श्रीललितासहस्त्रनामावलि:

Posted by

1) ऊँ ऎं हृीं श्रीं श्रीमात्रे नम: ।
2) ऊँ ऎं हृीं श्रीं श्रीमहाराज्ञ्यै नम: ।
3) ऊँ ऎं हृीं श्रीं श्रीमत्सिंहासनेश्वर्यै नम: ।
4) ऊँ ऎं हृीं श्रीं चिदग्निकुण्डसम्भूतायै नम: ।
5) ऊँ ऎं हृीं श्रीं देवकार्यसमुद्यतायै नम: ।
6) ऊँ ऎं हृीं श्रीं उद्यद्भानुसहस्त्राभायै नम: ।
7) ऊँ ऎं हृीं श्रीं चतुर्बाहुसमन्वितायै नम: ।
8) ऊँ ऎं हृीं श्रीं रागस्वरूपपाशाढ्यायै नम: ।
9) ऊँ ऎं हृीं श्रीं क्रोधाकारांकुशोज्ज्वलायै नम: ।
10) ऊँ ऎं हृीं श्रीं मनोरूपेक्षुकोदण्डायै नम: ।
11) ऊँ ऎं हृीं श्रीं पंचतन्मात्रसायकायै नम:।
12) ऊँ ऎं हृीं श्रीं निजारुणप्रभा-पूरमज्जद्ब्रह्माण्डमण्डलायै नम: ।
13) ऊँ ऎं हृीं श्रीं चम्पकाशोकपुन्नाग-सौगन्धिकलसत्कचायै नम: ।
14) ऊँ ऎं हृीं श्रीं कुरुविन्दमणिश्रेणी-कनत्कोटीरमण्डितायै नम: ।
15) ऊँ ऎं हृीं श्रीं अष्टमीचन्द्रविभ्राज-दलिकस्थलशोभितायै नम: ।
16) ऊँ ऎं हृीं श्रीं मुखचन्द्रकलंकाभ-मृगनाभिविशेषिकायै नम: ।
17) ऊँ ऎं हृीं श्रीं वदनस्मरमांगल्य-गृहतोरणचिल्लिकायै नम: ।
18) ऊँ ऎं हृीं श्रीं वक्त्रलक्ष्मीपरीवाह-चलन्मीनाभलोचनायै नम: ।
19) ऊँ ऎं हृीं श्रीं नवचम्पकपुष्पाभ-नासादण्डविराजितायै नम: ।
20) ऊँ ऎं हृीं श्रीं ताराकान्ति-तिरस्कारिनासाभरणभासुरायै नम: ।
21) ऊँ ऎं हृीं श्रीं कदम्बमंजरीक्लृप्त-कर्णपूरमनोहरायै नम: ।
22) ऊँ ऎं हृीं श्रीं ताटंकयुगलीभूत-तपनोडुपमण्डलायै नम: ।
23) ऊँ ऎं हृीं श्रीं पद्मरागशिलादर्श-परिभाविकपोलभुवे नम: ।
24) ऊँ ऎं हृीं श्रीं नवविद्रुमबिम्बश्री-न्यक्कारिदशनच्छदायै नम: ।
25) ऊँ ऎं हृीं श्रीं शुद्धविद्यांकुरा-कारद्विजपंक्तिद्वयोज्ज्वलायै नम: ।
26) ऊँ ऎं हृीं श्रीं कर्पूरवीटिकामोद-समाकर्षिदिगन्तरायै नम: ।
27) ऊँ ऎं हृीं श्रीं निजसंल्लापमाधुर्य-विनिर्भर्त्सितकच्छप्यै नम: ।
28) ऊँ ऎं हृीं श्रीं मन्दस्मितप्रभापूर-मज्जत्कामेशमानसायै नम: ।
29) ऊँ ऎं हृीं श्रीं अनाकलितसादृश्य-चिबुकश्रीविराजितायै नम: ।
30) ऊँ ऎं हृीं श्रीं कामेशबद्धमांगल्य-सूत्रशोभितकन्धरायै नम: ।
31) ऊँ ऎं हृीं श्रीं कनकांगदकेयूर-कमनीयभुजान्वितायै नम: ।
32) ऊँ ऎं हृीं श्रीं रत्नग्रैवेयचिन्ताक-लोलमुक्ताफलान्वितायै नम: ।
33) ऊँ ऎं हृीं श्रीं कामेश्वरप्रेमरत्न-मणिप्रतिपणस्तन्यै नम: ।
34) ऊँ ऎं हृीं श्रीं नाभ्यालवाल-रोमालिलताफलकुचद्वय्यै नम: ।
35) ऊँ ऎं हृीं श्रीं लक्ष्यरोमलता-धारतासमुन्नेयमध्यमायै नम: ।
36) ऊँ ऎं हृीं श्रीं स्तनभारदलन्मध्य-पट्टबन्धवलित्रयायै नम: ।
37) ऊँ ऎं हृीं श्रीं अरुणारुण-कौसुम्भवस्त्रभास्वत्कतीतट्यै नम: ।
38) ऊँ ऎं हृीं श्रीं रत्नकिंकिणिका-रम्यरशनादामभूषितायै नम: ।
39) ऊँ ऎं हृीं श्रीं कामेशज्ञात-सौभाग्यमार्दवोरुद्वयान्वितायै नम: ।
40) ऊँ ऎं हृीं श्रीं माणिक्यमुकुटा-कारजानुद्वयविराजितायै नम: ।
41) ऊँ ऎं हृीं श्रीं इन्द्रगोपपरिक्षिप्त-स्मरतूणाभजंघिकायै नम: ।
42) ऊँ ऎं हृीं श्रीं गूढगुल्फायै नम: ।
43) ऊँ ऎं हृीं श्रीं कूर्मपृष्ठजयिष्णु-प्रपदान्वितायै नम: ।
44) ऊँ ऎं हृीं श्रीं नखदीधितिसण्छन्न-नमज्जनतमोगुणायै नम: ।
45) ऊँ ऎं हृीं श्रीं पदद्वयप्रभाजाल-पराकृतसरोरुहायै नम: ।
46) ऊँ ऎं हृीं श्रीं शिंजानमणिमंजीर-मण्डितश्रीपदाम्बुजायै नम: ।
47) ऊँ ऎं हृीं श्रीं मरालीमन्दगमनायै नम: ।
48) ऊँ ऎं हृीं श्रीं महालावण्य-शेवधये नम: ।
49) ऊँ ऎं हृीं श्रीं सर्वारुणायै नम: ।
50) ऊँ ऎं हृीं श्रीं अनवद्यांगयै नम: ।
51) ऊँ ऎं हृीं श्रीं सर्वाभरण-भूषितायै नम: ।
52) ऊँ ऎं हृीं श्रीं शिवकामेश्वरांक-स्थायै नम: ।
53) ऊँ ऎं हृीं श्रीं शिवायै नम: ।
54) ऊँ ऎं हृीं श्रीं स्वाधीनवल्लभायै नम: ।
55) ऊँ ऎं हृीं श्रीं सुमेरुमध्य-श्रृंगस्थायै नम: ।
56) ऊँ ऎं हृीं श्रीं श्रीमन्नगर-नायिकायै नम: ।
57) ऊँ ऎं हृीं श्रीं चिन्तामणिगृहान्त:-स्थायै नम: ।
58) ऊँ ऎं हृीं श्रीं पंचब्रह्मासनस्थितायै नम: ।
59) ऊँ ऎं हृीं श्रीं महापद्माटवीसंस्थायै नम: ।
60) ऊँ ऎं हृीं श्रीं कदम्बवनवासिन्यै नम: ।
61) ऊँ ऎं हृीं श्रीं सुधासागरमध्यस्थायै नम: ।
62) ऊँ ऎं हृीं श्रीं कामाक्ष्यै नम: ।
63) ऊँ ऎं हृीं श्रीं कामदायिन्यै नम: ।
64) ऊँ ऎं हृीं श्रीं देवर्षिगणसंघात-स्तूयमानात्मवैभवायै नम: ।
65) ऊँ ऎं हृीं श्रीं भण्डासुरवधोद्युक्त-शक्तिसेनासमन्वितायै नम: ।
66) ऊँ ऎं हृीं श्रीं सम्पत्करीसमारूढ-सिन्धुरव्रजसेवितायै नम: ।
67) ऊँ ऎं हृीं श्रीं अश्वारुढाधिष्ठिताश्व-कोटिकोटिभिरावृतायै नम: ।
68) ऊँ ऎं हृीं श्रीं चक्रराजरथारूढ-सर्वायुधपरिष्कृतायै नम: ।
69) ऊँ ऎं हृीं श्रीं गेयचक्ररथारुढ-मन्त्रिणीपरिसेवितायै नम: ।
70) ऊँ ऎं हृीं श्रीं किरिचक्ररथारुढ-दण्डनाथापुरस्कृतायै नम: ।
71) ऊँ ऎं हृीं श्रीं ज्वालामालिनिका-क्षिप्तवह्निप्राकारमध्यगायै नम: ।
72) ऊँ ऎं हृीं श्रीं भण्डसैन्यवधो-द्युक्तशक्तिविक्रमहर्षितायै नम: ।
73) ऊँ ऎं हृीं श्रीं नित्यापराक्रमा-टोपनिरीक्षणसमुत्सुकायै नम: ।
74) ऊँ ऎं हृीं श्रीं भण्डपुत्रवधो-द्युक्तबालाविक्रमनन्दितायै नम: ।
75) ऊँ ऎं हृीं श्रीं मन्त्रिण्यम्बाविरचित विषंगवधतोषितायै नम: ।
76) ऊँ ऎं हृीं श्रीं विशुक्रप्राणहरणवारहीवीर्यनन्दितायै नम: ।
77) ऊँ ऎं हृीं श्रीं कामेश्वरमुखालोककल्पित श्रीगणेश्वरायै नम: ।
78) ऊँ ऎं हृीं श्रीं महागणेशनिर्भिन्नविन्घयन्त्रप्रहर्षितायै नम: ।
79) ऊँ ऎं हृीं श्रीं भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नम: ।
80) ऊँ ऎं हृीं श्रीं कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः ।
81) ऊँ ऎं हृीं श्रीं महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः ।
82) ऊँ ऎं हृीं श्रीं कामेश्वरास्त्रनिर्दग्धसभाण्डासुरशून्यकायै नमः ।
83) ऊँ ऎं हृीं श्रीं ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायै नमः ।
84) ऊँ ऎं हृीं श्रीं हरनेत्राग्निसन्दग्धकामसञ्जीवनौषध्यै नमः ।
85) ऊँ ऎं हृीं श्रीं श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजायै नमः ।
86) ऊँ ऎं हृीं श्रीं कण्ठाधः कटिपर्यन्तमध्यकूटस्वरूपिण्यै नमः ।
87) ऊँ ऎं हृीं श्रीं शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः ।
88) ऊँ ऎं हृीं श्रीं मूलमन्त्रात्मिकायै नमः ।
89) ऊँ ऎं हृीं श्रीं मूलकूटत्रयकलेबरायै नमः ।
90) ऊँ ऎं हृीं श्रीं कुलामृतैकरसिकायै नमः ।
91) ऊँ ऎं हृीं श्रीं कुलसङ्केतपालिन्यै नमः ।
92) ऊँ ऎं हृीं श्रीं कुलाङ्गनायै नमः ।
93) ऊँ ऎं हृीं श्रीं कुलान्तस्थायै नमः ।
94) ऊँ ऎं हृीं श्रीं कौलिन्यै नमः ।
95) ऊँ ऎं हृीं श्रीं कुलयोगिन्यै नमः ।
96) ऊँ ऎं हृीं श्रीं अकुलायै नमः ।
97) ऊँ ऎं हृीं श्रीं समयान्तस्थायै नमः ।
98) ऊँ ऎं हृीं श्रीं समयाचारतत्परायै नमः ।
99) ऊँ ऎं हृीं श्रीं मूलाधारैकनिलयायै नमः ।
100) ऊँ ऎं हृीं श्रीं ब्रह्मग्रन्थिविभेदिन्यै नमः ।
101) ऊँ ऎं हृीं श्रीं मणिपूरान्तरुदितायै नमः ।
102) ऊँ ऎं हृीं श्रीं विष्णुग्रन्थिविभेदिन्यै नमः ।
103) ऊँ ऎं हृीं श्रीं आज्ञाचक्रान्तरालस्थायै नमः ।
104) ऊँ ऎं हृीं श्रीं रुद्रग्रन्थिविभेदिन्यै नमः ।
105) ऊँ ऎं हृीं श्रीं सहस्राराम्बुजारूढायै नमः ।
106) ऊँ ऎं हृीं श्रीं सुधासाराभिवर्षिण्यै नमः ।
107) ऊँ ऎं हृीं श्रीं तटिल्लतासमरुच्यै नमः ।
108) ऊँ ऎं हृीं श्रीं षट्चक्रोपरिसंस्थितायै नमः ।
109) ऊँ ऎं हृीं श्रीं महासक्त्यै नमः ।
110) ऊँ ऎं हृीं श्रीं कुण्डलिन्यै नमः ।
111) ऊँ ऎं हृीं श्रीं बिसतन्तुतनीयस्यै नमः ।
112) ऊँ ऎं हृीं श्रीं भवान्यै नमः ।
113) ऊँ ऎं हृीं श्रीं भावनागम्यायै नमः ।
114) ऊँ ऎं हृीं श्रीं भवारण्यकुठारिकायै नमः ।
115) ऊँ ऎं हृीं श्रीं भद्रप्रियायै नमः ।
116) ऊँ ऎं हृीं श्रीं भद्रमूर्त्यै नमः ।
117) ऊँ ऎं हृीं श्रीं भक्तसौभाग्यदायिन्यै नमः ।
118) ऊँ ऎं हृीं श्रीं भक्तिप्रियायै नमः ।
119) ऊँ ऎं हृीं श्रीं भक्तिगम्यायै नमः ।
120) ऊँ ऎं हृीं श्रीं भक्तिवश्यायै नमः ।
121) ऊँ ऎं हृीं श्रीं भयापहायै नमः ।
122) ऊँ ऎं हृीं श्रीं शाम्भव्यै नमः ।
123) ऊँ ऎं हृीं श्रीं शारदाराध्यायै नमः ।
124) ऊँ ऎं हृीं श्रीं शर्वाण्यै नमः ।
125) ऊँ ऎं हृीं श्रीं शर्मदायिन्यै नमः ।
126) ऊँ ऎं हृीं श्रीं शाङ्कर्यै नमः ।
127) ऊँ ऎं हृीं श्रीं श्रीकर्यै नमः ।
128) ऊँ ऎं हृीं श्रीं साध्व्यै नमः ।
129) ऊँ ऎं हृीं श्रीं शरच्चन्द्रनिभाननायै नमः ।
130) ऊँ ऎं हृीं श्रीं शातोदर्यै नमः ।
131) ऊँ ऎं हृीं श्रीं शान्तिमत्यै नमः ।
132) ऊँ ऎं हृीं श्रीं निराधारायै नमः ।
133) ऊँ ऎं हृीं श्रीं निरञ्जनायै नमः ।
134) ऊँ ऎं हृीं श्रीं निर्लेपायै नमः ।
135) ऊँ ऎं हृीं श्रीं निर्मलायै नमः ।
136) ऊँ ऎं हृीं श्रीं नित्यायै नमः ।
137) ऊँ ऎं हृीं श्रीं निराकारायै नमः ।
138) ऊँ ऎं हृीं श्रीं निराकुलायै नमः ।
139) ऊँ ऎं हृीं श्रीं निर्गुणायै नमः ।
140) ऊँ ऎं हृीं श्रीं निष्कलायै नमः ।
141) ऊँ ऎं हृीं श्रीं शान्तायै नमः ।
142) ऊँ ऎं हृीं श्रीं निष्कामायै नमः ।
143) ऊँ ऎं हृीं श्रीं निरुपप्लवायै नमः ।
144) ऊँ ऎं हृीं श्रीं नित्यमुक्तायै नमः ।
145) ऊँ ऎं हृीं श्रीं निर्विकारायै नमः ।
146) ऊँ ऎं हृीं श्रीं निष्प्रपञ्चायै नमः ।
147) ऊँ ऎं हृीं श्रीं निराश्रयायै नमः ।
148) ऊँ ऎं हृीं श्रीं नित्यशुद्धायै नमः ।
149) ऊँ ऎं हृीं श्रीं नित्यबुद्धायै नमः ।
150) ऊँ ऎं हृीं श्रीं निरवद्यायै नमः ।
151) ऊँ ऎं हृीं श्रीं निरन्तरायै नमः ।
152) ऊँ ऎं हृीं श्रीं निष्कारणायै नमः ।
153) ऊँ ऎं हृीं श्रीं निष्कलङ्कायै नमः ।
154) ऊँ ऎं हृीं श्रीं निरुपाधये नमः ।
155) ऊँ ऎं हृीं श्रीं निरीश्वरायै नमः ।
156) ऊँ ऎं हृीं श्रीं नीरागायै नमः ।
157) ऊँ ऎं हृीं श्रीं रागमथन्यै नमः ।
158) ऊँ ऎं हृीं श्रीं निर्मदायै नमः ।
159) ऊँ ऎं हृीं श्रीं मदनाशिन्यै नमः ।
160) ऊँ ऎं हृीं श्रीं निश्चिन्तायै नमः ।
161) ऊँ ऎं हृीं श्रीं निरहङ्कारायै नमः ।
162) ऊँ ऎं हृीं श्रीं निर्मोहायै नमः ।
163) ऊँ ऎं हृीं श्रीं मोहनाशिन्यै नमः ।
164) ऊँ ऎं हृीं श्रीं निर्ममायै नमः ।
165) ऊँ ऎं हृीं श्रीं ममताहन्त्र्यै नमः ।
166) ऊँ ऎं हृीं श्रीं निष्पापायै नमः ।
167) ऊँ ऎं हृीं श्रीं पापनाशिन्यै नमः ।
168) ऊँ ऎं हृीं श्रीं निष्क्रोधायै नमः ।
169) ऊँ ऎं हृीं श्रीं क्रोधशमन्यै नमः ।
170) ऊँ ऎं हृीं श्रीं निर्लोभायै नमः ।
171) ऊँ ऎं हृीं श्रीं लोभनाशिन्यै नमः ।
172) ऊँ ऎं हृीं श्रीं निःसंशयायै नमः ।
173) ऊँ ऎं हृीं श्रीं संशयघ्न्यै नमः ।
174) ऊँ ऎं हृीं श्रीं निर्भवायै नमः ।
175) ऊँ ऎं हृीं श्रीं भवनाशिन्यै नमः ।
176) ऊँ ऎं हृीं श्रीं निर्विकल्पायै नमः ।
177) ऊँ ऎं हृीं श्रीं निराबाधायै नमः ।
178) ऊँ ऎं हृीं श्रीं निर्भेदायै नमः ।
179) ऊँ ऎं हृीं श्रीं भेदनाशिन्यै नमः ।
180) ऊँ ऎं हृीं श्रीं निर्नाशायै नमः ।
181) ऊँ ऎं हृीं श्रीं मृत्युमथन्यै नमः ।
182) ऊँ ऎं हृीं श्रीं निष्क्रियायै नमः ।
183) ऊँ ऎं हृीं श्रीं निष्परिग्रहायै नमः ।
184) ऊँ ऎं हृीं श्रीं निस्तुलायै नमः ।
185) ऊँ ऎं हृीं श्रीं नीलचिकुरायै नमः ।
186) ऊँ ऎं हृीं श्रीं निरपायायै नमः ।
187) ऊँ ऎं हृीं श्रीं निरत्ययायै नमः ।
188) ऊँ ऎं हृीं श्रीं दुर्लभायै नमः ।
189) ऊँ ऎं हृीं श्रीं दुर्गमायै नमः ।
190) ऊँ ऎं हृीं श्रीं दुर्गायै नमः ।
191) ऊँ ऎं हृीं श्रीं दुःखहन्त्र्यै नमः ।
192) ऊँ ऎं हृीं श्रीं सुखप्रदायै नमः ।
193) ऊँ ऎं हृीं श्रीं दुष्टदूरायै नमः ।
194) ऊँ ऎं हृीं श्रीं दुराचारशमन्यै नमः ।
195) ऊँ ऎं हृीं श्रीं दोषवर्जितायै नमः ।
196) ऊँ ऎं हृीं श्रीं सर्वज्ञायै नमः ।
197) ऊँ ऎं हृीं श्रीं सान्द्रकरुणायै नमः ।
198) ऊँ ऎं हृीं श्रीं समानाधिकवर्जितायै नमः ।
199) ऊँ ऎं हृीं श्रीं सर्वशक्तिमय्यै नमः ।
200) ऊँ ऎं हृीं श्रीं सर्वमङ्गलायै नमः ।
201) ऊँ ऎं हृीं श्रीं सद्गतिप्रदायै नमः ।
202) ऊँ ऎं हृीं श्रीं सर्वेश्वर्यै नमः ।
203) ऊँ ऎं हृीं श्रीं सर्वमय्यै नमः ।
204) ऊँ ऎं हृीं श्रीं सर्वमन्त्रस्वरूपिण्यै नमः ।
205) ऊँ ऎं हृीं श्रीं सर्वयन्त्रात्मिकायै नमः ।
206) ऊँ ऎं हृीं श्रीं सर्वतन्त्ररूपायै नमः ।
207) ऊँ ऎं हृीं श्रीं मनोन्मन्यै नमः ।
208) ऊँ ऎं हृीं श्रीं माहेश्वर्यै नमः ।
209) ऊँ ऎं हृीं श्रीं महादेव्यै नमः ।
210) ऊँ ऎं हृीं श्रीं महालक्ष्म्यै नमः ।
211) ऊँ ऎं हृीं श्रीं मृडप्रियायै नमः ।
212) ऊँ ऎं हृीं श्रीं महारूपायै नमः ।
213) ऊँ ऎं हृीं श्रीं महापूज्यायै नमः ।
214) ऊँ ऎं हृीं श्रीं महापातकनाशिन्यै नमः ।
215) ऊँ ऎं हृीं श्रीं महामायायै नमः ।
216) ऊँ ऎं हृीं श्रीं महासत्वायै नमः ।
217) ऊँ ऎं हृीं श्रीं महाशक्त्यै नमः ।
218) ऊँ ऎं हृीं श्रीं महारत्यै नमः ।
219) ऊँ ऎं हृीं श्रीं महाभोगायै नमः ।
220) ऊँ ऎं हृीं श्रीं महैश्वर्यायै नमः ।
221) ऊँ ऎं हृीं श्रीं महावीर्यायै नमः ।
222) ऊँ ऎं हृीं श्रीं महाबलायै नमः ।
223) ऊँ ऎं हृीं श्रीं महाबुद्ध्यै नमः ।
224) ऊँ ऎं हृीं श्रीं महासिद्ध्यै नमः ।
225) ऊँ ऎं हृीं श्रीं महायोगेश्वरेश्वर्यै नमः ।
226) ऊँ ऎं हृीं श्रीं महातन्त्रायै नमः ।
227) ऊँ ऎं हृीं श्रीं महामन्त्रायै नमः ।
228) ऊँ ऎं हृीं श्रीं महायन्त्रायै नमः ।
229) ऊँ ऎं हृीं श्रीं महासनायै नमः ।
230) ऊँ ऎं हृीं श्रीं महायागक्रमाराध्यायै नमः ।
231) ऊँ ऎं हृीं श्रीं महाभैरवपूजितायै नमः ।
232) ऊँ ऎं हृीं श्रीं महेश्वरमहाकल्पमहा ताण्डवसाक्षिण्यै नमः ।
233) ऊँ ऎं हृीं श्रीं महाकामेशमहिष्यै नमः ।
234) ऊँ ऎं हृीं श्रीं महात्रिपुरसुन्दर्यै नमः ।
235) ऊँ ऎं हृीं श्रीं चतुःषष्ट्युपचाराढ्यायै नमः ।
236) ऊँ ऎं हृीं श्रीं चतुःषष्टिकलामय्यै नमः ।
237) ऊँ ऎं हृीं श्रीं महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः ।
238) ऊँ ऎं हृीं श्रीं मनुविद्यायै नमः ।
239) ऊँ ऎं हृीं श्रीं चन्द्रविद्यायै नमः ।
240) ऊँ ऎं हृीं श्रीं चन्द्रमण्डलमध्यगायै नमः ।
241) ऊँ ऎं हृीं श्रीं चारुरूपायै नमः ।
242) ऊँ ऎं हृीं श्रीं चारुहासायै नमः ।
243) ऊँ ऎं हृीं श्रीं चारुचन्द्रकलाधरायै नमः ।
244) ऊँ ऎं हृीं श्रीं चराचरजगन्नाथायै नमः ।
245) ऊँ ऎं हृीं श्रीं चक्रराजनिकेतनायै नमः ।
246) ऊँ ऎं हृीं श्रीं पार्वत्यै नमः ।
247) ऊँ ऎं हृीं श्रीं पद्मनयनायै नमः ।
248) ऊँ ऎं हृीं श्रीं पद्मरागसमप्रभायै नमः ।
249) ऊँ ऎं हृीं श्रीं पञ्चप्रेतासनासीनायै नमः ।
250) ऊँ ऎं हृीं श्रीं पञ्चब्रह्मस्वरूपिण्यै नमः ।
251) ऊँ ऎं हृीं श्रीं चिन्मय्यै नमः ।
252) ऊँ ऎं हृीं श्रीं परमानन्दायै नमः ।
253) ऊँ ऎं हृीं श्रीं विज्ञानघनरूपिण्यै नमः ।
254) ऊँ ऎं हृीं श्रीं ध्यानध्यातृध्येयरूपायै नमः ।
255) ऊँ ऎं हृीं श्रीं धर्माधर्मविवर्जितायै नमः ।
256) ऊँ ऎं हृीं श्रीं विश्वरूपायै नमः ।
257) ऊँ ऎं हृीं श्रीं जागरिण्यै नमः ।
258) ऊँ ऎं हृीं श्रीं स्वपत्न्यै नमः ।
259) ऊँ ऎं हृीं श्रीं तैजसात्मिकायै नमः ।
260) ऊँ ऎं हृीं श्रीं सुप्तायै नमः ।
261) ऊँ ऎं हृीं श्रीं प्राज्ञात्मिकायै नमः ।
262) ऊँ ऎं हृीं श्रीं तुर्यायै नमः ।
263) ऊँ ऎं हृीं श्रीं सर्वावस्थाविवर्जितायै नमः ।
264) ऊँ ऎं हृीं श्रीं सृष्टिकर्त्र्यै नमः ।
265) ऊँ ऎं हृीं श्रीं ब्रह्मरूपायै नमः ।
266) ऊँ ऎं हृीं श्रीं गोप्त्र्यै नमः ।
267) ऊँ ऎं हृीं श्रीं गोविन्दरूपिण्यै नमः ।
268) ऊँ ऎं हृीं श्रीं संहारिण्यै नमः ।
269) ऊँ ऎं हृीं श्रीं रुद्ररूपायै नमः ।
270) ऊँ ऎं हृीं श्रीं तिरोधानकर्यै नमः ।
271) ऊँ ऎं हृीं श्रीं ईश्वर्यै नमः ।
272) ऊँ ऎं हृीं श्रीं सदाशिवायै नमः ।
273) ऊँ ऎं हृीं श्रीं अनुग्रहदायै नमः ।
274) ऊँ ऎं हृीं श्रीं पञ्चकृत्यपरायणायै नमः ।
275) ऊँ ऎं हृीं श्रीं भानुमण्डलमध्यस्थायै नमः ।
276) ऊँ ऎं हृीं श्रीं भैरव्यै नमः ।
277) ऊँ ऎं हृीं श्रीं भगमालिन्यै नमः ।
278) ऊँ ऎं हृीं श्रीं पद्मासनायै नमः ।
279) ऊँ ऎं हृीं श्रीं भगवत्यै नमः ।
280) ऊँ ऎं हृीं श्रीं पद्मनाभसहोदर्यै नमः ।
281) ऊँ ऎं हृीं श्रीं उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः ।
282) ऊँ ऎं हृीं श्रीं सहस्रशीर्षवदनायै नमः ।
283) ऊँ ऎं हृीं श्रीं सहस्राक्ष्यै नमः ।
284) ऊँ ऎं हृीं श्रीं सहस्रपदे नमः ।
285) ऊँ ऎं हृीं श्रीं आब्रह्मकीटजनन्यै नमः ।
286) ऊँ ऎं हृीं श्रीं वर्णाश्रमविधायिन्यै नमः ।
287) ऊँ ऎं हृीं श्रीं निजाज्ञारूपनिगमायै नमः ।
288) ऊँ ऎं हृीं श्रीं पुण्यापुण्यफलप्रदायै नमः ।
289) ऊँ ऎं हृीं श्रीं श्रुतिसीमन्तसिन्दूरीकृत पादाब्जधूलिकायै नमः ।
290) ऊँ ऎं हृीं श्रीं सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः ।
291) ऊँ ऎं हृीं श्रीं पुरुषार्थप्रदायै नमः ।
292) ऊँ ऎं हृीं श्रीं पूर्णायै नमः ।
293) ऊँ ऎं हृीं श्रीं भोगिन्यै नमः ।
294) ऊँ ऎं हृीं श्रीं भुवनेश्वर्यै नमः ।
295) ऊँ ऎं हृीं श्रीं अम्बिकायै नमः ।
296) ऊँ ऎं हृीं श्रीं अनादिनिधनायै नमः ।
297) ऊँ ऎं हृीं श्रीं हरिब्रह्मेन्द्रसेवितायै नमः ।
298) ऊँ ऎं हृीं श्रीं नारायण्यै नमः ।
299) ऊँ ऎं हृीं श्रीं नादरूपायै नमः ।
300) ऊँ ऎं हृीं श्रीं नामरूपविवर्जितायै नमः ।
301) ऊँ ऎं हृीं श्रीं ह्रीङ्कार्यै नमः ।
302) ऊँ ऎं हृीं श्रीं ह्रीमत्यै नमः ।
303) ऊँ ऎं हृीं श्रीं हृद्यायै नमः ।
304) ऊँ ऎं हृीं श्रीं हेयोपादेयवर्जितायै नमः ।
305) ऊँ ऎं हृीं श्रीं राजराजार्चितायै नमः ।
306) ऊँ ऎं हृीं श्रीं राज्ञै नमः ।
307) ऊँ ऎं हृीं श्रीं रम्यायै नमः ।
308) ऊँ ऎं हृीं श्रीं राजीवलोचनायै नमः ।
309) ऊँ ऎं हृीं श्रीं रञ्जन्यै नमः ।
310) ऊँ ऎं हृीं श्रीं रमण्यै नमः ।
311) ऊँ ऎं हृीं श्रीं रस्यायै नमः ।
312) ऊँ ऎं हृीं श्रीं रणत्किङ्किणिमेखलायै नमः ।
313) ऊँ ऎं हृीं श्रीं रमायै नमः ।
314) ऊँ ऎं हृीं श्रीं राकेन्दुवदनायै नमः ।
315) ऊँ ऎं हृीं श्रीं रतिरूपायै नमः ।
316) ऊँ ऎं हृीं श्रीं रतिप्रियायै नमः ।
317) ऊँ ऎं हृीं श्रीं रक्षाकर्यै नमः ।
318) ऊँ ऎं हृीं श्रीं राक्षसघ्न्यै नमः ।
319) ऊँ ऎं हृीं श्रीं रामायै नमः ।
320) ऊँ ऎं हृीं श्रीं रमणलम्पटायै नमः ।
321) ऊँ ऎं हृीं श्रीं काम्यायै नमः ।
322) ऊँ ऎं हृीं श्रीं कामकलारूपायै नमः ।
323) ऊँ ऎं हृीं श्रीं कदम्बकुसुमप्रियायै नमः ।
324) ऊँ ऎं हृीं श्रीं कल्याण्यै नमः ।
325) ऊँ ऎं हृीं श्रीं जगतीकन्दायै नमः ।
326) ऊँ ऎं हृीं श्रीं करुणारससागरायै नमः ।
327) ऊँ ऎं हृीं श्रीं कलावत्यै नमः ।
328) ऊँ ऎं हृीं श्रीं कलालापायै नमः ।
329) ऊँ ऎं हृीं श्रीं कान्तायै नमः ।
330) ऊँ ऎं हृीं श्रीं कादम्बरीप्रियायै नमः ।
331) ऊँ ऎं हृीं श्रीं वरदायै नमः ।
332) ऊँ ऎं हृीं श्रीं वामनयनायै नमः ।
333) ऊँ ऎं हृीं श्रीं वारुणीमदविह्वलायै नमः ।
334) ऊँ ऎं हृीं श्रीं विश्वाधिकायै नमः ।
335) ऊँ ऎं हृीं श्रीं वेदवेद्यायै नमः ।
336) ऊँ ऎं हृीं श्रीं विन्ध्याचलनिवासिन्यै नमः ।
337) ऊँ ऎं हृीं श्रीं विधात्र्यै नमः ।
338) ऊँ ऎं हृीं श्रीं वेदजनन्यै नमः ।
339) ऊँ ऎं हृीं श्रीं विष्णुमायायै नमः ।
340) ऊँ ऎं हृीं श्रीं विलासिन्यै नमः ।
341) ऊँ ऎं हृीं श्रीं क्षेत्रस्वरूपायै नमः ।
342) ऊँ ऎं हृीं श्रीं क्षेत्रेश्यै नमः ।
343) ऊँ ऎं हृीं श्रीं क्षेत्रक्षेत्रज्ञपालिन्यै नमः ।
344) ऊँ ऎं हृीं श्रीं क्षयवृद्धिविनिर्मुक्तायै नमः ।
345) ऊँ ऎं हृीं श्रीं क्षेत्रपालसमर्चितायै नमः ।
346) ऊँ ऎं हृीं श्रीं विजयायै नमः ।
347) ऊँ ऎं हृीं श्रीं विमलायै नमः ।
348) ऊँ ऎं हृीं श्रीं वन्द्यायै नमः ।
349) ऊँ ऎं हृीं श्रीं वन्दारुजनवत्सलायै नमः ।
350) ऊँ ऎं हृीं श्रीं वाग्वादिन्यै नमः ।
351) ऊँ ऎं हृीं श्रीं वामकेश्यै नमः ।
352) ऊँ ऎं हृीं श्रीं वह्निमण्डलवासिन्यै नमः ।
353) ऊँ ऎं हृीं श्रीं भक्तिमत्कल्पलतिकायै नमः ।
354) ऊँ ऎं हृीं श्रीं पशुपाशविमोचिन्यै नमः ।
355) ऊँ ऎं हृीं श्रीं संहृताशेषपाषण्डायै नमः ।
356) ऊँ ऎं हृीं श्रीं सदाचारप्रवर्तिकायै नमः ।
357) ऊँ ऎं हृीं श्रीं तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिकायै नमः ।
358) ऊँ ऎं हृीं श्रीं तरुण्यै नमः ।
359) ऊँ ऎं हृीं श्रीं तापसाराध्यायै नमः ।
360) ऊँ ऎं हृीं श्रीं तनुमध्यायै नमः ।
361) ऊँ ऎं हृीं श्रीं तमोपहायै नमः ।
362) ऊँ ऎं हृीं श्रीं चित्यै नमः ।
363) ऊँ ऎं हृीं श्रीं तत्पदलक्ष्यार्थायै नमः ।
364) ऊँ ऎं हृीं श्रीं चिदेकरसरूपिण्यै नमः ।
365) ऊँ ऎं हृीं श्रीं स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्तत्यै नमः ।
366) ऊँ ऎं हृीं श्रीं परायै नमः ।
367) ऊँ ऎं हृीं श्रीं प्रत्यक् चितीरूपायै नमः ।
368) ऊँ ऎं हृीं श्रीं पश्यन्त्यै नमः ।
369) ऊँ ऎं हृीं श्रीं परदेवतायै नमः ।
370) ऊँ ऎं हृीं श्रीं मध्यमायै नमः ।
371) ऊँ ऎं हृीं श्रीं वैखरीरूपायै नमः ।
372) ऊँ ऎं हृीं श्रीं भक्तमानसहंसिकायै नमः ।
373) ऊँ ऎं हृीं श्रीं कामेश्वरप्राणनाड्यै नमः ।
374) ऊँ ऎं हृीं श्रीं कृतज्ञायै नमः ।
375) ऊँ ऎं हृीं श्रीं कामपूजितायै नमः ।
376) ऊँ ऎं हृीं श्रीं श‍ृङ्गाररससम्पूर्णायै नमः ।
377) ऊँ ऎं हृीं श्रीं जयायै नमः ।
378) ऊँ ऎं हृीं श्रीं जालन्धरस्थितायै नमः ।
379) ऊँ ऎं हृीं श्रीं ओड्याणपीठनिलयायै नमः ।
380) ऊँ ऎं हृीं श्रीं बिन्दुमण्डलवासिन्यै नमः ।
381) ऊँ ऎं हृीं श्रीं रहोयागक्रमाराध्यायै नमः ।
382) ऊँ ऎं हृीं श्रीं रहस्तर्पणतर्पितायै नमः ।
383) ऊँ ऎं हृीं श्रीं सद्यः प्रसादिन्यै नमः ।
384) ऊँ ऎं हृीं श्रीं विश्वसाक्षिण्यै नमः ।
385) ऊँ ऎं हृीं श्रीं साक्षिवर्जितायै नमः ।
386) ऊँ ऎं हृीं श्रीं षडङ्गदेवतायुक्तायै नमः ।
387) ऊँ ऎं हृीं श्रीं षाड्गुण्यपरिपूरितायै नमः ।
388) ऊँ ऎं हृीं श्रीं नित्यक्लिन्नायै नमः ।
389) ऊँ ऎं हृीं श्रीं निरुपमायै नमः ।
390) ऊँ ऎं हृीं श्रीं निर्वाणसुखदायिन्यै नमः ।
391) ऊँ ऎं हृीं श्रीं नित्याषोडशिकारूपायै नमः ।
392) ऊँ ऎं हृीं श्रीं श्रीकण्ठार्धशरीरिण्यै नमः ।
393) ऊँ ऎं हृीं श्रीं प्रभावत्यै नमः ।
394) ऊँ ऎं हृीं श्रीं प्रभारूपायै नमः ।
395) ऊँ ऎं हृीं श्रीं प्रसिद्धायै नमः ।
396) ऊँ ऎं हृीं श्रीं परमेश्वर्यै नमः ।
397) ऊँ ऎं हृीं श्रीं मूलप्रकृत्यै नमः ।
398) ऊँ ऎं हृीं श्रीं अव्यक्तायै नमः ।
399) ऊँ ऎं हृीं श्रीं व्यक्ताव्यक्तस्वरूपिण्यै नमः ।
400) ऊँ ऎं हृीं श्रीं व्यापिन्यै नमः ।
401) ऊँ ऎं हृीं श्रीं विविधाकारायै नमः ।
402) ऊँ ऎं हृीं श्रीं विद्याविद्यास्वरूपिण्यै नमः ।
403) ऊँ ऎं हृीं श्रीं महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः ।
404) ऊँ ऎं हृीं श्रीं भक्ताहार्दतमोभेदभानुमद्भानुसन्तत्यै नमः ।
405) ऊँ ऎं हृीं श्रीं शिवदूत्यै नमः ।
406) ऊँ ऎं हृीं श्रीं शिवाराध्यायै नमः ।
407) ऊँ ऎं हृीं श्रीं शिवमूर्त्यै नमः ।
408) ऊँ ऎं हृीं श्रीं शिवङ्कर्यै नमः ।
409) ऊँ ऎं हृीं श्रीं शिवप्रियायै नमः ।
410) ऊँ ऎं हृीं श्रीं शिवपरायै नमः ।
411) ऊँ ऎं हृीं श्रीं शिष्टेष्टायै नमः ।
412) ऊँ ऎं हृीं श्रीं शिष्टपूजितायै नमः ।
413) ऊँ ऎं हृीं श्रीं अप्रमेयायै नमः ।
414) ऊँ ऎं हृीं श्रीं स्वप्रकाशायै नमः ।
415) ऊँ ऎं हृीं श्रीं मनोवाचामगोचरायै नमः ।
416) ऊँ ऎं हृीं श्रीं चिच्छक्त्यै नमः ।
417) ऊँ ऎं हृीं श्रीं चेतनारूपायै नमः ।
418) ऊँ ऎं हृीं श्रीं जडशक्त्यै नमः ।
419) ऊँ ऎं हृीं श्रीं जडात्मिकायै नमः ।
420) ऊँ ऎं हृीं श्रीं गायत्र्यै नमः ।
421) ऊँ ऎं हृीं श्रीं व्याहृत्यै नमः ।
422) ऊँ ऎं हृीं श्रीं सन्ध्यायै नमः ।
423) ऊँ ऎं हृीं श्रीं द्विजवृन्दनिषेवितायै नमः ।
424) ऊँ ऎं हृीं श्रीं तत्त्वासनायै नमः ।
425) ऊँ ऎं हृीं श्रीं तस्मै नमः ।
426) ऊँ ऎं हृीं श्रीं तुभ्यं नमः ।
427) ऊँ ऎं हृीं श्रीं अय्यै नमः ।
428) ऊँ ऎं हृीं श्रीं पञ्चकोशान्तरस्थितायै नमः ।
429) ऊँ ऎं हृीं श्रीं निःसीममहिम्ने नमः ।
430) ऊँ ऎं हृीं श्रीं नित्ययौवनायै नमः ।
431) ऊँ ऎं हृीं श्रीं मदशालिन्यै नमः ।
432) ऊँ ऎं हृीं श्रीं मदघूर्णितरक्ताक्ष्यै नमः ।
433) ऊँ ऎं हृीं श्रीं मदपाटलगण्डभुवे नमः ।
434) ऊँ ऎं हृीं श्रीं चन्दनद्रवदिग्धाङ्ग्यै नमः ।
435) ऊँ ऎं हृीं श्रीं चाम्पेयकुसुमप्रियायै नमः ।
436) ऊँ ऎं हृीं श्रीं कुशलायै नमः ।
437) ऊँ ऎं हृीं श्रीं कोमलाकारायै नमः ।
438) ऊँ ऎं हृीं श्रीं कुरुकुल्लायै नमः ।
439) ऊँ ऎं हृीं श्रीं कुलेश्वर्यै नमः ।
440) ऊँ ऎं हृीं श्रीं कुलकुण्डालयायै नमः ।
441) ऊँ ऎं हृीं श्रीं कौलमार्गतत्परसेवितायै नमः ।
442) ऊँ ऎं हृीं श्रीं कुमारगणनाथाम्बायै नमः ।
443) ऊँ ऎं हृीं श्रीं तुष्ट्यै नमः ।
444) ऊँ ऎं हृीं श्रीं पुष्ट्यै नमः ।
445) ऊँ ऎं हृीं श्रीं मत्यै नमः ।
446) ऊँ ऎं हृीं श्रीं धृत्यै नमः ।
447) ऊँ ऎं हृीं श्रीं शान्त्यै नमः ।
448) ऊँ ऎं हृीं श्रीं स्वस्तिमत्यै नमः ।
449) ऊँ ऎं हृीं श्रीं कान्त्यै नमः ।
450) ऊँ ऎं हृीं श्रीं नन्दिन्यै नमः ।
451) ऊँ ऎं हृीं श्रीं विघ्ननाशिन्यै नमः ।
452) ऊँ ऎं हृीं श्रीं तेजोवत्यै नमः ।
453) ऊँ ऎं हृीं श्रीं त्रिनयनायै नमः ।
454) ऊँ ऎं हृीं श्रीं लोलाक्षीकामरूपिण्यै नमः ।
455) ऊँ ऎं हृीं श्रीं मालिन्यै नमः ।
456) ऊँ ऎं हृीं श्रीं हंसिन्यै नमः ।
457) ऊँ ऎं हृीं श्रीं मात्रे नमः ।
458) ऊँ ऎं हृीं श्रीं मलयाचलवासिन्यै नमः ।
459) ऊँ ऎं हृीं श्रीं सुमुख्यै नमः ।
460) ऊँ ऎं हृीं श्रीं नलिन्यै नमः ।
461) ऊँ ऎं हृीं श्रीं सुभ्रुवे नमः ।
462) ऊँ ऎं हृीं श्रीं शोभनायै नमः ।
463) ऊँ ऎं हृीं श्रीं सुरनायिकायै नमः ।
464) ऊँ ऎं हृीं श्रीं कालकण्ठ्यै नमः ।
465) ऊँ ऎं हृीं श्रीं कान्तिमत्यै नमः ।
466) ऊँ ऎं हृीं श्रीं क्षोभिण्यै नमः ।
467) ऊँ ऎं हृीं श्रीं सूक्ष्मरूपिण्यै नमः ।
468) ऊँ ऎं हृीं श्रीं वज्रेश्वर्यै नमः ।
469) ऊँ ऎं हृीं श्रीं वामदेव्यै नमः ।
470) ऊँ ऎं हृीं श्रीं वयोऽवस्थाविवर्जितायै नमः ।
471) ऊँ ऎं हृीं श्रीं सिद्धेश्वर्यै नमः ।
472) ऊँ ऎं हृीं श्रीं सिद्धविद्यायै नमः ।
473) ऊँ ऎं हृीं श्रीं सिद्धमात्रे नमः ।
474) ऊँ ऎं हृीं श्रीं यशस्विन्यै नमः ।
475) ऊँ ऎं हृीं श्रीं विशुद्धिचक्रनिलयायै नमः ।
476) ऊँ ऎं हृीं श्रीं आरक्तवर्णायै नमः ।
477) ऊँ ऎं हृीं श्रीं त्रिलोचनायै नमः ।
478) ऊँ ऎं हृीं श्रीं खट्वाङ्गादिप्रहरणायै नमः ।
479) ऊँ ऎं हृीं श्रीं वदनैकसमन्वितायै नमः ।
480) ऊँ ऎं हृीं श्रीं पायसान्नप्रियायै नमः ।
481) ऊँ ऎं हृीं श्रीं त्वक्स्थायै नमः ।
482) ऊँ ऎं हृीं श्रीं पशुलोकभयङ्कर्यै नमः ।
483) ऊँ ऎं हृीं श्रीं अमृतादिमहाशक्तिसंवृतायै नमः ।
484) ऊँ ऎं हृीं श्रीं डाकिनीश्वर्यै नमः ।
485) ऊँ ऎं हृीं श्रीं अनाहताब्जनिलयायै नमः ।
486) ऊँ ऎं हृीं श्रीं श्यामाभायै नमः ।
487) ऊँ ऎं हृीं श्रीं वदनद्वयायै नमः ।
488) ऊँ ऎं हृीं श्रीं दंष्ट्रोज्वलायै नमः ।
489) ऊँ ऎं हृीं श्रीं अक्षमालादिधरायै नमः ।
490) ऊँ ऎं हृीं श्रीं रुधिरसंस्थितायै नमः ।
491) ऊँ ऎं हृीं श्रीं कालरात्र्यादिशक्त्यौघवृतायै नमः ।
492) ऊँ ऎं हृीं श्रीं स्निग्धौदनप्रियायै नमः ।
493) ऊँ ऎं हृीं श्रीं महावीरेन्द्रवरदायै नमः ।
494) ऊँ ऎं हृीं श्रीं राकिण्यम्बास्वरूपिण्यै नमः ।
495) ऊँ ऎं हृीं श्रीं मणिपूराब्जनिलयायै नमः ।
496) ऊँ ऎं हृीं श्रीं वदनत्रयसंयुतायै नमः ।
497) ऊँ ऎं हृीं श्रीं वज्राधिकायुधोपेतायै नमः ।
498) ऊँ ऎं हृीं श्रीं डामर्यादिभिरावृतायै नमः ।
499) ऊँ ऎं हृीं श्रीं रक्तवर्णायै नमः ।
500) ऊँ ऎं हृीं श्रीं मांसनिष्ठायै नमः ।
501) ऊँ ऎं हृीं श्रीं गुडान्नप्रीतमानसायै नमः ।
502) ऊँ ऎं हृीं श्रीं समस्तभक्तसुखदायै नमः ।
503) ऊँ ऎं हृीं श्रीं लाकिन्यम्बास्वरूपिण्यै नमः ।
504) ऊँ ऎं हृीं श्रीं स्वाधिष्ठानाम्बुजगतायै नमः ।
505) ऊँ ऎं हृीं श्रीं चतुर्वक्त्रमनोहरायै नमः ।
506) ऊँ ऎं हृीं श्रीं शूलाद्यायुधसम्पन्नायै नमः ।
507) ऊँ ऎं हृीं श्रीं पीतवर्णायै नमः ।
508) ऊँ ऎं हृीं श्रीं अतिगर्वितायै नमः ।
509) ऊँ ऎं हृीं श्रीं मेदोनिष्ठायै नमः ।
510) ऊँ ऎं हृीं श्रीं मधुप्रीतायै नमः ।
511) ऊँ ऎं हृीं श्रीं बन्दिन्यादिसमन्वितायै नमः ।
512) ऊँ ऎं हृीं श्रीं दध्यन्नासक्तहृदयायै नमः ।
513) ऊँ ऎं हृीं श्रीं काकिनीरूपधारिण्यै नमः ।
514) ऊँ ऎं हृीं श्रीं मूलाधाराम्बुजारूढायै नमः ।
515) ऊँ ऎं हृीं श्रीं पञ्चवक्त्रायै नमः ।
516) ऊँ ऎं हृीं श्रीं अस्थिसंस्थितायै नमः ।
517) ऊँ ऎं हृीं श्रीं अङ्कुशादिप्रहरणायै नमः ।
518) ऊँ ऎं हृीं श्रीं वरदादि निषेवितायै नमः ।
519) ऊँ ऎं हृीं श्रीं मुद्गौदनासक्तचित्तायै नमः ।
520) ऊँ ऎं हृीं श्रीं साकिन्यम्बास्वरूपिण्यै नमः ।
521) ऊँ ऎं हृीं श्रीं आज्ञाचक्राब्जनिलायै नमः ।
522) ऊँ ऎं हृीं श्रीं शुक्लवर्णायै नमः ।
523) ऊँ ऎं हृीं श्रीं षडाननायै नमः ।
524) ऊँ ऎं हृीं श्रीं मज्जासंस्थायै नमः ।
525) ऊँ ऎं हृीं श्रीं हंसवतीमुख्यशक्तिसमन्वितायै नमः ।
526) ऊँ ऎं हृीं श्रीं हरिद्रान्नैकरसिकायै नमः ।
527) ऊँ ऎं हृीं श्रीं हाकिनीरूपधारिण्यै नमः ।
528) ऊँ ऎं हृीं श्रीं सहस्रदलपद्मस्थायै नमः ।
529) ऊँ ऎं हृीं श्रीं सर्ववर्णोपशोभितायै नमः ।
530) ऊँ ऎं हृीं श्रीं सर्वायुधधरायै नमः ।
531) ऊँ ऎं हृीं श्रीं शुक्लसंस्थितायै नमः ।
532) ऊँ ऎं हृीं श्रीं सर्वतोमुख्यै नमः ।
533) ऊँ ऎं हृीं श्रीं सर्वौदनप्रीतचित्तायै नमः ।
534) ऊँ ऎं हृीं श्रीं याकिन्यम्बास्वरूपिण्यै नमः ।
535) ऊँ ऎं हृीं श्रीं स्वाहायै नमः ।
536) ऊँ ऎं हृीं श्रीं स्वधायै नमः ।
537) ऊँ ऎं हृीं श्रीं अमत्यै नमः ।
538) ऊँ ऎं हृीं श्रीं मेधायै नमः ।
539) ऊँ ऎं हृीं श्रीं श्रुत्यै नमः ।
540) ऊँ ऎं हृीं श्रीं स्मृत्यै नमः ।
541) ऊँ ऎं हृीं श्रीं अनुत्तमायै नमः ।
542) ऊँ ऎं हृीं श्रीं पुण्यकीर्त्यै नमः ।
543) ऊँ ऎं हृीं श्रीं पुण्यलभ्यायै नमः ।
544) ऊँ ऎं हृीं श्रीं पुण्यश्रवणकीर्तनायै नमः ।
545) ऊँ ऎं हृीं श्रीं पुलोमजार्चितायै नमः ।
546) ऊँ ऎं हृीं श्रीं बन्धमोचन्यै नमः ।
547) ऊँ ऎं हृीं श्रीं बर्बरालकायै नमः ।
548) ऊँ ऎं हृीं श्रीं विमर्शरूपिण्यै नमः ।
549) ऊँ ऎं हृीं श्रीं विद्यायै नमः ।
550) ऊँ ऎं हृीं श्रीं वियदादिजगत्प्रसुवे नमः ।
551) ऊँ ऎं हृीं श्रीं सर्व व्याधिप्रशमन्यै नमः ।
552) ऊँ ऎं हृीं श्रीं सर्व मृत्युनिवारिण्यै नमः ।
553) ऊँ ऎं हृीं श्रीं अग्रगण्यायै नमः ।
554) ऊँ ऎं हृीं श्रीं अचिन्त्यरूपायै नमः ।
555) ऊँ ऎं हृीं श्रीं कलिकल्मषनाशिन्यै नमः ।
556) ऊँ ऎं हृीं श्रीं कात्यायन्यै नमः ।
557) ऊँ ऎं हृीं श्रीं कालहन्त्र्यै नमः ।
558) ऊँ ऎं हृीं श्रीं कमलाक्षनिषेवितायै नमः ।
559) ऊँ ऎं हृीं श्रीं ताम्बूलपूरितमुख्यै नमः ।
560) ऊँ ऎं हृीं श्रीं दाडिमीकुसुमप्रभायै नमः ।
561) ऊँ ऎं हृीं श्रीं मृगाक्ष्यै नमः ।
562) ऊँ ऎं हृीं श्रीं मोहिन्यै नमः ।
563) ऊँ ऎं हृीं श्रीं मुख्यायै नमः ।
564) ऊँ ऎं हृीं श्रीं मृडान्यै नमः ।
565) ऊँ ऎं हृीं श्रीं मित्ररूपिण्यै नमः ।
566) ऊँ ऎं हृीं श्रीं नित्यतृप्तायै नमः ।
567) ऊँ ऎं हृीं श्रीं भक्तनिधये नमः ।
568) ऊँ ऎं हृीं श्रीं नियन्त्र्यै नमः ।
569) ऊँ ऎं हृीं श्रीं निखिलेश्वर्यै नमः ।
570) ऊँ ऎं हृीं श्रीं मैत्र्यादिवासनालभ्यायै नमः ।
571) ऊँ ऎं हृीं श्रीं महाप्रलयसाक्षिण्यै नमः ।
572) ऊँ ऎं हृीं श्रीं पराशक्त्यै नमः ।
573) ऊँ ऎं हृीं श्रीं परानिष्ठायै नमः ।
574) ऊँ ऎं हृीं श्रीं प्रज्ञानघनरूपिण्यै नमः ।
575) ऊँ ऎं हृीं श्रीं माध्वीपानालसायै नमः ।
576) ऊँ ऎं हृीं श्रीं मत्तायै नमः ।
577) ऊँ ऎं हृीं श्रीं मातृकावर्ण रूपिण्यै नमः ।
578) ऊँ ऎं हृीं श्रीं महाकैलासनिलयायै नमः ।
579) ऊँ ऎं हृीं श्रीं मृणालमृदुदोर्लतायै नमः ।
580) ऊँ ऎं हृीं श्रीं महनीयायै नमः ।
581) ऊँ ऎं हृीं श्रीं दयामूर्त्यै नमः ।
582) ऊँ ऎं हृीं श्रीं महासाम्राज्यशालिन्यै नमः ।
583) ऊँ ऎं हृीं श्रीं आत्मविद्यायै नमः ।
584) ऊँ ऎं हृीं श्रीं महाविद्यायै नमः ।
585) ऊँ ऎं हृीं श्रीं श्रीविद्यायै नमः ।
586) ऊँ ऎं हृीं श्रीं कामसेवितायै नमः ।
587) ऊँ ऎं हृीं श्रीं श्रीषोडशाक्षरीविद्यायै नमः ।
588) ऊँ ऎं हृीं श्रीं त्रिकूटायै नमः ।
589) ऊँ ऎं हृीं श्रीं कामकोटिकायै नमः ।
590) ऊँ ऎं हृीं श्रीं कटाक्षकिङ्करीभूतकमलाकोटिसेवितायै नमः ।
591) ऊँ ऎं हृीं श्रीं शिरःस्थितायै नमः ।
592) ऊँ ऎं हृीं श्रीं चन्द्रनिभायै नमः ।
593) ऊँ ऎं हृीं श्रीं भालस्थायै नमः ।
594) ऊँ ऎं हृीं श्रीं इन्द्रधनुःप्रभायै नमः ।
595) ऊँ ऎं हृीं श्रीं हृदयस्थायै नमः ।
596) ऊँ ऎं हृीं श्रीं रविप्रख्यायै नमः ।
597) ऊँ ऎं हृीं श्रीं त्रिकोणान्तरदीपिकायै नमः ।
598) ऊँ ऎं हृीं श्रीं दाक्षायण्यै नमः ।
599) ऊँ ऎं हृीं श्रीं दैत्यहन्त्र्यै नमः ।
600) ऊँ ऎं हृीं श्रीं दक्षयज्ञविनाशिन्यै नमः ।
601) ऊँ ऎं हृीं श्रीं दरान्दोलितदीर्घाक्ष्यै नमः ।
602) ऊँ ऎं हृीं श्रीं दरहासोज्ज्वलन्मुख्यै नमः ।
603) ऊँ ऎं हृीं श्रीं गुरुमूर्तये नमः ।
604) ऊँ ऎं हृीं श्रीं गुणनिधये नमः ।
605) ऊँ ऎं हृीं श्रीं गोमात्रे नमः ।
606) ऊँ ऎं हृीं श्रीं गुहजन्मभुवे नमः ।
607) ऊँ ऎं हृीं श्रीं देवेश्यै नमः ।
608) ऊँ ऎं हृीं श्रीं दण्डनीतिस्थायै नमः ।
609) ऊँ ऎं हृीं श्रीं दहराकाशरूपिण्यै नमः ।
610) ऊँ ऎं हृीं श्रीं प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजितायै नमः ।
611) ऊँ ऎं हृीं श्रीं कलात्मिकायै नमः ।
612) ऊँ ऎं हृीं श्रीं कलानाथायै नमः ।
613) ऊँ ऎं हृीं श्रीं काव्यालापविनोदिन्यै नमः ।
614) ऊँ ऎं हृीं श्रीं सचामररमावाणीसव्यदक्षिणसेवितायै नमः ।
615) ऊँ ऎं हृीं श्रीं आदिशक्तयै नमः ।
616) ऊँ ऎं हृीं श्रीं अमेयायै नमः ।
617) ऊँ ऎं हृीं श्रीं आत्मने नमः ।
618) ऊँ ऎं हृीं श्रीं परमायै नमः ।
619) ऊँ ऎं हृीं श्रीं पावनाकृतये नमः ।
620) ऊँ ऎं हृीं श्रीं अनेककोटिब्रह्माण्डजनन्यै नमः ।
621) ऊँ ऎं हृीं श्रीं दिव्यविग्रहायै नमः ।
622) ऊँ ऎं हृीं श्रीं क्लीङ्कार्यै नमः ।
623) ऊँ ऎं हृीं श्रीं केवलायै नमः ।
624) ऊँ ऎं हृीं श्रीं गुह्यायै नमः ।
625) ऊँ ऎं हृीं श्रीं कैवल्यपददायिन्यै नमः ।
626) ऊँ ऎं हृीं श्रीं त्रिपुरायै नमः ।
627) ऊँ ऎं हृीं श्रीं त्रिजगद्वन्द्यायै नमः ।
628) ऊँ ऎं हृीं श्रीं त्रिमूर्त्यै नमः ।
629) ऊँ ऎं हृीं श्रीं त्रिदशेश्वर्यै नमः ।
630) ऊँ ऎं हृीं श्रीं त्र्यक्षर्यै नमः ।
631) ऊँ ऎं हृीं श्रीं दिव्यगन्धाढ्यायै नमः ।
632) ऊँ ऎं हृीं श्रीं सिन्दूरतिलकाञ्चितायै नमः ।
633) ऊँ ऎं हृीं श्रीं उमायै नमः ।
634) ऊँ ऎं हृीं श्रीं शैलेन्द्रतनयायै नमः ।
635) ऊँ ऎं हृीं श्रीं गौर्यै नमः ।
636) ऊँ ऎं हृीं श्रीं गन्धर्वसेवितायै नमः ।
637) ऊँ ऎं हृीं श्रीं विश्वगर्भायै नमः ।
638) ऊँ ऎं हृीं श्रीं स्वर्णगर्भायै नमः ।
639) ऊँ ऎं हृीं श्रीं अवरदायै नमः ।
640) ऊँ ऎं हृीं श्रीं वागधीश्वर्यै नमः ।
641) ऊँ ऎं हृीं श्रीं ध्यानगम्यायै नमः ।
642) ऊँ ऎं हृीं श्रीं अपरिच्छेद्यायै नमः ।
643) ऊँ ऎं हृीं श्रीं ज्ञानदायै नमः ।
644) ऊँ ऎं हृीं श्रीं ज्ञानविग्रहायै नमः ।
645) ऊँ ऎं हृीं श्रीं सर्ववेदान्तसंवेद्यायै नमः ।
646) ऊँ ऎं हृीं श्रीं सत्यानन्दस्वरूपिण्यै नमः ।
647) ऊँ ऎं हृीं श्रीं लोपामुद्रार्चितायै नमः ।
648) ऊँ ऎं हृीं श्रीं लीलाक्लृप्तब्रह्माण्डमण्डलायै नमः ।
649) ऊँ ऎं हृीं श्रीं अदृश्यायै नमः ।
650) ऊँ ऎं हृीं श्रीं दृश्यरहितायै नमः ।
651) ऊँ ऎं हृीं श्रीं विज्ञात्र्यै नमः ।
652) ऊँ ऎं हृीं श्रीं वेद्यवर्जितायै नमः ।
653) ऊँ ऎं हृीं श्रीं योगिन्यै नमः ।
654) ऊँ ऎं हृीं श्रीं योगदायै नमः ।
655) ऊँ ऎं हृीं श्रीं योग्यायै नमः ।
656) ऊँ ऎं हृीं श्रीं योगानन्दायै नमः ।
657) ऊँ ऎं हृीं श्रीं युगन्धरायै नमः ।
658) ऊँ ऎं हृीं श्रीं इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः ।
659) ऊँ ऎं हृीं श्रीं सर्वाधारायै नमः ।
660) ऊँ ऎं हृीं श्रीं सुप्रतिष्ठायै नमः ।
661) ऊँ ऎं हृीं श्रीं सदसद्रूपधारिण्यै नमः ।
662) ऊँ ऎं हृीं श्रीं अष्टमूर्त्यै नमः ।
663) ऊँ ऎं हृीं श्रीं अजाजैत्र्यै नमः ।
664) ऊँ ऎं हृीं श्रीं लोकयात्राविधायिन्यै नमः ।
665) ऊँ ऎं हृीं श्रीं एकाकिन्यै नमः ।
666) ऊँ ऎं हृीं श्रीं भूमरूपायै नमः ।
667) ऊँ ऎं हृीं श्रीं निद्वैतायै नमः ।
668) ऊँ ऎं हृीं श्रीं द्वैतवर्जितायै नमः ।
669) ऊँ ऎं हृीं श्रीं अन्नदायै नमः ।
670) ऊँ ऎं हृीं श्रीं वसुदायै नमः ।
671) ऊँ ऎं हृीं श्रीं वृद्धायै नमः ।
672) ऊँ ऎं हृीं श्रीं ब्रह्मात्मैक्यस्वरूपिण्यै नमः ।
673) ऊँ ऎं हृीं श्रीं बृहत्यै नमः ।
674) ऊँ ऎं हृीं श्रीं ब्राह्मण्यै नमः ।
675) ऊँ ऎं हृीं श्रीं ब्राह्म्यै नमः ।
676) ऊँ ऎं हृीं श्रीं ब्रह्मानन्दायै नमः ।
677) ऊँ ऎं हृीं श्रीं बलिप्रियायै नमः ।
678) ऊँ ऎं हृीं श्रीं भाषारूपायै नमः ।
679) ऊँ ऎं हृीं श्रीं बृहत्सेनायै नमः ।
680) ऊँ ऎं हृीं श्रीं भावाभावविर्जितायै नमः ।
681) ऊँ ऎं हृीं श्रीं सुखाराध्यायै नमः ।
682) ऊँ ऎं हृीं श्रीं शुभकर्यै नमः ।
683) ऊँ ऎं हृीं श्रीं शोभनासुलभागत्यै नमः ।
684) ऊँ ऎं हृीं श्रीं राजराजेश्वर्यै नमः ।
685) ऊँ ऎं हृीं श्रीं राज्यदायिन्यै नमः ।
686) ऊँ ऎं हृीं श्रीं राज्यवल्लभायै नमः ।
687) ऊँ ऎं हृीं श्रीं राजत्कृपायै नमः ।
688) ऊँ ऎं हृीं श्रीं राजपीठनिवेशितनिजाश्रितायै नमः ।
689) ऊँ ऎं हृीं श्रीं राज्यलक्ष्म्यै नमः ।
690) ऊँ ऎं हृीं श्रीं कोशनाथायै नमः ।
691) ऊँ ऎं हृीं श्रीं चतुरङ्गबलेश्वर्यै नमः ।
692) ऊँ ऎं हृीं श्रीं साम्राज्यदायिन्यै नमः ।
693) ऊँ ऎं हृीं श्रीं सत्यसन्धायै नमः ।
694) ऊँ ऎं हृीं श्रीं सागरमेखलायै नमः ।
695) ऊँ ऎं हृीं श्रीं दीक्षितायै नमः ।
696) ऊँ ऎं हृीं श्रीं दैत्यशमन्यै नमः ।
697) ऊँ ऎं हृीं श्रीं सर्वलोकवंशकर्यै नमः ।
698) ऊँ ऎं हृीं श्रीं सर्वार्थदात्र्यै नमः ।
699) ऊँ ऎं हृीं श्रीं सावित्र्यै नमः ।
700) ऊँ ऎं हृीं श्रीं सच्चिदानन्दरूपिण्यै नमः ।
701) ऊँ ऎं हृीं श्रीं देशकालापरिच्छिन्नायै नमः ।
702) ऊँ ऎं हृीं श्रीं सर्वगायै नमः ।
703) ऊँ ऎं हृीं श्रीं सर्वमोहिन्यै नमः ।
704) ऊँ ऎं हृीं श्रीं सरस्वत्यै नमः ।
705) ऊँ ऎं हृीं श्रीं शास्त्रमय्यै नमः ।
706) ऊँ ऎं हृीं श्रीं गुहाम्बायै नमः ।
707) ऊँ ऎं हृीं श्रीं गुह्यरूपिण्यै नमः ।
708) ऊँ ऎं हृीं श्रीं सर्वोपाधिविनिर्मुक्तायै नमः ।
709) ऊँ ऎं हृीं श्रीं सदाशिवपतिव्रतायै नमः ।
710) ऊँ ऎं हृीं श्रीं सम्प्रदायेश्वर्यै नमः ।
711) ऊँ ऎं हृीं श्रीं साधुने नमः ।
712) ऊँ ऎं हृीं श्रीं यै नमः ।
713) ऊँ ऎं हृीं श्रीं गुरुमण्डलरूपिण्यै नमः ।
714) ऊँ ऎं हृीं श्रीं कुलोत्तीर्णायै नमः ।
715) ऊँ ऎं हृीं श्रीं भगाराध्यायै नमः ।
716) ऊँ ऎं हृीं श्रीं मायायै नमः ।
717) ऊँ ऎं हृीं श्रीं मधुमत्यै नमः ।
718) ऊँ ऎं हृीं श्रीं मह्यै नमः ।
719) ऊँ ऎं हृीं श्रीं गणाम्बायै नमः ।
720) ऊँ ऎं हृीं श्रीं गुह्यकाराध्यायै नमः ।
721) ऊँ ऎं हृीं श्रीं कोमलाङ्ग्यै नमः ।
722) ऊँ ऎं हृीं श्रीं गुरुप्रियायै नमः ।
723) ऊँ ऎं हृीं श्रीं स्वतन्त्रायै नमः ।
724) ऊँ ऎं हृीं श्रीं सर्वतन्त्रेश्यै नमः ।
725) ऊँ ऎं हृीं श्रीं दक्षिणामूर्तिरूपिण्यै नमः ।
726) ऊँ ऎं हृीं श्रीं सनकादिसमाराध्यायै नमः ।
727) ऊँ ऎं हृीं श्रीं शिवज्ञानप्रदायिन्यै नमः ।
728) ऊँ ऎं हृीं श्रीं चित्कलायै नमः ।
729) ऊँ ऎं हृीं श्रीं आनन्दकलिकायै नमः ।
730) ऊँ ऎं हृीं श्रीं प्रेमरूपायै नमः ।
731) ऊँ ऎं हृीं श्रीं प्रियङ्कर्यै नमः ।
732) ऊँ ऎं हृीं श्रीं नामपारायणप्रीतायै नमः ।
733) ऊँ ऎं हृीं श्रीं नन्दिविद्यायै नमः ।
734) ऊँ ऎं हृीं श्रीं नटेश्वर्यै नमः ।
735) ऊँ ऎं हृीं श्रीं मिथ्याजगदधिष्ठानायै नमः ।
736) ऊँ ऎं हृीं श्रीं मुक्तिदायै नमः ।
737) ऊँ ऎं हृीं श्रीं मुक्तिरूपिण्यै नमः ।
738) ऊँ ऎं हृीं श्रीं लास्यप्रियायै नमः ।
739) ऊँ ऎं हृीं श्रीं लयकर्यै नमः ।
740) ऊँ ऎं हृीं श्रीं लज्जायै नमः ।
741) ऊँ ऎं हृीं श्रीं रम्भादिवन्दितायै नमः ।
742) ऊँ ऎं हृीं श्रीं भवदावसुधावृष्ट्यै नमः ।
743) ऊँ ऎं हृीं श्रीं पापारण्यदवानलायै नमः ।
744) ऊँ ऎं हृीं श्रीं दौर्भाग्यतूलवातूलायै नमः ।
745) ऊँ ऎं हृीं श्रीं जराध्वान्तरविप्रभायै नमः ।
746) ऊँ ऎं हृीं श्रीं भाग्याब्धिचन्द्रिकायै नमः ।
747) ऊँ ऎं हृीं श्रीं भक्तचित्तकेकिघनाघनायै नमः ।
748) ऊँ ऎं हृीं श्रीं रोगपर्वतदम्भोलये नमः ।
749) ऊँ ऎं हृीं श्रीं मृत्युदारुकुठारिकायै नमः ।
750) ऊँ ऎं हृीं श्रीं महेश्वर्यै नमः ।
751) ऊँ ऎं हृीं श्रीं महाकाल्यै नमः ।
752) ऊँ ऎं हृीं श्रीं महाग्रासायै नमः ।
753) ऊँ ऎं हृीं श्रीं महाशनायै नमः ।
754) ऊँ ऎं हृीं श्रीं अपर्णायै नमः ।
755) ऊँ ऎं हृीं श्रीं चण्डिकायै नमः ।
756) ऊँ ऎं हृीं श्रीं चण्डमुण्डासुरनिषूदिन्यै नमः ।
757) ऊँ ऎं हृीं श्रीं क्षराक्षरात्मिकायै नमः ।
758) ऊँ ऎं हृीं श्रीं सर्वलोकेश्यै नमः ।
759) ऊँ ऎं हृीं श्रीं विश्वधारिण्यै नमः ।
760) ऊँ ऎं हृीं श्रीं त्रिवर्गदात्र्यै नमः ।
761) ऊँ ऎं हृीं श्रीं सुभगायै नमः ।
762) ऊँ ऎं हृीं श्रीं त्र्यम्बकायै नमः ।
763) ऊँ ऎं हृीं श्रीं त्रिगुणात्मिकायै नमः ।
764) ऊँ ऎं हृीं श्रीं स्वर्गापवर्गदायै नमः ।
765) ऊँ ऎं हृीं श्रीं शुद्धायै नमः ।
766) ऊँ ऎं हृीं श्रीं जपापुष्पनिभाकृतये नमः ।
767) ऊँ ऎं हृीं श्रीं ओजोवत्यै नमः ।
768) ऊँ ऎं हृीं श्रीं द्युतिधरायै नमः ।
769) ऊँ ऎं हृीं श्रीं यज्ञरूपायै नमः ।
770) ऊँ ऎं हृीं श्रीं प्रियव्रतायै नमः ।
771) ऊँ ऎं हृीं श्रीं दुराराध्यायै नमः ।
772) ऊँ ऎं हृीं श्रीं दुराधर्षायै नमः ।
773) ऊँ ऎं हृीं श्रीं पाटलीकुसुमप्रियायै नमः ।
774) ऊँ ऎं हृीं श्रीं महत्यै नमः ।
775) ऊँ ऎं हृीं श्रीं मेरुनिलयायै नमः ।
776) ऊँ ऎं हृीं श्रीं मन्दारकुसुमप्रियायै नमः ।
777) ऊँ ऎं हृीं श्रीं वीराराध्यायै नमः ।
778) ऊँ ऎं हृीं श्रीं विराड्रूपायै नमः ।
779) ऊँ ऎं हृीं श्रीं विरजसे नमः ।
780) ऊँ ऎं हृीं श्रीं विश्वतोमुख्यै नमः ।
781) ऊँ ऎं हृीं श्रीं प्रत्यग्रूपायै नमः ।
782) ऊँ ऎं हृीं श्रीं पराकाशायै नमः ।
783) ऊँ ऎं हृीं श्रीं प्राणदायै नमः ।
784) ऊँ ऎं हृीं श्रीं प्राणरूपिण्यै नमः ।
785) ऊँ ऎं हृीं श्रीं मार्ताण्डभैरवाराध्यायै नमः ।
786) ऊँ ऎं हृीं श्रीं मन्त्रिणीन्यस्तराज्यधुरे नमः ।
787) ऊँ ऎं हृीं श्रीं त्रिपुरेश्यै नमः ।
788) ऊँ ऎं हृीं श्रीं जयत्सेनायै नमः ।
789) ऊँ ऎं हृीं श्रीं निस्त्रैगुण्यायै नमः ।
790) ऊँ ऎं हृीं श्रीं परापरायै नमः ।
791) ऊँ ऎं हृीं श्रीं सत्यज्ञानानन्दरूपायै नमः ।
792) ऊँ ऎं हृीं श्रीं सामरस्यपरायणायै नमः ।
793) ऊँ ऎं हृीं श्रीं कपर्दिन्यै नमः ।
794) ऊँ ऎं हृीं श्रीं कलामालायै नमः ।
795) ऊँ ऎं हृीं श्रीं कामदुघे नमः ।
796) ऊँ ऎं हृीं श्रीं कामरूपिण्यै नमः ।
797) ऊँ ऎं हृीं श्रीं कलानिधये नमः ।
798) ऊँ ऎं हृीं श्रीं काव्यकलायै नमः ।
799) ऊँ ऎं हृीं श्रीं रसज्ञायै नमः ।
800) ऊँ ऎं हृीं श्रीं रसशेवधये नमः ।
801) ऊँ ऎं हृीं श्रीं पुष्टायै नमः ।
802) ऊँ ऎं हृीं श्रीं पुरातनायै नमः ।
803) ऊँ ऎं हृीं श्रीं पूज्यायै नमः ।
804) ऊँ ऎं हृीं श्रीं पुष्करायै नमः ।
805) ऊँ ऎं हृीं श्रीं पुष्करेक्षणायै नमः ।
806) ऊँ ऎं हृीं श्रीं परस्मै ज्योतिषे नमः ।
807) ऊँ ऎं हृीं श्रीं परस्मै धाम्ने नमः ।
808) ऊँ ऎं हृीं श्रीं परमाणवे नमः ।
809) ऊँ ऎं हृीं श्रीं परात्परायै नमः ।
810) ऊँ ऎं हृीं श्रीं पाशहस्तायै नमः ।
811) ऊँ ऎं हृीं श्रीं पाशहन्त्र्यै नमः ।
812) ऊँ ऎं हृीं श्रीं परमन्त्रविभेदिन्यै नमः ।
813) ऊँ ऎं हृीं श्रीं मूर्तायै नमः ।
814) ऊँ ऎं हृीं श्रीं अमूर्तायै नमः ।
815) ऊँ ऎं हृीं श्रीं अनित्यतृप्तायै नमः ।
816) ऊँ ऎं हृीं श्रीं मुनिमानसहंसिकायै नमः ।
817) ऊँ ऎं हृीं श्रीं सत्यव्रतायै नमः ।
818) ऊँ ऎं हृीं श्रीं सत्यरूपायै नमः ।
819) ऊँ ऎं हृीं श्रीं सर्वान्तर्यामिण्यै नमः ।
820) ऊँ ऎं हृीं श्रीं सत्यै नमः ।
821) ऊँ ऎं हृीं श्रीं ब्रह्माण्यै नमः ।
822) ऊँ ऎं हृीं श्रीं ब्रह्मजनन्यै नमः ।
823) ऊँ ऎं हृीं श्रीं बहुरुपायै नमः ।
824) ऊँ ऎं हृीं श्रीं बुधार्चितायै नमः ।
825) ऊँ ऎं हृीं श्रीं प्रसवित्र्यै नमः ।
826) ऊँ ऎं हृीं श्रीं प्रचण्डायै नमः ।
827) ऊँ ऎं हृीं श्रीं आज्ञायै नमः ।
828) ऊँ ऎं हृीं श्रीं प्रतिष्ठायै नमः ।
829) ऊँ ऎं हृीं श्रीं प्रकटाकृतये नमः ।
830) ऊँ ऎं हृीं श्रीं प्राणेश्वर्यै नमः ।
831) ऊँ ऎं हृीं श्रीं प्राणदात्र्यै नमः ।
832) ऊँ ऎं हृीं श्रीं पञ्चाशत्पीठरूपिण्यै नमः ।
833) ऊँ ऎं हृीं श्रीं विश‍ृङ्खलायै नमः ।
834) ऊँ ऎं हृीं श्रीं विविक्तस्थायै नमः ।
835) ऊँ ऎं हृीं श्रीं वीरमात्रे नमः ।
836) ऊँ ऎं हृीं श्रीं वियत्प्रसुवे नमः ।
837) ऊँ ऎं हृीं श्रीं मुकुन्दायै नमः ।
838) ऊँ ऎं हृीं श्रीं मुक्तिनिलयायै नमः ।
839) ऊँ ऎं हृीं श्रीं मूलविग्रहरूपिण्यै नमः ।
840) ऊँ ऎं हृीं श्रीं भावज्ञायै नमः ।
841) ऊँ ऎं हृीं श्रीं भवरोगघ्न्यै नमः ।
842) ऊँ ऎं हृीं श्रीं भवचक्रप्रवर्तिन्यै नमः ।
843) ऊँ ऎं हृीं श्रीं छन्दःसारायै नमः ।
844) ऊँ ऎं हृीं श्रीं शास्त्रसारायै नमः ।
845) ऊँ ऎं हृीं श्रीं मन्त्रसारायै नमः ।
846) ऊँ ऎं हृीं श्रीं तलोदर्यै नमः ।
847) ऊँ ऎं हृीं श्रीं उदारकीर्तये नमः ।
848) ऊँ ऎं हृीं श्रीं उद्दामवैभवायै नमः ।
849) ऊँ ऎं हृीं श्रीं वर्णरूपिण्यै नमः ।
850) ऊँ ऎं हृीं श्रीं जन्ममृत्युजरातप्तजनविश्रान्तिदायिन्यै नमः ।
851) ऊँ ऎं हृीं श्रीं सर्वोपनिषदुद्घुष्टायै नमः ।
852) ऊँ ऎं हृीं श्रीं शान्त्यतीतायै नमः ।
853) ऊँ ऎं हृीं श्रीं कलात्मिकायै नमः ।
854) ऊँ ऎं हृीं श्रीं गम्भीरायै नमः ।
855) ऊँ ऎं हृीं श्रीं गगनान्त:स्थायै नम:
856) ऊँ ऎं हृीं श्रीं गर्वितायै नमः ।
857) ऊँ ऎं हृीं श्रीं गानलोलुपायै नमः ।
858) ऊँ ऎं हृीं श्रीं कल्पनारहितायै नमः ।
859) ऊँ ऎं हृीं श्रीं काष्ठायै नमः ।
860) ऊँ ऎं हृीं श्रीं अकान्तायै नमः ।
861) ऊँ ऎं हृीं श्रीं कान्तार्धविग्रहायै नमः ।
862) ऊँ ऎं हृीं श्रीं कार्यकारणनिर्मुक्तायै नमः ।
863) ऊँ ऎं हृीं श्रीं कामकेलितरङ्गितायै नमः ।
864) ऊँ ऎं हृीं श्रीं कनत्कनकताटङ्कायै नमः ।
865) ऊँ ऎं हृीं श्रीं लीलाविग्रहधारिण्यै नमः ।
866) ऊँ ऎं हृीं श्रीं अजायै नमः ।
867) ऊँ ऎं हृीं श्रीं क्षयविनिर्मुक्तायै नमः ।
868) ऊँ ऎं हृीं श्रीं मुग्धायै नमः ।
869) ऊँ ऎं हृीं श्रीं क्षिप्रप्रसादिन्यै नमः ।
870) ऊँ ऎं हृीं श्रीं अन्तर्मुखसमाराध्यायै नमः ।
871) ऊँ ऎं हृीं श्रीं बहिर्मुखसुदुर्लभायै नमः ।
872) ऊँ ऎं हृीं श्रीं त्रय्यै नमः ।
873) ऊँ ऎं हृीं श्रीं त्रिवर्गनिलयायै नमः ।
874) ऊँ ऎं हृीं श्रीं त्रिस्थायै नमः ।
875) ऊँ ऎं हृीं श्रीं त्रिपुरमालिन्यै नमः ।
876) ऊँ ऎं हृीं श्रीं निरामयायै नमः ।
877) ऊँ ऎं हृीं श्रीं निरालम्बायै नमः ।
878) ऊँ ऎं हृीं श्रीं स्वात्मारामायै नमः ।
879) ऊँ ऎं हृीं श्रीं सुधासृत्यै नमः ।
880) ऊँ ऎं हृीं श्रीं संसारपङ्कनिर्मग्नसमुद्धरणपण्डितायै नमः ।
881) ऊँ ऎं हृीं श्रीं यज्ञप्रियायै नमः ।
882) ऊँ ऎं हृीं श्रींयज्ञकर्त्र्यै नमः ।
883) ऊँ ऎं हृीं श्रीं यजमानस्वरूपिण्यै नमः ।
884) ऊँ ऎं हृीं श्रीं धर्माधारायै नमः ।
885) ऊँ ऎं हृीं श्रींधनाध्यक्षायै नमः ।
886) ऊँ ऎं हृीं श्रीं धनधान्यविवर्धिन्यै नमः ।
887) ऊँ ऎं हृीं श्रीं विप्रप्रियायै नमः ।
888) ऊँ ऎं हृीं श्रीं विप्ररूपायै नमः ।
889) ऊँ ऎं हृीं श्रीं विश्वभ्रमणकारिण्यै नमः ।
890) ऊँ ऎं हृीं श्रीं विश्वग्रासायै नमः ।
891) ऊँ ऎं हृीं श्रीं विद्रुमाभायै नमः ।
892) ऊँ ऎं हृीं श्रीं वैष्णव्यै नमः ।
893) ऊँ ऎं हृीं श्रीं विष्णुरूपिण्यै नमः ।
894) ऊँ ऎं हृीं श्रीं अयोनये नमः |
895) ऊँ ऎं हृीं श्रीं योनिनिलयायै नमः ।
896) ऊँ ऎं हृीं श्रीं कूटस्थायै नमः ।
897) ऊँ ऎं हृीं श्रीं कुलरूपिण्यै नमः ।
898) ऊँ ऎं हृीं श्रीं वीरगोष्ठीप्रियायै नमः ।
899) ऊँ ऎं हृीं श्रीं वीरायै नमः ।
900) ऊँ ऎं हृीं श्रीं नैष्कर्म्यायै नमः ।
901) ऊँ ऎं हृीं श्रीं नादरूपिण्यै नमः ।
902) ऊँ ऎं हृीं श्रीं विज्ञानकलनायै नमः ।
903) ऊँ ऎं हृीं श्रीं कल्यायै नमः ।
904) ऊँ ऎं हृीं श्रीं विदग्धायै नमः ।
905) ऊँ ऎं हृीं श्रीं वैन्दवासनायै नमः ।
906) ऊँ ऎं हृीं श्रीं तत्वाधिकायै नमः ।
907) ऊँ ऎं हृीं श्रीं तत्त्वमय्यै नमः ।
908) ऊँ ऎं हृीं श्रीं तत्त्वमर्थस्वरूपिण्यै नमः ।
909) ऊँ ऎं हृीं श्रीं सामगानप्रियायै नमः ।
910) ऊँ ऎं हृीं श्रीं सौम्यायै नमः ।
911) ऊँ ऎं हृीं श्रीं सदाशिवकुटुम्बिन्यै नमः ।
912) ऊँ ऎं हृीं श्रीं सव्यापसव्यमार्गस्थायै नमः ।
913) ऊँ ऎं हृीं श्रीं सर्वापद्विनिवारिण्यै नमः ।
914) ऊँ ऎं हृीं श्रीं स्वस्थायै नमः ।
915) ऊँ ऎं हृीं श्रीं स्वभावमधुरायै नमः ।
916) ऊँ ऎं हृीं श्रीं धीरायै नमः ।
917) ऊँ ऎं हृीं श्रीं धीरसमर्चितायै नमः ।
918) ऊँ ऎं हृीं श्रीं चैतन्यार्घ्यसमाराध्यायै नमः ।
919) ऊँ ऎं हृीं श्रीं चैतन्यकुसुमप्रियायै नमः ।
920) ऊँ ऎं हृीं श्रीं सदोदितायै नमः ।
921) ऊँ ऎं हृीं श्रीं सदातुष्टायै नमः ।
922) ऊँ ऎं हृीं श्रीं तरुणादित्यपाटलायै नमः ।
923) ऊँ ऎं हृीं श्रीं दक्षिणादक्षिणाराध्यायै नमः ।
924) ऊँ ऎं हृीं श्रीं दरस्मेरमुखाम्बुजायै नमः ।
925) ऊँ ऎं हृीं श्रीं कौलिनीकेवलायै नमः ।
926) ऊँ ऎं हृीं श्रीं अनर्घ्यकैवल्यपददायिन्यै नमः ।
927) ऊँ ऎं हृीं श्रीं स्तोत्रप्रियायै नमः ।
928) ऊँ ऎं हृीं श्रीं स्तुतिमत्यै नमः ।
929) ऊँ ऎं हृीं श्रीं श्रुतिसंस्तुतवैभवायै नमः ।
930) ऊँ ऎं हृीं श्रीं मनस्विन्यै नमः ।
931) ऊँ ऎं हृीं श्रीं मानवत्यै नमः ।
932) ऊँ ऎं हृीं श्रीं महेश्यै नमः ।
933) ऊँ ऎं हृीं श्रीं मङ्गलाकृतये नमः ।
934) ऊँ ऎं हृीं श्रीं विश्वमात्रे नमः ।
935) ऊँ ऎं हृीं श्रीं जगद्धात्र्यै नमः ।
936) ऊँ ऎं हृीं श्रीं विशालाक्ष्यै नमः ।
937) ऊँ ऎं हृीं श्रीं विरागिण्यै नमः ।
938) ऊँ ऎं हृीं श्रीं प्रगल्भायै नमः ।
939) ऊँ ऎं हृीं श्रीं परमोदारायै नमः ।
940) ऊँ ऎं हृीं श्रीं परामोदायै नमः ।
941) ऊँ ऎं हृीं श्रीं मनोमय्यै नमः ।
942) ऊँ ऎं हृीं श्रीं व्योमकेश्यै नमः ।
943) ऊँ ऎं हृीं श्रीं विमानस्थायै नमः ।
944) ऊँ ऎं हृीं श्रीं वज्रिण्यै नमः ।
945) ऊँ ऎं हृीं श्रीं वामकेश्वर्यै नमः ।
946) ऊँ ऎं हृीं श्रीं पञ्चयज्ञप्रियायै नमः ।
947) ऊँ ऎं हृीं श्रीं पञ्चप्रेतमञ्चाधिशायिन्यै नमः ।
948) ऊँ ऎं हृीं श्रीं पञ्चम्यै नमः ।
949) ऊँ ऎं हृीं श्रीं पञ्चभूतेश्यै नमः ।
950) ऊँ ऎं हृीं श्रीं पञ्चसङ्ख्योपचारिण्यै नमः ।
951) ऊँ ऎं हृीं श्रीं शाश्वत्यै नमः ।
952) ऊँ ऎं हृीं श्रीं शाश्वतैश्वर्यायै नमः ।
953) ऊँ ऎं हृीं श्रीं शर्मदायै नमः ।
954) ऊँ ऎं हृीं श्रीं शम्भुमोहिन्यै नमः ।
955) ऊँ ऎं हृीं श्रीं धरायै नमः ।
956) ऊँ ऎं हृीं श्रीं धरसुतायै नमः ।
957) ऊँ ऎं हृीं श्रीं धन्यायै नमः ।
958) ऊँ ऎं हृीं श्रीं धर्मिण्यै नमः ।
959) ऊँ ऎं हृीं श्रीं धर्मवर्धिन्यै नमः ।
960) ऊँ ऎं हृीं श्रीं लोकातीतायै नमः ।
961) ऊँ ऎं हृीं श्रीं गुणातीतायै नमः ।
962) ऊँ ऎं हृीं श्रीं सर्वातीतायै नमः ।
963) ऊँ ऎं हृीं श्रीं शमात्मिकायै नमः ।
964) ऊँ ऎं हृीं श्रीं बन्धूककुसुमप्रख्यायै नमः ।
965) ऊँ ऎं हृीं श्रीं बालायै नमः ।
966) ऊँ ऎं हृीं श्रीं लीलाविनोदिन्यै नमः ।
967) ऊँ ऎं हृीं श्रीं सुमङ्गल्यै नमः ।
968) ऊँ ऎं हृीं श्रीं सुखकर्यै नमः ।
969) ऊँ ऎं हृीं श्रीं सुवेषाढ्यायै नमः ।
970) ऊँ ऎं हृीं श्रीं सुवासिन्यै नमः ।
971) ऊँ ऎं हृीं श्रीं सुवासिन्यर्चनप्रीतायै नमः ।
972) ऊँ ऎं हृीं श्रीं आशोभनायै नमः ।
973) ऊँ ऎं हृीं श्रीं शुद्धमानसायै नम
974) ऊँ ऎं हृीं श्रीं बिन्दुतर्पणसन्तुष्टायै नमः ।
975) ऊँ ऎं हृीं श्रीं पूर्वजायै नमः ।
976) ऊँ ऎं हृीं श्रीं त्रिपुराम्बिकायै नमः ।
977) ऊँ ऎं हृीं श्रीं दशमुद्रासमाराध्यायै नमः ।
978) ऊँ ऎं हृीं श्रीं त्रिपुराश्रीवंशकर्यै नमः ।
979) ऊँ ऎं हृीं श्रीं ज्ञानमुद्रायै नमः ।
980) ऊँ ऎं हृीं श्रीं ज्ञानगम्यायै नमः ।
981) ऊँ ऎं हृीं श्रीं ज्ञानज्ञेयस्वरूपिण्यै नमः ।
982) ऊँ ऎं हृीं श्रीं योनिमुद्रायै नमः ।
983) ऊँ ऎं हृीं श्रीं त्रिखण्डेश्यै नमः ।
984) ऊँ ऎं हृीं श्रीं त्रिगुणायै नमः ।
985) ऊँ ऎं हृीं श्रीं अम्बायै नमः ।
986) ऊँ ऎं हृीं श्रीं त्रिकोणगायै नमः ।
987) ऊँ ऎं हृीं श्रीं अनघायै नमः ।
988) ऊँ ऎं हृीं श्रीं अद्भुतचारित्रायै नमः ।
989) ऊँ ऎं हृीं श्रीं वाञ्छितार्थप्रदायिन्यै नमः ।
990) ऊँ ऎं हृीं श्रीं अभ्यासातिशयज्ञातायै नमः ।
991) ऊँ ऎं हृीं श्रीं षडध्वातीतरूपिण्यै नमः ।
992) ऊँ ऎं हृीं श्रीं अव्याजकरुणामूर्तये नमः ।
993) ऊँ ऎं हृीं श्रीं अज्ञानध्वान्तदीपिकायै नमः ।
994) ऊँ ऎं हृीं श्रीं आबालगोपविदितायै नमः ।
995) ऊँ ऎं हृीं श्रीं सर्वानुल्लंघयशासनायै नमः ।
996) ऊँ ऎं हृीं श्रीं श्रीचक्रराजनिलयायै नमः ।
997) ऊँ ऎं हृीं श्रीं श्रीमत्त्रिपुरसुन्दर्यै नमः ।
998) ऊँ ऎं हृीं श्रीं श्रीशिवायै नमः ।
999) ऊँ ऎं हृीं श्रीं शिवशक्त्यैक्यरूपिण्यै नमः ।
1000) ऊँ ऎं हृीं श्रीं ललिताम्बिकायै नमः ।

॥ इति श्रीललितासहस्रनामावलिः सम्पूर्णा ॥