श्रीगणपतिस्तोत्रम्
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकांकुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजंगमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ।।1।। अर्थ – जो सुवर्ण के समान उज्जवल वर्ण
Astrology, Mantra and Dharma
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकांकुशं वरप्रदाभयप्रदम् । चतुर्भुजं त्रिलोचनं भुजंगमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ।।1।। अर्थ – जो सुवर्ण के समान उज्जवल वर्ण
जो मनुष्य भक्ति तथा श्रद्धा भाव से इस गणपति स्तोत्रम का पाठ नियमित रुप से करता है, स्वयं लक्ष्मी जी