अस्य श्रीललितात्रिशतीस्तोत्रमालामन्त्रस्य हयग्रीवऋषये नम: । (शिरसि) अनुष्टुपछन्द से नम: । (मुखे), श्रीललिताम्बादेवतायै नम: । हृदये, क. 5 बीजाय नम: । गुह्ये, स. 4 शक्तये नम: । (पादयो:), ह. 6 कीलकाय नम:। (नाभौ), श्रीललिताम्बाप्रसादसिद्धये पूजने विनियोगाय नम:। करसम्पुटे । कूटत्रयं द्विरावृत्य बालया वा षडड़्ग्द्वयम् ।
अथ ध्यानम्
अतिमधुरचापहस्तामपरिमितामोदबाणसौभाग्य् ।
अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ।।
(लमिति पंचोपचारै: सम्पूज्य-)
1) ऊँ ऎं हृीं श्रीं ककाररूपायै नम: ।
2) ऊँ ऎं हृीं श्रीं कल्याण्यै नम: ।
3) ऊँ ऎं हृीं श्रीं कल्याणगुणशालिन्यै नम: ।
4) ऊँ ऎं हृीं श्रीं कल्याणशैलनिलयायै नम: ।
5) ऊँ ऎं हृीं श्रीं कमनीयायै नम: ।
6) ऊँ ऎं हृीं श्रीं कलावत्यै नम: ।
7) ऊँ ऎं हृीं श्रीं कमलाक्ष्यै नम: ।
8) ऊँ ऎं हृीं श्रीं कल्मषघ्न्यै नम: ।
9) ऊँ ऎं हृीं श्रीं करुणामृतसागरायै नम: ।
10) ऊँ ऎं हृीं श्रीं कदम्बकाननावासायै नम: ।
11) ऊँ ऎं हृीं श्रीं कदम्बकुसुमप्रियायै नम: ।
12) ऊँ ऎं हृीं श्रीं कन्दर्पविद्यायै नम: ।
13) ऊँ ऎं हृीं श्रीं कन्दर्पजनकापांगवीक्षणायै नम: ।
14) ऊँ ऎं हृीं श्रीं कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नम: ।
15) ऊँ ऎं हृीं श्रीं कलिदोषहरायै नम: ।
16) ऊँ ऎं हृीं श्रीं कंजलौचनायै नम: ।
17) ऊँ ऎं हृीं श्रीं कम्रविग्रहायै नम: ।
18) ऊँ ऎं हृीं श्रीं कर्मादिसाक्षिण्यै नम: ।
19) ऊँ ऎं हृीं श्रीं कारयित्र्यै नम: ।
20) ऊँ ऎं हृीं श्रीं कर्मफलप्रदायै नम: ।
21) ऊँ ऎं हृीं श्रीं एकाररूपायै नम: ।
22) ऊँ ऎं हृीं श्रीं एकाक्षर्यै नम: ।
23) ऊँ ऎं हृीं श्रीं एकानेकाक्षराकृत्यै नम: ।
24) ऊँ ऎं हृीं श्रीं एतत्तदित्यनिर्देश्यायै नम: ।
25) ऊँ ऎं हृीं श्रीं एकानन्दचिदाकृत्यै नम: ।
26) ऊँ ऎं हृीं श्रीं एवमित्यागमाबोध्यायै नम: ।
27) ऊँ ऎं हृीं श्रीं एकभक्तिमदर्चितायै नम: ।
28) ऊँ ऎं हृीं श्रीं एकाग्रचित्तनिर्ध्यातायै नम: ।
29) ऊँ ऎं हृीं श्रीं एषणारहितादृतायै नम: ।
30) ऊँ ऎं हृीं श्रीं एलासुगन्धिचिकुरायै नम: ।
31) ऊँ ऎं हृीं श्रीं एन:कूटविनाशन्यै नम: ।
32) ऊँ ऎं हृीं श्रीं एकभोगायै नम: ।
33) ऊँ ऎं हृीं श्रीं एकरसायै नम: ।
34) ऊँ ऎं हृीं श्रीं एकैश्वर्यप्रदायिन्यै नम: ।
35) ऊँ ऎं हृीं श्रीं एकातपत्रसाम्राज्यप्रदायै नम: ।
36) ऊँ ऎं हृीं श्रीं एकान्तपूजितायै नम: ।
37) ऊँ ऎं हृीं श्रीं एधमानप्रभायै नम: ।
38) ऊँ ऎं हृीं श्रीं एजदनेकजगदीश्वर्यै नम: ।
39) ऊँ ऎं हृीं श्रीं एकवीरादिसंसेव्यायै नम: ।
40) ऊँ ऎं हृीं श्रीं एकप्राभवशालिन्यै नम: ।
41) ऊँ ऎं हृीं श्रीं इकाररूपायै नम: ।
42) ऊँ ऎं हृीं श्रीं ईशित्र्यै नम: ।
43) ऊँ ऎं हृीं श्रीं ईप्सितार्थप्रदायिन्यै नम: ।
44) ऊँ ऎं हृीं श्रीं ईदृगित्यविनिर्देश्यायै नम: ।
45) ऊँ ऎं हृीं श्रीं ईश्वरत्वविधायिन्यै नम: ।
46) ऊँ ऎं हृीं श्रीं ईशानादिब्रह्ममय्यै नम: ।
47) ऊँ ऎं हृीं श्रीं ईशित्वाद्यष्टसिद्धिदायै नम: ।
48) ऊँ ऎं हृीं श्रीं ईक्षित्र्यै नम: ।
49) ऊँ ऎं हृीं श्रीं ईक्षणसृष्टाण्डकोट्यै नम: ।
50) ऊँ ऎं हृीं श्रीं ईश्वरवल्लभायै नम: ।
51) ऊँ ऎं हृीं श्रीं ईडितायै नम: ।
52) ऊँ ऎं हृीं श्रीं ईश्वरार्धांगशरीरायै नम: ।
53) ऊँ ऎं हृीं श्रीं ईशाधिदेवतायै नम: ।
54) ऊँ ऎं हृीं श्रीं ईश्वरप्रेरणकर्यै नम: ।
55) ऊँ ऎं हृीं श्रीं ईशताण्डवसाक्षिण्यै नम: ।
56) ऊँ ऎं हृीं श्रीं ईश्वरोत्संगनिलयायै नम: ।
57) ऊँ ऎं हृीं श्रीं ईतिबाधाविनाशन्यै नम: ।
58) ऊँ ऎं हृीं श्रीं ईहाविरहितायै नम: ।
59) ऊँ ऎं हृीं श्रीं ईशशक्तयै नम: ।
60) ऊँ ऎं हृीं श्रीं ईषत्स्मिताननायै नम: ।
61) ऊँ ऎं हृीं श्रीं लकाररूपायै नम: ।
62) ऊँ ऎं हृीं श्रीं ललितायै नम: ।
63) ऊँ ऎं हृीं श्रीं लक्ष्मीवाणीनिषेवितायै नम: ।
64) ऊँ ऎं हृीं श्रीं लाकिन्यै नम: ।
65) ऊँ ऎं हृीं श्रीं ललनारूपायै नम: ।
66) ऊँ ऎं हृीं श्रीं लसद्दाडिमपाटलायै नम: ।
67) ऊँ ऎं हृीं श्रीं ललन्तिकालसत्फालायै नम: ।
68) ऊँ ऎं हृीं श्रीं ललाटनयनार्चितायै नम: ।
69) ऊँ ऎं हृीं श्रीं लक्षणोज्जवलदिव्याड़्ग्यै नम: ।
70) ऊँ ऎं हृीं श्रीं लक्षकोट्यण्डनायिकायै नम: ।
71) ऊँ ऎं हृीं श्रीं लक्ष्यार्थायै नम: ।
72) ऊँ ऎं हृीं श्रीं लक्षणागम्यायै नम: ।
73) ऊँ ऎं हृीं श्रीं लब्धकामायै नम: ।
74) ऊँ ऎं हृीं श्रीं लतातनवे नम: ।
75) ऊँ ऎं हृीं श्रीं ललामराजदलिकायै नम: ।
76) ऊँ ऎं हृीं श्रीं लम्बिमुक्तालतांचितायै नम: ।
77) ऊँ ऎं हृीं श्रीं लम्बोदरप्रसुवे नम: ।
78) ऊँ ऎं हृीं श्रीं लभ्यायै नम: ।
79) ऊँ ऎं हृीं श्रीं लज्जाढ्यायै नम: ।
80) ऊँ ऎं हृीं श्रीं लयवर्जितायै नम: ।
81) ऊँ ऎं हृीं श्रीं हृींकाररूपायै नम: ।
82) ऊँ ऎं हृीं श्रीं हृींकारनिलयायै नम: ।
83) ऊँ ऎं हृीं श्रीं हृींपदप्रियायै नम: ।
84) ऊँ ऎं हृीं श्रीं हृींकारबीजायै नम: ।
85) ऊँ ऎं हृीं श्रीं हृींकारमन्त्रायै नम: ।
86) ऊँ ऎं हृीं श्रीं हृींकारलक्षणायै नम: ।
87) ऊँ ऎं हृीं श्रीं हृींकारजपसुप्रीतायै नम: ।
88) ऊँ ऎं हृीं श्रीं हृींमत्यै नम: ।
89) ऊँ ऎं हृीं श्रीं हृींविभूषणायै नम: ।
90) ऊँ ऎं हृीं श्रीं हृींशीलायै नम: ।
91) ऊँ ऎं हृीं श्रीं हृींपदाराध्यायै नम: ।
92) ऊँ ऎं हृीं श्रीं हृींगर्भायै नम: ।
93) ऊँ ऎं हृीं श्रीं हृींपदाभिधायै नम: ।
94) ऊँ ऎं हृीं श्रीं हृींकारवाच्यायै नम: ।
95) ऊँ ऎं हृीं श्रीं हृींकारपूज्यायै नम: ।
96) ऊँ ऎं हृीं श्रीं हृींकारपीठिकायै नम: ।
97) ऊँ ऎं हृीं श्रीं हृींकारवेद्यायै नम: ।
98) ऊँ ऎं हृीं श्रीं हृींकारचिन्त्यायै नम: ।
99) ऊँ ऎं हृीं श्रीं हृीं नम: ।
100) ऊँ ऎं हृीं श्रीं हृीं शरीरिण्यै नम: ।
101) ऊँ ऎं हृीं श्रीं हकाररूपायै नम: ।
102) ऊँ ऎं हृीं श्रीं हलधृक्पूजितायै नम: ।
103) ऊँ ऎं हृीं श्रीं हरिणेक्षणायै नम: ।
104) ऊँ ऎं हृीं श्रीं हरप्रियायै नम: ।
105) ऊँ ऎं हृीं श्रीं हराराध्यायै नम: ।
106) ऊँ ऎं हृीं श्रीं हरिब्रह्मेन्द्रवन्दितायै नम: ।
107) ऊँ ऎं हृीं श्रीं हयारुढासेविताड़्घ्य्रै नम: ।
108) ऊँ ऎं हृीं श्रीं हयमेधसमर्चितायै नम: ।
109) ऊँ ऎं हृीं श्रीं हर्यक्षवाहनायै नम: ।
110) ऊँ ऎं हृीं श्रीं हंसवाहनायै नम: ।
111) ऊँ ऎं हृीं श्रीं हतदानवायै नम: ।
112) ऊँ ऎं हृीं श्रीं हत्यादिपापशमन्यै नम: ।
113) ऊँ ऎं हृीं श्रीं हरिदश्वादिसेवितायै नम: ।
114) ऊँ ऎं हृीं श्रीं हस्तिकुम्भोत्तुंगकुचायै नम: ।
115) ऊँ ऎं हृीं श्रीं हस्तिकृत्तिप्रियांगनायै नम: ।
116) ऊँ ऎं हृीं श्रीं हरिद्राकुंकुमादिग्धायै नम: ।
117) ऊँ ऎं हृीं श्रीं हर्यश्वाद्यमरार्चितायै नम: ।
118) ऊँ ऎं हृीं श्रीं हरिकेशसख्यै नम: ।
119) ऊँ ऎं हृीं श्रीं हादिविद्यायै नम: ।
120) ऊँ ऎं हृीं श्रीं हालामदालसायै नम: ।
121) ऊँ ऎं हृीं श्रीं सकाररूपायै नम: ।
122) ऊँ ऎं हृीं श्रीं सर्वज्ञायै नम: ।
123) ऊँ ऎं हृीं श्रीं सर्वेश्यै नम: ।
124) ऊँ ऎं हृीं श्रीं सर्वमंगलायै नम: ।
125) ऊँ ऎं हृीं श्रीं सर्वकर्त्र्यै नम: ।
126) ऊँ ऎं हृीं श्रीं सर्वभर्त्र्यै नम: ।
127) ऊँ ऎं हृीं श्रीं सर्वहन्त्र्यै नम: ।
128) ऊँ ऎं हृीं श्रीं सनातन्यै नम: ।
129) ऊँ ऎं हृीं श्रीं सर्वानवद्यायै नम: ।
130) ऊँ ऎं हृीं श्रीं सर्वांगसुन्दर्यै नम: ।
131) ऊँ ऎं हृीं श्रीं सर्वसाक्षिण्यै नम: ।
132) ऊँ ऎं हृीं श्रीं सर्वात्मिकायै नम: ।
133) ऊँ ऎं हृीं श्रीं सर्वसौख्यदात्र्यै नम: ।
134) ऊँ ऎं हृीं श्रीं सर्वविमोहिन्यै नम: ।
135) ऊँ ऎं हृीं श्रीं सर्वाधारायै नम: ।
136) ऊँ ऎं हृीं श्रीं सर्वगतायै नम: ।
137) ऊँ ऎं हृीं श्रीं सर्वावगुणवर्जितायै नम: ।
138) ऊँ ऎं हृीं श्रीं सर्वारुणायै नम: ।
139) ऊँ ऎं हृीं श्रीं सर्वमात्रे नम: ।
140) ऊँ ऎं हृीं श्रीं सर्वभूषणभूषितायै नम: ।
141) ऊँ ऎं हृीं श्रीं ककारार्थायै नम: ।
142) ऊँ ऎं हृीं श्रीं कालहन्त्र्यै नम: ।
143) ऊँ ऎं हृीं श्रीं कामेश्यै नम: ।
144) ऊँ ऎं हृीं श्रीं कामितार्थदायै नम: ।
145) ऊँ ऎं हृीं श्रीं कामसंजीवन्यै नम: ।
146) ऊँ ऎं हृीं श्रीं कल्यायै नम: ।
147) ऊँ ऎं हृीं श्रीं कठिनस्तनमण्डलायै नम: ।
148) ऊँ ऎं हृीं श्रीं करभोरवे नम: ।
149) ऊँ ऎं हृीं श्रीं कलानाथमुख्यै नम: ।
150) ऊँ ऎं हृीं श्रीं कचजिताम्बुदायै नम: ।
151) ऊँ ऎं हृीं श्रीं कटाक्षस्यन्दिकरुणायै नम: ।
152) ऊँ ऎं हृीं श्रीं कपालिप्राणनायिकायै नम: ।
153) ऊँ ऎं हृीं श्रीं कारुण्यविग्रहायै नम: ।
154) ऊँ ऎं हृीं श्रीं कान्तायै नम: ।
155) ऊँ ऎं हृीं श्रीं कान्तिधूतजपावल्यै नम: ।
156) ऊँ ऎं हृीं श्रीं कलालापायै नम: ।
157) ऊँ ऎं हृीं श्रीं कम्बुकण्ठ्यै नम: ।
158) ऊँ ऎं हृीं श्रीं करनिर्जितपल्लवायै नम: ।
159) ऊँ ऎं हृीं श्रीं कल्पवल्लीसमभुजायै नम: ।
160) ऊँ ऎं हृीं श्रीं कस्तूरीतिलकांचितायै नम: ।
161) ऊँ ऎं हृीं श्रीं हकारार्थायै नम: ।
162) ऊँ ऎं हृीं श्रीं हंसगत्यै नम: ।
163) ऊँ ऎं हृीं श्रीं हाटकाभरणोज्ज्वलायै नम: ।
164) ऊँ ऎं हृीं श्रीं हारहारिकुचाभोगायै नम: ।
165) ऊँ ऎं हृीं श्रीं हाकिन्यै नम: ।
166) ऊँ ऎं हृीं श्रीं हल्यवर्जितायै नम: ।
167) ऊँ ऎं हृीं श्रीं हरित्पतिसमाराध्यायै नम: ।
168) ऊँ ऎं हृीं श्रीं हठात्कारहतासुरायै नम: ।
169) ऊँ ऎं हृीं श्रीं हर्षप्रदायै नम: ।
170) ऊँ ऎं हृीं श्रीं हविर्भोक्त्र्यै नम: ।
171) ऊँ ऎं हृीं श्रीं हार्दसन्तमसापहायै नम: ।
172) ऊँ ऎं हृीं श्रीं हल्लीसलास्यसन्तुष्टायै नम: ।
173) ऊँ ऎं हृीं श्रीं हंसमन्त्रार्थरूपिण्यै नम: ।
174) ऊँ ऎं हृीं श्रीं हानोपादाननिर्मुक्तायै नम: ।
175) ऊँ ऎं हृीं श्रीं हर्षिण्यै नम: ।
176) ऊँ ऎं हृीं श्रीं हरिसोदर्यै नम: ।
177) ऊँ ऎं हृीं श्रीं हाहाहूहूमुखस्तुत्यायै नम: ।
178) ऊँ ऎं हृीं श्रीं हानिवृद्धिविवर्जितायै नम: ।
179) ऊँ ऎं हृीं श्रीं हैय्यंगवीनहृदयायै नम: ।
180) ऊँ ऎं हृीं श्रीं हरिगोपारुणांशुकायै नम: ।
181) ऊँ ऎं हृीं श्रीं लकाराख्यायै नम: ।
182) ऊँ ऎं हृीं श्रीं लतापूज्यायै नम: ।
183) ऊँ ऎं हृीं श्रीं लयस्थित्युद्भवेश्वर्ये नम: ।
184) ऊँ ऎं हृीं श्रीं लास्यदर्शसन्तुष्टायै नम: ।
185) ऊँ ऎं हृीं श्रीं लाभालाभविवर्जितायै नम: ।
186) ऊँ ऎं हृीं श्रीं लड़्घ्येतराज्ञायै नम: ।
187) ऊँ ऎं हृीं श्रीं लावण्यशालिन्यै नम: ।
188) ऊँ ऎं हृीं श्रीं लघुसिद्धिदायै नम: ।
189) ऊँ ऎं हृीं श्रीं लाक्षारसवर्णाभायै नम: ।
190) ऊँ ऎं हृीं श्रीं लक्ष्मणाग्रजपूजितायै नम: ।
191) ऊँ ऎं हृीं श्रीं लभ्येतरायै नम: ।
192) ऊँ ऎं हृीं श्रीं लब्धभक्तिसुलभायै नम: ।
193) ऊँ ऎं हृीं श्रीं लांगलायुधायै नम: ।
194) ऊँ ऎं हृीं श्रीं लग्नचामरहस्तश्रीशारदापरिवीजितायै नम: ।
195) ऊँ ऎं हृीं श्रीं लज्जापदसमाराध्यायै नम: ।
196) ऊँ ऎं हृीं श्रीं लम्पटायै नम: ।
197) ऊँ ऎं हृीं श्रीं लकुलेश्वर्यै नम: ।
198) ऊँ ऎं हृीं श्रीं लब्धमानायै नम: ।
199) ऊँ ऎं हृीं श्रीं लब्धरसायै नम: ।
200) ऊँ ऎं हृीं श्रीं लब्धसम्पत्समुन्नत्यै नम: ।
201) ऊँ ऎं हृीं श्रीं हृींकारिण्यै नम: ।
202) ऊँ ऎं हृीं श्रीं हृींकाराद्यायै नम: ।
203) ऊँ ऎं हृीं श्रीं हृींमध्यायै नम: ।
204) ऊँ ऎं हृीं श्रीं हृींशिखामणये नम: ।
205) ऊँ ऎं हृीं श्रीं हृींकारकुण्डाग्निशिखायै नम: ।
206) ऊँ ऎं हृीं श्रीं हृींकारशशिचन्द्रिकायै नम: ।
207) ऊँ ऎं हृीं श्रीं हृींकारभास्कररुच्यै नम: ।
208) ऊँ ऎं हृीं श्रीं हृींकाराम्भोदचंचलायै नम: ।
209) ऊँ ऎं हृीं श्रीं हृींकारकन्दांकुरिकायै नम: ।
210) ऊँ ऎं हृीं श्रीं हृींकारैकपरायणायै नम: ।
211) ऊँ ऎं हृीं श्रीं हृींकारदीर्घिकाहंस्यै नम: ।
212) ऊँ ऎं हृीं श्रीं हृींकारोद्यानकेकिन्यै नम: ।
213) ऊँ ऎं हृीं श्रीं हृींकारारण्यहरिण्यै नम: ।
214) ऊँ ऎं हृीं श्रीं हृींकारावालवल्लर्यै नम: ।
215) ऊँ ऎं हृीं श्रीं हृींकारपंजरशुक्यै नम: ।
216) ऊँ ऎं हृीं श्रीं हृींकारांगणदीपिकायै नम: ।
217) ऊँ ऎं हृीं श्रीं हृींकारकन्दरासिंह्यै नम: ।
218) ऊँ ऎं हृीं श्रीं हृींराम्भोजभृंगिकायै नम: ।
219) ऊँ ऎं हृीं श्रीं हृींकारसुमनोमाध्वै नम: ।
220) ऊँ ऎं हृीं श्रीं हृींकारतरुमंजर्यै नम: ।
221) ऊँ ऎं हृीं श्रीं सकाराख्यायै नम: ।
222) ऊँ ऎं हृीं श्रीं समरसायै नम: ।
223) ऊँ ऎं हृीं श्रीं सकलागमसंस्तुतायै नम: ।
224) ऊँ ऎं हृीं श्रीं सर्ववेदान्ततात्पर्यभूम्यै नम: ।
225) ऊँ ऎं हृीं श्रीं सदसदाश्रयायै नम: ।
226) ऊँ ऎं हृीं श्रीं सकलायै नम: ।
227) ऊँ ऎं हृीं श्रीं सच्चिदानन्दायै नम: ।
228) ऊँ ऎं हृीं श्रीं साध्व्यै नम: ।
229) ऊँ ऎं हृीं श्रीं सद्गतिदायिन्यै नम: ।
230) ऊँ ऎं हृीं श्रीं सनकादिमुनिध्येयायै नम: ।
231) ऊँ ऎं हृीं श्रीं सदाशिवकुटिम्बिन्यै नम: ।
232) ऊँ ऎं हृीं श्रीं सकलाधिष्ठानरूपायै नम: ।
233) ऊँ ऎं हृीं श्रीं सत्यरूपायै नम: ।
234) ऊँ ऎं हृीं श्रीं समाकृत्यै नम: ।
235) ऊँ ऎं हृीं श्रीं सर्वप्रपंचनिर्मात्र्यै नम: ।
236) ऊँ ऎं हृीं श्रीं समानाधिकवर्जितायै नम: ।
237) ऊँ ऎं हृीं श्रीं सर्वोत्तुंगायै नम: ।
238) ऊँ ऎं हृीं श्रीं संगहीनायै नम: ।
239) ऊँ ऎं हृीं श्रीं सगुणायै नम: ।
240) ऊँ ऎं हृीं श्रीं सकलेष्टदायै नम: ।
241) ऊँ ऎं हृीं श्रीं ककारिण्यै नम: ।
242) ऊँ ऎं हृीं श्रीं काव्यलोलायै नम: ।
243) ऊँ ऎं हृीं श्रीं कामेश्वरमनोहरायै नम: ।
244) ऊँ ऎं हृीं श्रीं कामेश्वरप्राणनाड्यै नम: ।
245) ऊँ ऎं हृीं श्रीं कामेशोत्संगवासिन्यै नम: ।
246) ऊँ ऎं हृीं श्रीं कामेश्वरालिंगिताड़्ग्यै नम: ।
247) ऊँ ऎं हृीं श्रीं कामेश्वरसुखप्रदायै नम: ।
248) ऊँ ऎं हृीं श्रीं कामेश्वरप्रणयिन्यै नम: ।
249) ऊँ ऎं हृीं श्रीं कामेश्वरविलासिन्यै नम: ।
250) ऊँ ऎं हृीं श्रीं कामेश्वरतपस्सिद्धयै नम: ।
251) ऊँ ऎं हृीं श्रीं कामेश्वरमन:प्रियायै नम: ।
252) ऊँ ऎं हृीं श्रीं कामेश्वरप्राणनाथायै नम: ।
253) ऊँ ऎं हृीं श्रीं कामेश्वरविमोहिन्यै नम: ।
254) ऊँ ऎं हृीं श्रीं कामेश्वरब्रह्मविद्यायै नम: ।
255) ऊँ ऎं हृीं श्रीं कामेश्वरगृहेश्वर्य नम:।
256) ऊँ ऎं हृीं श्रीं कामेश्वराह्लादकर्यै नम: ।
257) ऊँ ऎं हृीं श्रीं कामेश्वरमहेश्वर्यै नम: ।
258) ऊँ ऎं हृीं श्रीं कामेश्वर्यै नम: ।
259) ऊँ ऎं हृीं श्रीं कामकोटिनिलयायै नम: ।
260) ऊँ ऎं हृीं श्रीं काड़्क्षितार्थदायै नम: ।
261) ऊँ ऎं हृीं श्रीं लकारिण्यै नम: ।
262) ऊँ ऎं हृीं श्रीं लब्धरूपायै नम: ।
263) ऊँ ऎं हृीं श्रीं लब्धधिये नम: ।
264) ऊँ ऎं हृीं श्रीं लब्धवांछितायै नम: ।
265) ऊँ ऎं हृीं श्रीं लब्धपापमनोदूरायै नम: ।
266) ऊँ ऎं हृीं श्रीं लब्धाहंकारदुर्गमायै नम: ।
267) ऊँ ऎं हृीं श्रीं लब्धशक्त्यै नम: ।
268) ऊँ ऎं हृीं श्रीं लब्धदेहायै नम: ।
269) ऊँ ऎं हृीं श्रीं लब्धैश्वर्यसमुन्नत्यै नम: ।
270) ऊँ ऎं हृीं श्रीं लब्धवृद्धये नम: ।
271) ऊँ ऎं हृीं श्रीं लब्धलीलायै नम: ।
272) ऊँ ऎं हृीं श्रीं लब्धयौवनशालिन्यै नम: ।
273) ऊँ ऎं हृीं श्रीं लब्धातिशयसर्वांगसौन्दर्यायै नम: ।
274) ऊँ ऎं हृीं श्रीं लब्धविभ्रमायै नम: ।
275) ऊँ ऎं हृीं श्रीं लब्धरागायै नम: ।
276) ऊँ ऎं हृीं श्रीं लब्धपत्यै नम: ।
277) ऊँ ऎं हृीं श्रीं लब्धनानागमस्थित्यै नम: ।
278) ऊँ ऎं हृीं श्रीं लब्धभोगायै नम: ।
279) ऊँ ऎं हृीं श्रीं लब्धसुखायै नम: ।
280) ऊँ ऎं हृीं श्रीं लब्धहर्षाभिपूरितायै नम: ।
281) ऊँ ऎं हृीं श्रीं हृींकारमूर्तये नम: ।
282) ऊँ ऎं हृीं श्रीं हृींकारसौधश्रृंगकपोतिकायै नम: ।
283) ऊँ ऎं हृीं श्रीं हृींकादुग्धाब्धिसुधायै नम: ।
284) ऊँ ऎं हृीं श्रीं हृींकारकमलेन्दिरायै नम: ।
285) ऊँ ऎं हृीं श्रीं हृींकारमणिदीपार्चिषे नम: ।
286) ऊँ ऎं हृीं श्रीं हृींकारतरुशारिकायै नम: ।
287) ऊँ ऎं हृीं श्रीं हृींकारपेटकमणये नम: ।
288) ऊँ ऎं हृीं श्रीं हृींकारादर्शबिम्बितायै नम: ।
289) ऊँ ऎं हृीं श्रीं हृींकारकोशासिलतायै नम: ।
290) ऊँ ऎं हृीं श्रीं हृींकारस्थाननर्तक्यै नम: ।
291) ऊँ ऎं हृीं श्रीं हृींकारशुक्तिकामुक्तामणये नम: ।
292) ऊँ ऎं हृीं श्रीं हृींकारबोधितायै नम: ।
293) ऊँ ऎं हृीं श्रीं हृींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नम: ।
294) ऊँ ऎं हृीं श्रीं हृींकारवेदोपनिषदे नम: ।
295) ऊँ ऎं हृीं श्रीं हृींकाराध्वरदक्षिणायै नम: ।
296) ऊँ ऎं हृीं श्रीं हृींकारनन्दनारामनवकल्पकवल्लर्यै नम: ।
297) ऊँ ऎं हृीं श्रीं हृींकारहिमवद्गंगायै नम: ।
298) ऊँ ऎं हृीं श्रीं हृींकारार्णवकौस्तुभायै नम: ।
299) ऊँ ऎं हृीं श्रीं हृींकारमन्त्रसर्वस्वायै नम: ।
300) ऊँ ऎं हृीं श्रीं हृींकारपरसौख्यदायै नम: ।
ऊँ ऎं, हृीं, श्रीं, श्रीमद्राजराजेश्वर्यै नम:
समाप्तेयं त्रिशतीस्तोत्रनामावलि: ।।