श्रीसरस्वती स्तोत्रम्

Posted by

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।

या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वन्दिता

सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा।।1।।

 

आशासु राशीभवदंगवल्ली –

भासैव दासीकृतदुग्धसिन्धुम् ।

मन्दस्मितैर्निन्दितशारदेन्दुं

वन्देSरविन्दासनसुन्दरि त्वाम्।।2।।

 

शारदा शारदाम्भोजवदना    वदनाम्बुजे।

सर्वदा       सर्वदास्माकं       सन्निधिं       क्रियात्।।3।।

 

सरस्वतीं     च   तां   नौमि   वागधिष्ठातृदेवताम्।

देवत्वं        प्रतिपद्यन्ते      यदनुग्रहतो      जना:।।4।।

 

पातु    नो    निकषग्रावा    मतिहेम्न:   सरस्वती ।

प्राज्ञेतरपरिच्छेदं वचसैव   करोति   या।।5।।

 

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।

हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां

वन्दे  तां  परमेश्वरीं  भगवतीं  बुद्धिप्रदां  शारदाम्।।6।।

 

वीणाधरे विपुलमंगलदानशीले

भक्तार्तिनाशिनि विरण्चिहरीशवन्द्ये।

कीर्तिप्रदेSखिलमनोरथदे महार्हे

विद्याप्रदायिनि सरस्वति नौमि नित्यम्।।7।।

 

श्वेताब्जपूर्णविमलासनसंस्थिते हे

श्वेताम्बरावृतमनोहरमंजुगात्रे      ।

उद्यन्मनोज्ञसितपंकजमंजुलास्ये

विद्याप्रदायिनि सरस्वति नौमि नित्यम्।।8।।

 

मातस्त्वदीयपदपंकजभक्तियुक्ता

ये त्वां भजन्ति निखिलानपरान्विहाय।

ते    निर्जरत्वमिह   यान्ति   कलेवरेण्

भूवह्निवायुगगनाम्बुविनिर्मितेन     ।।9।।

 

मोहान्धकारभरिते      हृदये       मदीये

मात:    सदैव   कुरु   वासमुदारभावे।

स्वीयाखिलावयवनिर्मलसुप्रलाभि:

शीघ्रं  विनाशय  मनोगतमन्धकारम्।।10।।

 

ब्रह्मा  जगत् सृजति  पालयतीन्दिरेश:

शम्भुर्विनाशयति  देवि  तव  प्रभावै:।

न  स्यात्कृपा  यदि  तव  प्रकटप्रभावे

न स्यु: कथंचिदपि ते निजकार्यदक्षा:।।11।।

 

लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति:।

एताभि: पाहि  तनुभिरष्टाभिर्मां सरस्वति।।12।।

 

सरस्वत्यै नमो नित्यं भद्रकाल्यै  नमो  नम:।

वेदवेदान्तवेदांगविद्यास्थानेभ्य    एव   च।।13।।

 

सरस्वति    महाभागे   विद्ये   कमललोचने।

विद्यारूपे विशालाक्षि विद्यां देहि नमोSस्तु ते।।14।।

 

यदक्षरं   पदं   भ्रष्टं  मात्राहीनं   च   यद्भवेत्।

तत्सर्वं   क्षम्यतां  देवि   प्रसीद  परमेश्वरि।।15।।

||इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम्||