् सदा।

जालन्धरमन्य – जालन्धर – पीठं मे रक्षतु।।45।।

सायुज्ये नियतां प्रज्ञां श्री – पीठं श्री – करं मम।

किमेश्वरी त्वात्म – तत्त्वं रक्षेद् वज्रेश्वरी तथा।।46।।

विद्या – तत्वं शैव – तत्त्वं पायाछ्रीभग – मालिनी।

कामं विद्यान्महा – शत्रूनमृतार्णव – मानसम् ।।47।।

क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् ।

लोभ चिदासनं हन्याद् देव्यात्मामृत – रूप – भाक् ।।48।।

मोहं संहरताच्चक्रं मदं मंत्रासनं मम ।

मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा।।49।।

आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी।

मणि-पूरं मणि-द्योता पायात् त्रिपुर-सुन्दरी।।50।।

अव्यादनाहतं भव्या नित्यं त्रिपुर – वासिनी।

विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुर – मालिनी।।51।।

इडां मे त्रिपुर – सिद्धा त्रिपुरा चापि पिंगलाम् ।

सुषुम्नां पातु मे नित्या पायात् त्रिपुर – भैरवी।।52।।

त्रैलोक्य – मोहनं चक्रं रोम – कूपांश्च रक्षतु।

सर्वाशा – पूरकं चक्रं सप्त – धातूँश्च रक्षतु ।।53।।

सर्व – संक्षोभणं चक्रं प्राणाद्यं वायु – पंचकम् ।

सौभाग्य – दायकं चक्रं नागाद्यनिल – पंचकम् ।।54।।

सर्वार्थ – साधकं चक्रं कारणानां चतुष्टयम ।

सर्व – रक्षा – करं चक्रं रक्षतान्मे गुण – त्रयम् ।।55।।

सर्व – रोग – हरं चक्रं पायात् पुर्यष्टकं मम।

सर्व – सिद्ध – प्रदं चक्रमव्यान्मे कोश – पंचकम् ।।56।।

सर्वानन्द – मयं चक्रं यश: कीर्ति च रक्षतु ।

सौन्दर्य मन्मथ: पायात् धृतिश्चापि रितं मम।।57।।

प्रीतिं मे पातु या प्रीति: रूपं पातु वसन्तक:।

संकल्पं ल्पकोद्यानं महालक्ष्मी श्रियं मम।।58।।

कान्तिं कपालिनी रक्षेत् मन्दिरं मणि – मण्डप:।

पुत्रान् शंख – निधि: पायाद् भार्यां पद्म – निधिस्तथा।।59।।

मार्गे क्षेमंकरी रक्षेत् मातंगी मुकुटं तथा ।

योगिनी प्रकटाद्यास्ता नव-द्वाराणि पान्तु मे।।60।।