श्रीदुर्गापदुद्धारस्तोत्रम्

Posted by

नमस्ते शरण्ये शिवे सानुकम्पे

नमस्ते जगद्व्यापिकेविश्वरूपे।

नमस्ते जगद्वन्द्यपादारविन्दे

नमस्ते जगत्तारिणि त्राहि दुर्गे।।1।।

नमस्ते जगच्चिन्त्यमानस्वरूपे

नमस्ते महायोगिनि ज्ञानरूपे।

नमस्ते नमस्ते सदानन्दूपे

नमस्ते जगत्तारिणि त्राहि दुर्गे।।2।।

अनाथस्य दीनस्य तृष्णातुरस्य

भयार्तस्य भीतस्य बद्धस्य जन्तो:।

त्वमेका गतिर्देवि निस्तारकर्त्री

नमस्ते जगत्तारिणि त्राहि दुर्गे।।3।।

अरण्ये रणे दारुणे शत्रुमध्ये-

Sनले सागरे प्रान्तरे राजगेहे।

त्वमेका गतिर्देवि निस्तारनौका

नमस्ते जगत्तारिणि त्राहि दुर्गे।।4।।

अपारे महादुस्तरेSत्यन्तघोरे

विपत्सागरे मज्जतां देहभाजाम् ।

त्वमेका गतिर्देवि निस्तारहेतु-

र्नमस्ते जगत्तारिणि त्राहि दुर्गे।।5।।

नमश्चण्डिके चण्डदुर्दण्डलीला-

समुत्खण्डिताखण्डिताशेषशत्रो।

त्वमेका गतिर्देवि निस्तारबीजं

नमस्ते जगत्तारिणि त्राहि दुर्गे।।6।।

त्वमेवाघभावाधृतासत्यवादी-

र्न जाता जितक्रोधनात् क्रोधनिष्ठा।

इडा पिंगला त्वं सुषुम्णा च नाडी

नमस्ते जगत्तारिणि त्राहि दुर्गे।।7।।

नमो देवि दुर्गे शिवे भीमनादे

सरस्वत्यरुन्धत्यमोघस्वरूपे।

विभूति: शची कालरात्रि: सती त्वं

नमस्ते जगत्तारिणि त्राहि दुर्गे।।8।।

शरणमसि सुराणां सिद्धविद्याधराणां

मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।

नृपतिगृहगतानां व्याधिभि: पीडितानां

त्वमसि शरणमेका देवि दुर्गे प्रसीद।।9।।

इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेहुकम् ।

त्रिसन्ध्यमेकसन्ध्यं वा पठनाद् घोरसंकटात् ।।10।।

मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले।

सर्वं वा श्लोकमेकं वा य: पठेद्भक्तिमान् सदा।।11।।

स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् ।

पठनादस्य देवेशि ककिं न सिद्धयति भूतले।।12।।

स्तवराजमिदं देवि संक्षेपात्कथितं मया।।13।।

।।इति श्रीसिद्धेश्वरीतन्त्रे उमामहेश्वरसंवादे श्रीदुर्गापदुद्धारस्तोत्रं सम्पूर्णम्।।