श्रीललितात्रिशतीस्तोत्ररत्ननामावलि: | Shri Lalita Trishati Stotra Ratna Namavali

Posted by

अस्य श्रीललितात्रिशतीस्तोत्रमालामन्त्रस्य हयग्रीवऋषये नम: । (शिरसि) अनुष्टुपछन्द से नम: । (मुखे), श्रीललिताम्बादेवतायै नम: । हृदये, क. 5 बीजाय नम: । गुह्ये, स. 4 शक्तये नम: । (पादयो:), ह. 6 कीलकाय नम:। (नाभौ), श्रीललिताम्बाप्रसादसिद्धये पूजने विनियोगाय नम:। करसम्पुटे । कूटत्रयं द्विरावृत्य बालया वा षडड़्ग्द्वयम् ।

 

अथ ध्यानम्

अतिमधुरचापहस्तामपरिमितामोदबाणसौभाग्य् ।

अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ।।

 

(लमिति पंचोपचारै: सम्पूज्य-)

1) ऊँ ऎं हृीं श्रीं ककाररूपायै नम: ।

2) ऊँ ऎं हृीं श्रीं कल्याण्यै नम: ।

3) ऊँ ऎं हृीं श्रीं कल्याणगुणशालिन्यै नम: ।

4) ऊँ ऎं हृीं श्रीं कल्याणशैलनिलयायै नम: ।

5) ऊँ ऎं हृीं श्रीं कमनीयायै नम: ।

6) ऊँ ऎं हृीं श्रीं कलावत्यै नम: ।

7) ऊँ ऎं हृीं श्रीं कमलाक्ष्यै नम: ।

8) ऊँ ऎं हृीं श्रीं कल्मषघ्न्यै नम: ।

9) ऊँ ऎं हृीं श्रीं करुणामृतसागरायै नम: ।

10) ऊँ ऎं हृीं श्रीं कदम्बकाननावासायै नम: ।

11) ऊँ ऎं हृीं श्रीं कदम्बकुसुमप्रियायै नम: ।

12) ऊँ ऎं हृीं श्रीं कन्दर्पविद्यायै नम: ।

13) ऊँ ऎं हृीं श्रीं कन्दर्पजनकापांगवीक्षणायै नम: ।

14) ऊँ ऎं हृीं श्रीं कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नम: ।

15) ऊँ ऎं हृीं श्रीं कलिदोषहरायै नम: ।

16) ऊँ ऎं हृीं श्रीं कंजलौचनायै नम: ।

17) ऊँ ऎं हृीं श्रीं कम्रविग्रहायै नम: ।

18) ऊँ ऎं हृीं श्रीं कर्मादिसाक्षिण्यै नम: ।

19) ऊँ ऎं हृीं श्रीं कारयित्र्यै नम: ।

20) ऊँ ऎं हृीं श्रीं कर्मफलप्रदायै नम: ।

21) ऊँ ऎं हृीं श्रीं एकाररूपायै नम: ।

22) ऊँ ऎं हृीं श्रीं एकाक्षर्यै नम: ।

23) ऊँ ऎं हृीं श्रीं एकानेकाक्षराकृत्यै नम: ।

24) ऊँ ऎं हृीं श्रीं एतत्तदित्यनिर्देश्यायै नम: ।

25) ऊँ ऎं हृीं श्रीं एकानन्दचिदाकृत्यै नम: ।

26) ऊँ ऎं हृीं श्रीं एवमित्यागमाबोध्यायै नम: ।

27) ऊँ ऎं हृीं श्रीं एकभक्तिमदर्चितायै नम: ।

28) ऊँ ऎं हृीं श्रीं एकाग्रचित्तनिर्ध्यातायै नम: ।

29) ऊँ ऎं हृीं श्रीं एषणारहितादृतायै नम: ।

30) ऊँ ऎं हृीं श्रीं एलासुगन्धिचिकुरायै नम: ।

31) ऊँ ऎं हृीं श्रीं एन:कूटविनाशन्यै नम: ।

32) ऊँ ऎं हृीं श्रीं एकभोगायै नम: ।

33) ऊँ ऎं हृीं श्रीं एकरसायै नम: ।

34) ऊँ ऎं हृीं श्रीं एकैश्वर्यप्रदायिन्यै नम: ।

35) ऊँ ऎं हृीं श्रीं एकातपत्रसाम्राज्यप्रदायै नम: ।

36) ऊँ ऎं हृीं श्रीं एकान्तपूजितायै नम: ।

37) ऊँ ऎं हृीं श्रीं एधमानप्रभायै नम: ।

38) ऊँ ऎं हृीं श्रीं एजदनेकजगदीश्वर्यै नम: ।

39) ऊँ ऎं हृीं श्रीं एकवीरादिसंसेव्यायै नम: ।

40) ऊँ ऎं हृीं श्रीं एकप्राभवशालिन्यै नम: ।

41) ऊँ ऎं हृीं श्रीं इकाररूपायै नम: ।

42) ऊँ ऎं हृीं श्रीं ईशित्र्यै नम: ।

43) ऊँ ऎं हृीं श्रीं ईप्सितार्थप्रदायिन्यै नम: ।

44) ऊँ ऎं हृीं श्रीं ईदृगित्यविनिर्देश्यायै नम: ।

45) ऊँ ऎं हृीं श्रीं ईश्वरत्वविधायिन्यै नम: ।

46) ऊँ ऎं हृीं श्रीं ईशानादिब्रह्ममय्यै नम: ।

47) ऊँ ऎं हृीं श्रीं ईशित्वाद्यष्टसिद्धिदायै नम: ।

48) ऊँ ऎं हृीं श्रीं ईक्षित्र्यै नम: ।

49) ऊँ ऎं हृीं श्रीं ईक्षणसृष्टाण्डकोट्यै नम: ।

50) ऊँ ऎं हृीं श्रीं ईश्वरवल्लभायै नम: ।

51) ऊँ ऎं हृीं श्रीं ईडितायै नम: ।

52) ऊँ ऎं हृीं श्रीं ईश्वरार्धांगशरीरायै नम: ।

53) ऊँ ऎं हृीं श्रीं ईशाधिदेवतायै नम: ।

54) ऊँ ऎं हृीं श्रीं ईश्वरप्रेरणकर्यै नम: ।

55) ऊँ ऎं हृीं श्रीं ईशताण्डवसाक्षिण्यै नम: ।

56) ऊँ ऎं हृीं श्रीं ईश्वरोत्संगनिलयायै नम: ।

57) ऊँ ऎं हृीं श्रीं ईतिबाधाविनाशन्यै नम: ।

58) ऊँ ऎं हृीं श्रीं ईहाविरहितायै नम: ।

59) ऊँ ऎं हृीं श्रीं ईशशक्तयै नम: ।

60) ऊँ ऎं हृीं श्रीं ईषत्स्मिताननायै नम: ।

61) ऊँ ऎं हृीं श्रीं लकाररूपायै नम: ।

62) ऊँ ऎं हृीं श्रीं ललितायै नम: ।

63) ऊँ ऎं हृीं श्रीं लक्ष्मीवाणीनिषेवितायै नम: ।

64) ऊँ ऎं हृीं श्रीं लाकिन्यै नम: ।

65) ऊँ ऎं हृीं श्रीं ललनारूपायै नम: ।

66) ऊँ ऎं हृीं श्रीं लसद्दाडिमपाटलायै नम: ।

67) ऊँ ऎं हृीं श्रीं ललन्तिकालसत्फालायै नम: ।

68) ऊँ ऎं हृीं श्रीं ललाटनयनार्चितायै नम: ।

69) ऊँ ऎं हृीं श्रीं लक्षणोज्जवलदिव्याड़्ग्यै नम: ।

70) ऊँ ऎं हृीं श्रीं लक्षकोट्यण्डनायिकायै नम: ।

71) ऊँ ऎं हृीं श्रीं लक्ष्यार्थायै नम: ।

72) ऊँ ऎं हृीं श्रीं लक्षणागम्यायै नम: ।

73) ऊँ ऎं हृीं श्रीं लब्धकामायै नम: ।

74) ऊँ ऎं हृीं श्रीं लतातनवे नम: ।

75) ऊँ ऎं हृीं श्रीं ललामराजदलिकायै नम: ।

76) ऊँ ऎं हृीं श्रीं लम्बिमुक्तालतांचितायै नम: ।

77) ऊँ ऎं हृीं श्रीं लम्बोदरप्रसुवे नम: ।

78) ऊँ ऎं हृीं श्रीं लभ्यायै नम: ।

79) ऊँ ऎं हृीं श्रीं लज्जाढ्यायै नम: ।

80) ऊँ ऎं हृीं श्रीं लयवर्जितायै नम: ।

81) ऊँ ऎं हृीं श्रीं हृींकाररूपायै नम: ।

82) ऊँ ऎं हृीं श्रीं हृींकारनिलयायै नम: ।

83) ऊँ ऎं हृीं श्रीं हृींपदप्रियायै नम: ।

84) ऊँ ऎं हृीं श्रीं हृींकारबीजायै नम: ।

85) ऊँ ऎं हृीं श्रीं हृींकारमन्त्रायै नम: ।

86) ऊँ ऎं हृीं श्रीं हृींकारलक्षणायै नम: ।

87) ऊँ ऎं हृीं श्रीं हृींकारजपसुप्रीतायै नम: ।

88) ऊँ ऎं हृीं श्रीं हृींमत्यै नम: ।

89) ऊँ ऎं हृीं श्रीं हृींविभूषणायै नम: ।

90) ऊँ ऎं हृीं श्रीं हृींशीलायै नम: ।

91) ऊँ ऎं हृीं श्रीं हृींपदाराध्यायै नम: ।

92) ऊँ ऎं हृीं श्रीं हृींगर्भायै नम: ।

93) ऊँ ऎं हृीं श्रीं हृींपदाभिधायै नम: ।

94) ऊँ ऎं हृीं श्रीं हृींकारवाच्यायै नम: ।

95) ऊँ ऎं हृीं श्रीं हृींकारपूज्यायै नम: ।

96) ऊँ ऎं हृीं श्रीं हृींकारपीठिकायै नम: ।

97) ऊँ ऎं हृीं श्रीं हृींकारवेद्यायै नम: ।

98) ऊँ ऎं हृीं श्रीं हृींकारचिन्त्यायै नम: ।

99) ऊँ ऎं हृीं श्रीं हृीं नम: ।

100) ऊँ ऎं हृीं श्रीं हृीं शरीरिण्यै नम: ।

101) ऊँ ऎं हृीं श्रीं हकाररूपायै नम: ।

102) ऊँ ऎं हृीं श्रीं हलधृक्पूजितायै नम: ।

103) ऊँ ऎं हृीं श्रीं हरिणेक्षणायै नम: ।

104) ऊँ ऎं हृीं श्रीं हरप्रियायै नम: ।

105) ऊँ ऎं हृीं श्रीं हराराध्यायै नम: ।

106) ऊँ ऎं हृीं श्रीं हरिब्रह्मेन्द्रवन्दितायै नम: ।

107) ऊँ ऎं हृीं श्रीं हयारुढासेविताड़्घ्य्रै नम: ।

108) ऊँ ऎं हृीं श्रीं हयमेधसमर्चितायै नम: ।

109) ऊँ ऎं हृीं श्रीं हर्यक्षवाहनायै नम: ।

110) ऊँ ऎं हृीं श्रीं हंसवाहनायै नम: ।

111) ऊँ ऎं हृीं श्रीं हतदानवायै नम: ।

112) ऊँ ऎं हृीं श्रीं हत्यादिपापशमन्यै नम: ।

113) ऊँ ऎं हृीं श्रीं हरिदश्वादिसेवितायै नम: ।

114) ऊँ ऎं हृीं श्रीं हस्तिकुम्भोत्तुंगकुचायै नम: ।

115) ऊँ ऎं हृीं श्रीं हस्तिकृत्तिप्रियांगनायै नम: ।

116) ऊँ ऎं हृीं श्रीं हरिद्राकुंकुमादिग्धायै नम: ।

117) ऊँ ऎं हृीं श्रीं हर्यश्वाद्यमरार्चितायै नम: ।

118) ऊँ ऎं हृीं श्रीं हरिकेशसख्यै नम: ।

119) ऊँ ऎं हृीं श्रीं हादिविद्यायै नम: ।

120) ऊँ ऎं हृीं श्रीं हालामदालसायै नम: ।

121) ऊँ ऎं हृीं श्रीं सकाररूपायै नम: ।

122) ऊँ ऎं हृीं श्रीं सर्वज्ञायै नम: ।

123) ऊँ ऎं हृीं श्रीं सर्वेश्यै नम: ।

124) ऊँ ऎं हृीं श्रीं सर्वमंगलायै नम: ।

125) ऊँ ऎं हृीं श्रीं सर्वकर्त्र्यै नम: ।

126) ऊँ ऎं हृीं श्रीं सर्वभर्त्र्यै नम: ।

127) ऊँ ऎं हृीं श्रीं सर्वहन्त्र्यै नम: ।

128) ऊँ ऎं हृीं श्रीं सनातन्यै नम: ।

129) ऊँ ऎं हृीं श्रीं सर्वानवद्यायै नम: ।

130) ऊँ ऎं हृीं श्रीं सर्वांगसुन्दर्यै नम: ।

131) ऊँ ऎं हृीं श्रीं सर्वसाक्षिण्यै नम: ।

132) ऊँ ऎं हृीं श्रीं सर्वात्मिकायै नम: ।

133) ऊँ ऎं हृीं श्रीं सर्वसौख्यदात्र्यै नम: ।

134) ऊँ ऎं हृीं श्रीं सर्वविमोहिन्यै नम: ।

135) ऊँ ऎं हृीं श्रीं सर्वाधारायै नम: ।

136) ऊँ ऎं हृीं श्रीं सर्वगतायै नम: ।

137) ऊँ ऎं हृीं श्रीं सर्वावगुणवर्जितायै नम: ।

138) ऊँ ऎं हृीं श्रीं सर्वारुणायै नम: ।

139) ऊँ ऎं हृीं श्रीं सर्वमात्रे नम: ।

140) ऊँ ऎं हृीं श्रीं सर्वभूषणभूषितायै नम: ।

141) ऊँ ऎं हृीं श्रीं ककारार्थायै नम: ।

142) ऊँ ऎं हृीं श्रीं कालहन्त्र्यै नम: ।

143) ऊँ ऎं हृीं श्रीं कामेश्यै नम: ।

144) ऊँ ऎं हृीं श्रीं कामितार्थदायै नम: ।

145) ऊँ ऎं हृीं श्रीं कामसंजीवन्यै नम: ।

146) ऊँ ऎं हृीं श्रीं कल्यायै नम: ।

147) ऊँ ऎं हृीं श्रीं कठिनस्तनमण्डलायै नम: ।

148) ऊँ ऎं हृीं श्रीं करभोरवे नम: ।

149) ऊँ ऎं हृीं श्रीं कलानाथमुख्यै नम: ।

150) ऊँ ऎं हृीं श्रीं कचजिताम्बुदायै नम: ।

151) ऊँ ऎं हृीं श्रीं कटाक्षस्यन्दिकरुणायै नम: ।

152) ऊँ ऎं हृीं श्रीं कपालिप्राणनायिकायै नम: ।

153) ऊँ ऎं हृीं श्रीं कारुण्यविग्रहायै नम: ।

154) ऊँ ऎं हृीं श्रीं कान्तायै नम: ।

155) ऊँ ऎं हृीं श्रीं कान्तिधूतजपावल्यै नम: ।

156) ऊँ ऎं हृीं श्रीं कलालापायै नम: ।

157) ऊँ ऎं हृीं श्रीं कम्बुकण्ठ्यै नम: ।

158) ऊँ ऎं हृीं श्रीं करनिर्जितपल्लवायै नम: ।

159) ऊँ ऎं हृीं श्रीं कल्पवल्लीसमभुजायै नम: ।

160) ऊँ ऎं हृीं श्रीं कस्तूरीतिलकांचितायै नम: ।

161) ऊँ ऎं हृीं श्रीं हकारार्थायै नम: ।

162) ऊँ ऎं हृीं श्रीं हंसगत्यै नम: ।

163) ऊँ ऎं हृीं श्रीं हाटकाभरणोज्ज्वलायै नम: ।

164) ऊँ ऎं हृीं श्रीं हारहारिकुचाभोगायै नम: ।

165) ऊँ ऎं हृीं श्रीं हाकिन्यै नम: ।

166) ऊँ ऎं हृीं श्रीं हल्यवर्जितायै नम: ।

167) ऊँ ऎं हृीं श्रीं हरित्पतिसमाराध्यायै नम: ।

168) ऊँ ऎं हृीं श्रीं हठात्कारहतासुरायै नम: ।

169) ऊँ ऎं हृीं श्रीं हर्षप्रदायै नम: ।

170) ऊँ ऎं हृीं श्रीं हविर्भोक्त्र्यै नम: ।

171) ऊँ ऎं हृीं श्रीं हार्दसन्तमसापहायै नम: ।

172) ऊँ ऎं हृीं श्रीं हल्लीसलास्यसन्तुष्टायै नम: ।

173) ऊँ ऎं हृीं श्रीं हंसमन्त्रार्थरूपिण्यै नम: ।

174) ऊँ ऎं हृीं श्रीं हानोपादाननिर्मुक्तायै नम: ।

175) ऊँ ऎं हृीं श्रीं हर्षिण्यै नम: ।

176) ऊँ ऎं हृीं श्रीं हरिसोदर्यै नम: ।

177) ऊँ ऎं हृीं श्रीं हाहाहूहूमुखस्तुत्यायै नम: ।

178) ऊँ ऎं हृीं श्रीं हानिवृद्धिविवर्जितायै नम: ।

179) ऊँ ऎं हृीं श्रीं हैय्यंगवीनहृदयायै नम: ।

180) ऊँ ऎं हृीं श्रीं हरिगोपारुणांशुकायै नम: ।

181) ऊँ ऎं हृीं श्रीं लकाराख्यायै नम: ।

182) ऊँ ऎं हृीं श्रीं लतापूज्यायै नम: ।

183) ऊँ ऎं हृीं श्रीं लयस्थित्युद्भवेश्वर्ये नम: ।

184) ऊँ ऎं हृीं श्रीं लास्यदर्शसन्तुष्टायै नम: ।

185) ऊँ ऎं हृीं श्रीं लाभालाभविवर्जितायै नम: ।

186) ऊँ ऎं हृीं श्रीं लड़्घ्येतराज्ञायै नम: ।

187) ऊँ ऎं हृीं श्रीं लावण्यशालिन्यै नम: ।

188) ऊँ ऎं हृीं श्रीं लघुसिद्धिदायै नम: ।

189) ऊँ ऎं हृीं श्रीं लाक्षारसवर्णाभायै नम: ।

190) ऊँ ऎं हृीं श्रीं लक्ष्मणाग्रजपूजितायै नम: ।

191) ऊँ ऎं हृीं श्रीं लभ्येतरायै नम: ।

192) ऊँ ऎं हृीं श्रीं लब्धभक्तिसुलभायै नम: ।

193) ऊँ ऎं हृीं श्रीं लांगलायुधायै नम: ।

194) ऊँ ऎं हृीं श्रीं लग्नचामरहस्तश्रीशारदापरिवीजितायै नम: ।

195) ऊँ ऎं हृीं श्रीं लज्जापदसमाराध्यायै नम: ।

196) ऊँ ऎं हृीं श्रीं लम्पटायै नम: ।

197) ऊँ ऎं हृीं श्रीं लकुलेश्वर्यै नम: ।

198) ऊँ ऎं हृीं श्रीं लब्धमानायै नम: ।

199) ऊँ ऎं हृीं श्रीं लब्धरसायै नम: ।

200) ऊँ ऎं हृीं श्रीं लब्धसम्पत्समुन्नत्यै नम: ।

201) ऊँ ऎं हृीं श्रीं हृींकारिण्यै नम: ।

202) ऊँ ऎं हृीं श्रीं हृींकाराद्यायै नम: ।

203) ऊँ ऎं हृीं श्रीं हृींमध्यायै नम: ।

204) ऊँ ऎं हृीं श्रीं हृींशिखामणये नम: ।

205) ऊँ ऎं हृीं श्रीं हृींकारकुण्डाग्निशिखायै नम: ।

206) ऊँ ऎं हृीं श्रीं हृींकारशशिचन्द्रिकायै नम: ।

207) ऊँ ऎं हृीं श्रीं हृींकारभास्कररुच्यै नम: ।

208) ऊँ ऎं हृीं श्रीं हृींकाराम्भोदचंचलायै नम: ।

209) ऊँ ऎं हृीं श्रीं हृींकारकन्दांकुरिकायै नम: ।

210) ऊँ ऎं हृीं श्रीं हृींकारैकपरायणायै नम: ।

211) ऊँ ऎं हृीं श्रीं हृींकारदीर्घिकाहंस्यै नम: ।

212) ऊँ ऎं हृीं श्रीं हृींकारोद्यानकेकिन्यै नम: ।

213) ऊँ ऎं हृीं श्रीं हृींकारारण्यहरिण्यै नम: ।

214) ऊँ ऎं हृीं श्रीं हृींकारावालवल्लर्यै नम: ।

215) ऊँ ऎं हृीं श्रीं हृींकारपंजरशुक्यै नम: ।

216) ऊँ ऎं हृीं श्रीं हृींकारांगणदीपिकायै नम: ।

217) ऊँ ऎं हृीं श्रीं हृींकारकन्दरासिंह्यै नम: ।

218) ऊँ ऎं हृीं श्रीं हृींराम्भोजभृंगिकायै नम: ।

219) ऊँ ऎं हृीं श्रीं हृींकारसुमनोमाध्वै नम: ।

220) ऊँ ऎं हृीं श्रीं हृींकारतरुमंजर्यै नम: ।

221) ऊँ ऎं हृीं श्रीं सकाराख्यायै नम: ।

222) ऊँ ऎं हृीं श्रीं समरसायै नम: ।

223) ऊँ ऎं हृीं श्रीं सकलागमसंस्तुतायै नम: ।

224) ऊँ ऎं हृीं श्रीं सर्ववेदान्ततात्पर्यभूम्यै नम: ।

225) ऊँ ऎं हृीं श्रीं सदसदाश्रयायै नम: ।

226) ऊँ ऎं हृीं श्रीं सकलायै नम: ।

227) ऊँ ऎं हृीं श्रीं सच्चिदानन्दायै नम: ।

228) ऊँ ऎं हृीं श्रीं साध्व्यै नम: ।

229) ऊँ ऎं हृीं श्रीं सद्गतिदायिन्यै नम: ।

230) ऊँ ऎं हृीं श्रीं सनकादिमुनिध्येयायै नम: ।

231) ऊँ ऎं हृीं श्रीं सदाशिवकुटिम्बिन्यै नम: ।

232) ऊँ ऎं हृीं श्रीं सकलाधिष्ठानरूपायै नम: ।

233) ऊँ ऎं हृीं श्रीं सत्यरूपायै नम: ।

234) ऊँ ऎं हृीं श्रीं समाकृत्यै नम: ।

235) ऊँ ऎं हृीं श्रीं सर्वप्रपंचनिर्मात्र्यै नम: ।

236) ऊँ ऎं हृीं श्रीं समानाधिकवर्जितायै नम: ।

237) ऊँ ऎं हृीं श्रीं सर्वोत्तुंगायै नम: ।

238) ऊँ ऎं हृीं श्रीं संगहीनायै नम: ।

239) ऊँ ऎं हृीं श्रीं सगुणायै नम: ।

240) ऊँ ऎं हृीं श्रीं सकलेष्टदायै नम: ।

241) ऊँ ऎं हृीं श्रीं ककारिण्यै नम: ।

242) ऊँ ऎं हृीं श्रीं काव्यलोलायै नम: ।

243) ऊँ ऎं हृीं श्रीं कामेश्वरमनोहरायै नम: ।

244) ऊँ ऎं हृीं श्रीं कामेश्वरप्राणनाड्यै नम: ।

245) ऊँ ऎं हृीं श्रीं कामेशोत्संगवासिन्यै नम: ।

246) ऊँ ऎं हृीं श्रीं कामेश्वरालिंगिताड़्ग्यै नम: ।

247) ऊँ ऎं हृीं श्रीं कामेश्वरसुखप्रदायै नम: ।

248) ऊँ ऎं हृीं श्रीं कामेश्वरप्रणयिन्यै नम: ।

249) ऊँ ऎं हृीं श्रीं कामेश्वरविलासिन्यै नम: ।

250) ऊँ ऎं हृीं श्रीं कामेश्वरतपस्सिद्धयै नम: ।

251) ऊँ ऎं हृीं श्रीं कामेश्वरमन:प्रियायै नम: ।

252) ऊँ ऎं हृीं श्रीं कामेश्वरप्राणनाथायै नम: ।

253) ऊँ ऎं हृीं श्रीं कामेश्वरविमोहिन्यै नम: ।

254) ऊँ ऎं हृीं श्रीं कामेश्वरब्रह्मविद्यायै नम: ।

255) ऊँ ऎं हृीं श्रीं कामेश्वरगृहेश्वर्य नम:।

256) ऊँ ऎं हृीं श्रीं कामेश्वराह्लादकर्यै नम: ।

257) ऊँ ऎं हृीं श्रीं कामेश्वरमहेश्वर्यै नम: ।

258) ऊँ ऎं हृीं श्रीं कामेश्वर्यै नम: ।

259) ऊँ ऎं हृीं श्रीं कामकोटिनिलयायै नम: ।

260) ऊँ ऎं हृीं श्रीं काड़्क्षितार्थदायै नम: ।

261) ऊँ ऎं हृीं श्रीं लकारिण्यै नम: ।

262) ऊँ ऎं हृीं श्रीं लब्धरूपायै नम: ।

263) ऊँ ऎं हृीं श्रीं लब्धधिये नम: ।

264) ऊँ ऎं हृीं श्रीं लब्धवांछितायै नम: ।

265) ऊँ ऎं हृीं श्रीं लब्धपापमनोदूरायै नम: ।

266) ऊँ ऎं हृीं श्रीं लब्धाहंकारदुर्गमायै नम: ।

267) ऊँ ऎं हृीं श्रीं लब्धशक्त्यै नम: ।

268) ऊँ ऎं हृीं श्रीं लब्धदेहायै नम: ।

269) ऊँ ऎं हृीं श्रीं लब्धैश्वर्यसमुन्नत्यै नम: ।

270) ऊँ ऎं हृीं श्रीं लब्धवृद्धये नम: ।

271) ऊँ ऎं हृीं श्रीं लब्धलीलायै नम: ।

272) ऊँ ऎं हृीं श्रीं लब्धयौवनशालिन्यै नम: ।

273) ऊँ ऎं हृीं श्रीं लब्धातिशयसर्वांगसौन्दर्यायै नम: ।

274) ऊँ ऎं हृीं श्रीं लब्धविभ्रमायै नम: ।

275) ऊँ ऎं हृीं श्रीं लब्धरागायै नम: ।

276) ऊँ ऎं हृीं श्रीं लब्धपत्यै नम: ।

277) ऊँ ऎं हृीं श्रीं लब्धनानागमस्थित्यै नम: ।

278) ऊँ ऎं हृीं श्रीं लब्धभोगायै नम: ।

279) ऊँ ऎं हृीं श्रीं लब्धसुखायै नम: ।

280) ऊँ ऎं हृीं श्रीं लब्धहर्षाभिपूरितायै नम: ।

281) ऊँ ऎं हृीं श्रीं हृींकारमूर्तये नम: ।

282) ऊँ ऎं हृीं श्रीं हृींकारसौधश्रृंगकपोतिकायै नम: ।

283) ऊँ ऎं हृीं श्रीं हृींकादुग्धाब्धिसुधायै नम: ।

284) ऊँ ऎं हृीं श्रीं हृींकारकमलेन्दिरायै नम: ।

285) ऊँ ऎं हृीं श्रीं हृींकारमणिदीपार्चिषे नम: ।

286) ऊँ ऎं हृीं श्रीं हृींकारतरुशारिकायै नम: ।

287) ऊँ ऎं हृीं श्रीं हृींकारपेटकमणये नम: ।

288) ऊँ ऎं हृीं श्रीं हृींकारादर्शबिम्बितायै नम: ।

289) ऊँ ऎं हृीं श्रीं हृींकारकोशासिलतायै नम: ।

290) ऊँ ऎं हृीं श्रीं हृींकारस्थाननर्तक्यै नम: ।

291) ऊँ ऎं हृीं श्रीं हृींकारशुक्तिकामुक्तामणये नम: ।

292) ऊँ ऎं हृीं श्रीं हृींकारबोधितायै नम: ।

293) ऊँ ऎं हृीं श्रीं हृींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नम: ।

294) ऊँ ऎं हृीं श्रीं हृींकारवेदोपनिषदे नम: ।

295) ऊँ ऎं हृीं श्रीं हृींकाराध्वरदक्षिणायै नम: ।

296) ऊँ ऎं हृीं श्रीं हृींकारनन्दनारामनवकल्पकवल्लर्यै नम: ।

297) ऊँ ऎं हृीं श्रीं हृींकारहिमवद्गंगायै नम: ।

298) ऊँ ऎं हृीं श्रीं हृींकारार्णवकौस्तुभायै नम: ।

299) ऊँ ऎं हृीं श्रीं हृींकारमन्त्रसर्वस्वायै नम: ।

300) ऊँ ऎं हृीं श्रीं हृींकारपरसौख्यदायै नम: ।

 

ऊँ ऎं, हृीं, श्रीं, श्रीमद्राजराजेश्वर्यै नम:

समाप्तेयं त्रिशतीस्तोत्रनामावलि: ।।