तुलसीदासकृत हनुमानाष्टक

Posted by

तत: स तुलसीदास: सस्मार रघुनन्दनं ।

हनुमन्तं तत्पुरस्तात् तुष्टाव भक्त रक्षणं ।।1।।

 

धनुर्वाणो धरोवीर: सीता लक्ष्मण संयुत: ।

रामचन्द्र सहायो मां किं करिष्यत्ययं मम ।।2।।

 

हनुमान् अंजनीसूनुर्वायुपुत्र महाबल: ।

महालाड्गूल चिक्षपेनिहताखिल राक्षस: ।।3।।

 

श्रीरामहृदयानन्द विपत्तौ शरणं तव ।

लक्ष्मणो निहते भूमौ नीत्वा द्रोणचलं यतम्।।4।।

 

यथा जीवितवानद्य तां शक्तिं प्रच्चटी कुरु ।

येन लंकेश्वरो वीरो नि:शकं विर्जितस्त्वया ।।5।।

 

दुर्निरीक्ष्यापि देवानां बल दर्शयाSधुना ।

यया लंका प्रविश्यत्वं ज्ञातवान् जानकी स्वयं ।।6।।

 

रावणान्त: पुरेSत्युग्रे तां बुद्धिं प्रद्यटी कुरु ।

रुद्रावतार भक्तार्ति विमोचन महाभुज ।।7।।

 

कपिराज प्रसन्नस्त्वं शरणं तव रक्ष माम्।

इत्यष्टकं हनुमत: य: पठेत् श्रद्धयान्वित: ।।

सर्वकष्ट विनिर्मुक्तो लभते वांछितं फलम् ।।8।।

 

संकट मोचन हनुमाष्टक के लिए नीचे दिए लिंक पर क्लिक करें :-

https://chanderprabha.com/2014/05/21/sankat-mochan-hanumashtak/