शनि मृत्युंजय स्तोत्र 

Posted by

माना जाता है कि जो कोई व्यक्ति शनि मृत्युंजय स्तोत्र का पाठ करता है या सुन लेता है तब उसे अकाल मृत्यु का भय नहीं रहता और व्यक्ति सौ वर्ष तक की आयु पाता है. इसके साथ ही किसी प्रकार का शारीरिक अथवा मानसिक कष्ट भी सदा के लिए दूर हो जाता है. यदि इसके पाठ में ब्रह्मचर्य का पालन किया जाए और मौन होकर नियमादि का पालन किया जाए तो व्यक्ति को अति शीघ्र शुभ फलों की प्राप्ति होती है. यदि किसी जातक को शनि की महादशा/अन्तर्दशा अथवा इसके गोचर से कष्ट महसूस हो रहा हो तब हर शनिवार को यह पाठ करना चाहिए. जातक यदि प्रतिदिन यह पाठ करता है तब और अधिक शुभ फलों में वृद्धि होती है. 

 

ऊँ नमो मृत्युंजयाय 

नन्दिकेश्वर उवाच 

कैलाशस्योत्तरे श्रृंगे, शुद्ध स्फटिक सन्निभे।

तमोगुण विहीने तु, जरा मृत्युविवर्जिते।।1।।

सर्वार्थसम्पदाधारे सर्वज्ञान कृतालये।

कृतांजलि पुटो ब्रह्मा, ध्यानासीनं सदाशिवम् ।।2।।

प्रपच्छ प्रणतो भूत्वा, जानुभ्यामवनिंगत:।

सर्वार्थ सम्पदाधारो, ब्रह्म लोक पितामह:।।3।।

 

ब्रह्मोवाच 

केनोपायेन देवेश, चिरायुर्लोमशोSभवत् ।

तन्मे ब्रूहि महेशान, लोकानां हितकाम्यया।।4।।

 

श्रीसदाशिव उवाच 

श्रृणु ब्रह्मन् ! प्रवक्ष्यामि चिरायुर्मुनि सत्तम:। 

संजात: कर्मणा येन मृत्युव्याधि विवर्जित:।।5।।

तस्मिन्नेकार्णवेघोरे, सलिलौघ परिप्लुते।

कृतान्त भयनाशाय, स्तुतो मृत्युंजय: शिव:।।6।।

तस्य संकीर्तनान्नित्यं, मुनिमृत्युर्विवर्जित:।

तमेव कीर्तयन् ब्रह्मन् , मृत्युंजय ! नमोस्तु ते।।7।।

 

श्रीलोमश उवाच 

देवाधिदेव देवेश सर्वप्राण भृतांवर।

प्राणिनामपि नाथस्त्वं, मृत्युंजय ! नमोस्तु ते।।8।।

देहिनां जीव भूतोSसि जीवो जीवस्य कारणम् ।

जगतां रक्षकस्त्वं वै, मृत्युंजय ! नमोस्तु ते ।।9।।

हेमाद्रि शिखराकारं, सुधावीचि मनोहरम् ।

पुण्डरीक परंज्योतिर्मृत्युंजय ! नमोस्तु ते।।10।।

ध्यानाधार महाज्ञान सर्व ज्ञानैककारण ।

परित्रातासिलोकानां, मृत्युंजय ! नमोस्तु ते।।11।।

निहता येन कालेन, सदेवासुर मानुषा: ।

गन्धर्वाप्सरसश्र्चैव सिद्धविद्याधरास्तथा।।12।।

साध्याश्च सववो रुद्रास्तथाश्विनिसुतावुभौ ।

मरुतश्च दिशो नागा:, स्थावरजंगमास्तथा ।।13।।

मदनो दहनार्थं हि, प्राक्षिपत् बाणराशय: ।

जित: सोSपित्त्वया ध्यानान्मृत्युंजय नमोस्तु ते।।14।।

ये ध्यायन्ति परां मूर्ति पूजयन्त्यमरादय:।

न ते मृत्युवशं यान्ति, मृत्युंजय ! नमोस्तु ते।।15।।

त्वमोंकारोSसि वेदानां देवानां च सदाशिव:।

आधार शक्ति: शक्तीनां, मृत्युंजय ! नमोस्तु ते।।16।।

स्थावरे जंगमे वापि, यावत्तिष्ठति देहग: ।

जीवत्यपत्यलोकोSयं मृत्युंजय ! नमोस्तु ते ।।17।।

सोम सूर्याग्निमध्यस्थ व्योमव्यापिन् सदाशिव।

कालत्रयं महाकाल मृत्युंजय ! नमोस्तु ते ।।18।।

प्रबुद्धचाप्रबुद्धं च त्वमेव सृजसे जगत् ।

सृष्टि रूपेण देवेश मृत्युंजय ! नमोस्तु ते ।।19।।

व्योम्नि त्वं व्योम रूपोSसि तेज: सर्वत्र तेजसि।

ज्ञानिनां ज्ञान रूपोSसि मृत्युंजय ! नमोस्तु ते ।।20।।

जगज्जीवो जगत्प्राण: स्रष्टात्वं जगत: प्रभु:।

कारणं सर्व तीर्थानां मृत्युंजय ! नमोस्तु ते ।।21।।

नेतात्वमिन्द्रियाणां च सर्व ज्ञान प्रबोधक: ।

सांख्य योगश्र्चहंसश्र्च मृत्युंजय ! नमोस्तु ते ।।22।।

रूपातीत: सुरूपश्च पिण्डस्थ पदमेव च ।

चतुर्योग कलाधार मृत्युंजय ! नमोस्तु ते ।।23।।

रेचके वह्नि रूपोSसि मृत्युंजय ! नमोस्तु ते।

कुम्भके शिव रुपोSसि मृत्युंजय ! नमोस्तु ते।।24।।

क्षयं करोSषि पापानां पुण्यानामभि वर्द्धनम् ।

हेतुस्त्वं श्रेयसां नित्यं मृत्युंजय ! नमोस्तु ते।।25।।

सर्वमाया कलातीत: सर्वेन्द्रिय परावर: ।

सर्वेन्द्रिय कलाधीश: मृत्युंजय ! नमोस्तु ते ।।26।।

रूपं गन्धो रस: स्पर्श: शब्द: संस्कार एव च ।

त्वत्त: प्रकाश एतेषां मृत्युंजय ! नमोस्तु ते ।।27।।

चतुर्विधानां सृष्टीनां हेतुस्तवं कारणेश्वर ।

भावाभाव परिच्छिन्न मृत्युंजय ! नमोस्तु ते।।28।।

त्वमेको निष्कलो लोके सकलं भुवनत्रयम् ।

अति सूक्ष्मातिरूपस्त्वं मृत्युंजय ! नमोस्तु ते ।।29।।

त्वं प्रबोधस्त्वमाधारस्त्वद्वीजं भुवनत्रयम् ।

सत्वं रजस्तमस्त्वं हि मृत्युंजय ! नमोस्तु ते ।।30।।

त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृते: पर: ।

अष्टत्रिंशत् कलानाथ मृत्युंजय ! नमोस्तु ते ।।31।।

सर्वेन्द्रिय समाधार: सर्वभूतगुणाश्रय: ।

सर्वज्ञान मयानन्त मृत्युंजय ! नमोस्तु ते।।32।।

त्वमात्मा सर्व भूतानां गुणानां त्वमधीश्वर: ।

सर्वानन्द मयाधार मृत्युंजय ! नमोस्तु ते ।।33।।

त्वं यज्ञ: सर्व यज्ञानां त्वं बुद्धिर्बोधलक्षणम् ।

शब्द ब्रह्म त्वमोंकार मृत्युंजय ! नमोस्तु ते ।।34।।

 

श्रीसदाशिव उवाच 

।।फलश्रुति:।।

एवं संकीर्तयेद् यस्तु शुचिस्तद्गत मानस: ।

भक्त्या श्रृणोति यो ब्रह्मन ! न स: मृत्युवशोभवेत् ।।35।।

न च मृत्युभयं तस्य प्राप्तकालं न लंघयेत् ।
अपमृत्यु भयं तस्य प्रणश्यति न संशय: ।।36।।

व्याधयो नोप्रपद्यन्ते नोपसर्ग भयं भवेत् ।

प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ।।37।।

मृत्युर्न जायते तस्य रोगान्मुंचति निश्चितम् ।

पंचम्यां वा दशम्यां वा पौर्णमास्यामथापि वा ।।38।।

शतमावर्तयेद्यस्तु शत वर्षं स जीवति ।

तेजस्वी बल सम्पन्नो लभते श्रियमुत्तमाम् ।।39।।

त्रिविधं नाशयेत् पापं मनोवाक्काय सम्भवम् ।

अभिचाराणि कर्माणि कर्माण्याथर्वणानि च ।।40।।

क्षीयन्ते नात्रसन्देहो दु:स्वप्नं च विनश्यति ।

सर्व कार्याणि सिद्धयन्ति इदमेव च मद्वच: ।।41।।

इदं रहस्यं परमं देव देवस्य शूलिन: ।

दु:स्वप्न नाशनं पुण्यं सर्वविघ्न विनाशनम् ।।42।।

 

अथान्यत् मृत्युंजय स्तोत्रम्

ततो विष्णवेSर्पितमना मार्कण्डेयो महामति: ।

तुष्टावप्रणतो भूत्वा देव देवं जनार्दनम् ।।1।।

विष्णुना एव उपदिष्टं तु स्तोत्रं कर्णे महात्मना ।

सम्भावितेन मनसा तेन तुष्टाव माधवम् ।।2।।

ऊँ नमो भगवते वासुदेवाय

नारायणं सहस्त्राक्षं पद्मनाभं पुरातनम् ।

प्रणतोSस्मि हृषीकेशं किं मे मृत्यु: करिष्यति?।।3।।

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।

केशवं च प्रपन्नोSस्मि किं मे मृत्यु: करिष्यति ।।4।।

वाराहं वामनं विष्णुं नारसिंहं जनार्दनम् ।

माधवं च प्रपन्नोSस्मि किं मे मृत्यु: करिष्यति ।।5।।

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् ।

लोकनाथं प्रपन्नोSस्मि किं मे मृत्यु: करिष्यति।।6।।

भूतात्मानं महात्मानं जगद्योनिमयोनिजम् ।

विश्वरूपं प्रपन्नोSस्मि किं मे मृत्यु: करिष्यति ।।7।।

सहस्त्र शिरसं देवं व्यक्ताव्यक्तं सनातनम् ।

महायोगं प्रपन्नोSस्मि किं मे मृत्यु: करिष्यति ।।8।।

इत्युदिरितमाकर्ण्य स्तोत्रं तस्यमात्मन: ।

अपयातस्ततो मृत्युर्विष्णुदूतैश्र्चपीडित: ।।9।।

इति सेन जितो मृत्युर्मार्कण्डेयेन धीमता ।

प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ।।10।।

मार्कण्डेय हितार्थाय स्वयं विष्णुरुवाच ह ।

इदं मृत्युंजय स्तोत्रं मृत्यु व्याधि विनाशनम् ।।11।।

य इदं पठते भक्त्या त्रिकालं प्रयत: शुचि: ।

नाSकाले तस्य मृत्यु: स्यात् नरस्याच्युत चेतस: ।।12।।

हृत्पद्ममध्ये पुरुषं पुराणम् ,

नारायणं शाश्वतमादिदेवम् ।

संचिन्त्य सूर्यादपि राजमानम् ,

मृत्युं सरोगी जितवांस्तदैव ।।13।।