शिवमानस पूजा

रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्याम्बरं नानारत्नविभूषितं   मृगमदामोदांकितं     चन्दनम्। जातीचम्पकबिल्वपत्ररचितं   पुष्पं   च   धूपं   तथा दीपं  देव  दयानिधे  पशुपते हृत्कल्पितं  गृह्यताम्।।1।।

Continue reading

शिवसहस्त्रनाम स्तोत्रम

  शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥   नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥

Continue reading

शिवपंचाक्षर स्तोत्रम

नागेन्द्रहाराय त्रिलोचनाय, भस्मांगरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय, तस्मै ‘न’काराय नम: शिवाय ।।1।। मन्दाकिनी-सलिल-चन्दन-चर्चिताय, नन्दीश्वर-प्रमथनाथ-महेश्वराय । मन्दारपुष्प – बहुपुष्प –

Continue reading

error: Content is protected !!