आनन्दलहरी

Posted by

भवानि स्तोतुं त्वां प्रभवति चतुर्भिनं वदनै:

प्रजानामीशानस्त्रिपुरमथन: पंचभिरपि।

न  षड्भि: सेनानीर्दशशतमुखैरप्यहिपति-

स्तदान्येषां केषां कथय कथमस्मिन्नवसर:।।1।।

 

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि       पदै-

र्विशिष्यानाख्येयो भवति रसनामात्रविषय:।

तथा ते सौन्दर्य परमशिवदृड्मात्रविषय:

कथकांरं     ब्रूम:    सकलनिगमागोचरगुणे।।2।।

 

मुखे   ते   ताम्बूलं   नयनयुगले   कज्जलकला

ललाटे काश्मीरं विलसति गले मौक्तिकलता।

स्फुरत्कांची  शाटी  पृथुकटितटे  हाटकमयी

भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ।।3।।

 

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी

नदद्वीणानादश्रवणविलसत्कुण्डलगुणा।

नतांगी  मातंगीरुचिरगतिभंगी  भगवती

सती       शम्भोरम्भोरुहचटुलचक्षुर्विजयते।।4।।

 

.नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-

र्वृतांगी   सारंगीरुचिरनयनांगीकृतशिवा।

तडित्पीता     पीताम्बरललितमंजीरसुभगा

ममापर्णा पूर्णा  निरवधिसुखैरस्तु सुमुखी।।5।।

 

हिमाद्रे:  संभूता  सुललितकरै:  पल्लवयुता

सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरै:।

कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा

रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका।।6।।

 

सपर्णामाकीर्णां  कतिपयगुणै:  सादरमिह

श्रयन्त्यन्ये  वल्लीं  मम तु मतिरेवं विलसति।

अपर्णैका सेव्या  जगति  सकलैर्यत्परिवृत:

पुराणोSपि स्थाणु: फलति किल कैवल्यपदवीम्।।7।।

 

विधात्री धर्माणां त्वमसि सकलाम्नायजननी

त्वमर्थानां  मूलं  धनदनमनीयाड्घ्रिकमले।

त्वमादि:  कामानां  जननि कृतकन्दर्पविजये

सतां मुक्तेर्बीजं  त्वमसि  परमब्रह्ममहिषी।।8।।

 

प्रभूता भक्तिस्ते यदपि न ममालोलमनस-

स्त्वया  तु  श्रीमत्या  सदयमवलोक्योSहमधुना।

पयोद:  पानीयं  दिशति  मधुरं  चातकमुखे

भृशं  शंके  कैर्वा  विधिभिरनुनीता  मम  मति:।।9।।

 

कृपापांगालोकं  वितर  तरसा  साधुचरिते

न  ते  युक्तोपेक्षा  मयि  शरणदीक्षामुपगते।

न चेदिष्टं  दद्यादनुपदमहो  कल्पलतिका

विशेष:  सामान्यै:  कथमितरवल्लीपरिकरै:।।10।।

 

महान्तं  विश्वासं  तव  चरणपंकेरुहयुगे

निधायान्यन्नैवाश्रितमिह  मया  दैवतमुमे।

तथापि त्वच्चेतो यदि मयि न जायेत सदयं

निरालम्बो लम्बोदरजननि कं यामि शरणम्।।11।।

 

अय: स्पर्शे  लग्नं  सपदि  लभते  हेमपदवीं

यथा रथ्यापाथ: शुचि भवति गंगौघमिलितम्।

तथा  तत्तत्पापैरतिमलिनमन्तर्मम  यदि

त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम्।।12।।

 

त्वदन्यस्मादिच्छाविषयफललाभे  न नियम-

स्त्वमर्थांनामिच्छाधिकमपि     समर्थां     वितरणे।

इति प्राहु: प्रांच: कमलभवनाद्यास्त्वयि मन-

स्त्वदाससक्तं नक्तं दिवमुचितमीशानि कुरु तत्।।13।।

 

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-

त्त्वदाकारं          चंचच्छशधरकलासौधशिखरम्।

मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं    विजयते

तवागारं  रम्यं  त्रिभुवनमहाराजगृहिणि।।14।।

 

निवास: कैलासे विधिशतमखाद्या: स्तुतिकरा:

कुटुम्बं  त्रैलोक्यं  कृतकरपुट:  सिद्धिनिकर:।

महेश:            प्राणेशस्तदवनिधराधीशतनये

न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना।।15।।

 

वृषो   वृद्धो   यानं   विषमशनमाशा   निवसनं

श्मशानं  क्रीडाभूर्भुजगनिवहो भूषणविधि:।

समग्रा  सामग्री  जगति विदितैवं स्मररिपो-

र्यदेतस्यैश्वर्यं  तव  जननि  सौभाग्यमहिमा।।16।।

 

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमति:

श्मशानेष्वासीन:  कृतभसितलेप:  पशुपति:।

दधौ  कण्ठे  हालाहलमखिलभूगोलकृपया

भवत्या: संगत्या:  फलमिति च कल्याणि कलये।।17।।

 

त्वदीयं  सौन्दर्यं  निरतिशयमालोक्य  परया

भियैवासीद्गंगा  जलमयतनु:  शैलतनये।

तदेतस्यास्तस्माद्वदनकमलं  वीक्ष्य  कृपया

प्रतिष्ठामातन्वन्निजशिरसिवासेन  गिरिश:।।18।।

 

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-

प्रसूनव्यामिश्रं  भगवति  तवाभ्यंगसलिलम्।

समादाय  स्रष्टा  चलितपदपांसून्निजकरै:

समाधत्ते   सृष्टिं    विबुधपुरपंकेरुहदृशाम्।।19।।

 

वसन्ते  सानन्दे  कुसुमितलताभि:  परिवृते

स्फुरन्नानापद्से  सरसि  कलहंसालिसुभगे।

सखीभि:  खेलन्तीं  मलयपवनान्दोलितजले

स्मरेद्यस्त्वांं  तस्य  ज्वरजनितपीडापसरति।।20।।

 

।।इति श्रीमच्छंकराचार्यविरचिता आनन्दलहरी सम्पूर्णा।।