शिव उवाच
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि यत्नत: ।।
देव्युवाच
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम । मया तवैव स्नेहेनाप्यम्बास्तुति: प्रकाश्यते ।।
ऊँ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषि: । अनुष्टुप छन्द: ,
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवता: , श्रीदुर्गाप्रीत्यर्थ सप्तश्लोकीदुर्गापीठे विनियोग: ।
ऊँ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ।। 1 ।।
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि ।
दारिद्रयदु:खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ।। 2 ।।
सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोsस्तु ते ।। 3 ।।
शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोsस्तु ते ।। 4 ।।
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोsस्तु ते ।। 5 ।।
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान सकलानभीष्टान ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ।। 6 ।।
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम ।। 7 ।।
।। इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णा ।।