कात्यायनी स्तुति:
नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि। प्रसीद विजयं देहि कात्यायनि नमोSस्तु ते ।।1।। सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि। दुष्टजृम्भिणि संग्रामे जयं देहि नमोSस्तु ते।।2।।
Astrology, Mantra and Dharma
नमस्ते त्रिजगद्वन्द्ये संग्रामे जयदायिनि। प्रसीद विजयं देहि कात्यायनि नमोSस्तु ते ।।1।। सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि। दुष्टजृम्भिणि संग्रामे जयं देहि नमोSस्तु ते।।2।।
ऊँ नम: शिवायै गंगायै शिवदायै नमो नम:। नमस्ते विष्णुरूपिण्यै ब्रह्ममूर्त्यै नमोSस्तु ते।।1।। नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमो नम:। सर्वदेवस्वरूपिण्यै नमो
जो भी व्यक्ति श्रद्धा तथा विश्वास के साथ नियमित रुप से 9 दिन तक इस स्तोत्र का जाप करता है
(Kali Stotram For Success) ब्रह्मविष्णु ऊचतु: – Brahmavishnu Uchatuh नमामि त्वां विश्वकर्त्रीं परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम्। वाचातीतां निर्गुणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम्।।1।।
भगवती दुर्गा – Bhagawati Durga विद्युतद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम्। हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे।। अर्थ –
परमहंस गायत्री मंत्र – Paramahansa Gayatri Mantra ऊँ परमहंसाय विद्महे महातत्त्वाय धीमहि तन्नो हंस: प्रचोदयात्। ब्रह्मा गायत्री मंत्र –