नवग्रह स्तोत्र

Posted by

जपाकुसुम संकाशं काश्यपेयं महाद्युतिम ।

तमोSरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम ।।

दधिशंखतुषाराभं क्षीरोदार्णव सम्भवम ।

नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।।

धरणी गर्भ संभूतं विद्युत्कान्ति समप्रभम ।

कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम ।।

प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम ।

सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहम ।।

देवानां च ऋषीणां च गुरुं कांचनसन्निभम ।

बुद्धि भूतं त्रिलोकेशं तं नमामि बृहस्पितम ।।

हिम कुन्दमृणालाभं दैत्यानां परमं गुरुम ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम ।।

नीलांजनसमाभासं रविपुत्रं यमाग्रजम ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम ।।

अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम ।

सिंहिकागर्भ संभूतं तं राहुं प्रणमाम्यहम ।।

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम ।।

Leave a Reply