भवान्यष्टकम्

Posted by

न तातो न माता न बन्धुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता।

न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।1।।

 

भवाब्धावपारे महादु:खभीरु:, पपात प्रकामी प्रलोभी प्रमत्त:।

कुसंसार-पाश-प्रबद्ध: सदाSहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।2।।

 

न जानामि दानं न च ध्यान-योगं, न जानामि तन्त्रं न च स्तोत्र-मन्त्रम्।

न जानामि पूजां न च न्यासयोगम्, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।3।।

 

न जानामि पुण्य़ं न जानामि तीर्थं, न जानामि मुक्तिं लयं वा कदाचित्।

न जानामि भक्तिं व्रतं वाSपि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।4।।

 

कुकुर्मी    कुसंगी    कुबुद्धि    कुदास:,    कुलाचारहीन:   कदाचारलीन:।

कुदृष्टि: कुवाक्यप्रबन्ध: सदाSहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।5।।

 

प्रजेशं   रमेशं   महेशं   सुरेशं,   दिनेशं    निशीथेश्वरं   वा    कदाचित्।

न जानामि चाSन्यत् सदाSहं शरण्ये, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।6।।

 

विवादे   विषादे   प्रमादे   प्रवासे,  जले   चाSनले   पर्वते   शत्रुमध्ये।

अरण्ये शरण्ये सदा मां प्रपाहि, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।7।।

 

अनाथो  दरिद्रो  जरा-रोगयुक्तो, महाक्षीणदीन:  सदा  जाड्यवक्त्र:।

विपत्तौ प्रविष्ट: प्रणष्ट: सदाSहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि।।8।।

 

इति श्रीमच्छंकराचार्यकृतं भवान्यष्टकं सम्पूर्णम्।।