मुनीन्द्र-वृन्द वन्दिते त्रिलोक-शोक-हारिणि
प्रसन्न-वक्त्र-पंकजे निकुंज-भू-विलासिनि ।
व्रजेन्द्र-भानु-नन्दिनि व्रजेन्द्र-सूनु-संगते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम ।।1।।
अशोक-वृक्ष-वल्लरी-वितान-मण्डप-स्थिते
प्रवाल-बालपल्लव-प्रभारूणाड़्घ्रि-कोमले ।
वराभय-स्फुरत-करे प्रभूत-सम्पदालये
कदा करिष्यसीहे मां कृपाकटाक्ष भाजनम ।।2।।
अनंग – रंग – मंगल – प्रसंग – भंड़्गुरभ्रुवो:
सविभ्रमं ससम्भ्रमं दृगन्त – बाण – पातनै: ।
निरन्तरं वशीकृत-प्रतीत-नन्दनन्दने
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।3।।
तडित-सुवर्ण-चम्पक-प्रदीप्त-गौर-विग्रहे
मुख-प्रभा-परास्त-कोटि-शारदेन्दुमण्डले ।
विचित्र-चित्र-संचरच्चकोर-शाव-लोचने
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।4।।
मदोन्मदातियौवने प्रमोद-मान-मण्डिते
प्रियानुराग-रंजिते कला-विलास-पण्डिते ।
अनन्य-धन्य-कुंज राज्य- काम-केलि-कोविदे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।5।।
अशेष-हाव-भाव-धीर-हीर हार-भूषिते
प्रभूतशांतकुम्भ-कुम्भ-कुम्भि-कुम्भ-सुस्तने ।
प्रशस्त-मन्द-हास्य-चूर्ण-पूर्ण-सौख्य-सागरे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।6।।
मृणाल-बाल-वल्लरी-तरंग-रंग-दोर्लते
लताग्र-लास्य-लोल-नील-लोचनावलोकने ।
ललल्लुलन्मिलन्मनोज्ञ-मुग्ध-मोहनाश्रये
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।7।।
सुवर्ण-मालिकांचित-त्रिरेख-कम्बु-कण्ठग
त्रिसूत्र-मंगलीगुण-त्रिरत्न-दीप्त-दीधिते ।
सलोल-नीलकुन्तल-प्रसून-गुच्छ-गुम्फिते
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।8।।
नितम्ब-बिम्ब-लम्बमान-पुष्प-मेखला-गुणे
प्रशस्त-रत्न-किड़्किणी-कलाप-मध्य-मंजुले ।
करीन्द्र-शुण्ड-दण्डिका-वरोह-सौभगोरुके
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।9।।
अनेक-मन्त्रनाद-मंजु-नूपुरारवस्खलत-
समाज-राजहंस-वंश-निक्वणातिगौरवे ।
विलोलहेमवल्लरि-विडम्बि-चारू-चड़्क्रमे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।10।।
अनन्त-कोटि-विष्णुलोक-नम्र पद्मजार्चिते
हिमाद्रिजा-पुलोमजा-विरिंचजा-वरप्रदे ।
अपार-सिद्धि-वृद्धि-दिग्ध-सत्पदाड़्गुली-नखे
कदा करिष्यसीह मां कृपाकटाक्ष भाजनम ।।11।।
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेद-भारतीश्वरि प्रमाण-शासनेश्वरि ।
रमेश्वरि क्षमेश्वरि प्रमोद-काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोsस्तु ते ।।12।।
इतीदमद्भुतं स्तवं निशम्य भानुनन्दिनी
करोतु संततं जनं कृपाकटाक्ष भाजनम ।
भवेत्तदैव संचित-त्रिरूप-कर्म-नाशनं
भवेत्तदा व्रजेन्द्र-सूनु-मण्डल-प्रवेशनम ।।13।।
राकायां च सिताष्टम्यां दशम्यां च विशुद्धधी:
एकादश्यां त्रयोदश्यां य: पठेत साधक: सुधी: ।।14।।
यं यं कामयते कामं तं तं प्राप्नोति साधक:
राधाकृपाकटाक्षेण भक्ति: स्यात प्रेमलक्षणा ।।15।।
उरुदध्ने नाभिदघ्ने ह्रद्दघ्ने कण्ठदघ्नके ।
राधाकुण्डजले स्थित्वा य: पठेत साधक: शतम ।।16।।
तस्य सर्वार्थसिद्धि: स्याद वाक्सामर्थ्य ततो लभेत ।
ऎश्वर्य च लभेत्साक्षाद दृशा पश्यति राधिकाम ।।17।।
तेन सा तत्क्षणादेव तुष्टा दत्त महावरम ।
येन पश्यति नेत्राभ्यां तत्प्रियंश्यामसुन्दरम ।।18।।
नित्यलीलाप्रवेशं च ददाति हि ब्रजाधिप: ।
अत: परतरं प्राप्यं वैष्णवानां न विद्यते ।।19।।