गोविन्द दामोदर स्तोत्रम्

Posted by

अग्रे कुरूणामथ दु:शासनेनाहृतवस्त्रकेशा ।

कृष्णा   तदाक्रोशदनन्यनाथा    गोविन्द    दामोदर   माधवेति ।।1।।

 

श्रीकृष्ण  विष्णो  मधुकैटभारे  भक्तानुकम्पिन्  भगवन्  मुरारे ।

त्रायस्व   मां   केशव   लोकनाथ   गोविन्द   दामोदर  माधवेति ।।2।।

 

विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्ति:।

दध्यादिकं    मोहवशादवोचद्    गोविन्द   दामोदर   माधवेति ।।3।।

 

उलूखले   सम्भृततण्डुलांश्च   संघट्टयन्त्यो  मुसलै:  प्रमुग्धा: ।

गायन्ति  गोप्यो  जनितानुरागा  गोविन्द  दामोदर माधवेति ।।4।।

 

काचित्कराम्भोजपुटे  निषण्णं  क्रीडाशुकं  किंशुकरक्ततुण्डम् ।

अध्यापयामास  सरोरुहाक्षी   गोविन्द   दामोदर   माधवेति ।।5।।

 

गृहे    गृहे   गोपवधूसमूह:    प्रतिक्षणं    पिंजरसारिकाणाम् ।

स्खलद्गिरं  वाचयितुं  प्रवृत्तो  गोविन्द  दामोदर  माधवेति ।।6।।

 

पर्य्यंकिकाभाजमलं कुमारं प्रस्वापयन्त्योSखिलगोपकन्या: ।

जगु:  प्रबन्धं  स्वरतालबन्धं  गोविन्द  दामोदर   माधवेति ।।7।।

 

रामानुजं  वीक्षणकेलिलोलं  गोपी  गृहीत्वा  नवनीतगोलम् ।

आबालकं  बालकमाजुहाव   गोविन्द   दामोदर   माधवेति ।।8।।

 

विचित्रवर्णाभरणाभिरामेSभिधेहि    वक्त्राम्बुजराजहंसि ।

सदा   मदीये   रसनेSग्ररंगे  गोविन्द   दामोदर   माधवेति ।।9।।

 

अंकाधिरूढं   शिशुगोपगूढं  स्तनं धयन्तं  कमलैककान्तम् ।

सम्बोधयामास  मुदा  यशोदा  गोविन्द  दामोदर  माधवेति ।।10।।

 

क्रीडन्तमन्तर्व्रजमात्मजं  स्वं  समं  वयस्यै:  पशुपालबालै: ।

प्रेम्णा  यशोदा प्रजुहाव कृष्णं गोविन्द  दामोदर  माधवेति ।।11।।

 

यशोदया   गाढमुलूखलेन   गोकण्ठपाशेन    निबध्यमान: ।

रुरोद   मन्दं  नवनीतभोजी  गोविन्द  दामोदर  माधवेति ।।12।।

 

निजांगणे  कंकणकेलिलोलं गोपी गृहीत्वा  नवनीतगोलम् ।

आमर्दयत्पाणितलेन    नेत्रे   गोविन्द  दामोदर  माधवेति ।।13।।

 

गृहे  गृहे  गोपवधूकदम्बा:  सर्वे  मिलित्वा   समवाययोगे ।

पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति।।14।।

 

मन्दारमूले    वदनाभिरामं   बिम्बाधरे  पूरितवेणुनादम् ।

गोगोपगोपीजनमध्यसंस्थं गोविन्द  दामोदर  माधवेति ।।15।।

 

उत्थाय  गोप्योSपररात्रभागे स्मृत्वा यशोदासुतबालकेलिम् ।

गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति ।।16।।

 

जग्धोSथ दत्तो नवनीतपिण्डो गृहे यशोदा विचिकित्सयन्ती ।

उवाच   सत्यं   वद   हे  मुरारे   गोविन्द   दामोदर  माधवेति ।।17।।

 

अभ्यर्च्य   गेहं   युवति:   प्रवृद्धप्रेमप्रवाहा   दधि   निर्ममन्थ ।

गायन्ति गोप्योSथ सखीसमेता गोविन्द  दामोदर माधवेति ।।18।।

 

क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मन्थं युवती मुकुन्दम् ।

आलोक्य  गानं  विविधं  करोति गोविन्द दामोदर  माधवेति ।।19।।

 

क्रीडापरं   भोजनमंजनाथं   हितैषिणी  स्त्री  तनुजं यशोदा ।

आजूहवत्  प्रेमपरिप्लुताक्षी  गोविन्द  दामोदर  माधवेति ।।20।।

 

सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनय:  प्रपन्ना: ।

तेनाच्युते  तन्मयतां  व्रजन्ति गोविन्द दामोदर माधवेति ।।21।।

 

विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्या: ।

वेदावसाने  प्रपठति  नित्यं  गोविन्द  दामोदर  माधवेति ।।22।।

 

वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नाम् ।

राधां   जगु:   साश्रुविलोचनाभ्यां   गोविन्द  दामोदर  माधवेति ।।23।।

 

प्रभातसंचारगता    नु    गावस्तदरक्षणर्थं    तनयं    यशोदा ।

प्राबोधयत्  पाणितलेन्  मन्दं  गोविन्द  दामोदर  माधवेति ।।24।।

 

प्रवालशोभा   इव   दीर्घकेशा   वाताम्बुपर्णाशनपूतदेहा: ।

मूले  तरूणां मुनय: पठन्ति गोविन्द दामोदर माधवेति ।।25।।

 

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रिय: कृष्णविषक्तमानसा: ।

विसृज्य लज्जां रुरुदु: स्म सुस्वरं गोविन्द  दामोदर  माधवेति।।26।।

 

गोपी कदाचिन्मणिपिंजरस्थं शुकं वचो वाचयितुं प्रवृता ।

आनन्दकन्द व्रजचन्द्र कृष्ण गोविन्द  दामोदर  माधवेति ।।27।।

 

गोवत्सबालै: शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम्।

उवाच माता चिबुकं गृहीत्वा गोविन्द  दामोदर  माधवेति ।।28।।

 

प्रभातकाले   वरवल्लवौघा   गोरक्षणार्थं   घृतवेत्रदण्डा: ।

आकारयामासुरनन्तमाद्यं गोविन्द दामोदर माधवेति ।।29।।

 

जलाशये  कालियमर्दनाय  यदा  कदम्बादपतन्मुरारि: ।

गोपांगनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ।।30।।

 

अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्ट: ।

तदा स  पौरैर्जयतीत्यभाषि गोविन्द दामोदर माधवेति ।।31।।

 

कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनू ।

रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ।।32।।

 

सरोवरे  कालियनागबद्धं शिशुं  यशोदातनयं निशम्य ।

चक्रुर्लठन्त्य: पथि गोपबाला गोविन्द दामोदर माधवेति ।।33।।

 

अक्रूरयाने  यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य ।

ऊचुर्वियोगात् किल गोपबाला गोविन्द दामोदर माधवेति ।।34।।

 

चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना ।

प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ।।35।।

 

मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी ।

आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ।।36।।

 

वृन्दावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम्।

तत्राप्यदृष्ट्वातिभयादवोचद्    गोविन्द   दामोदर   माधवेति ।।37।।

 

सुखं शयाना निलये निजेSपि नामानि विष्णो: प्रवदन्ति मर्त्या: ।

ते  निश्चितं  तन्मयतां  व्रजन्ति  गोविन्द दामोदर माधवेति ।।38।।

 

सा नीरजाक्षीमवलोक्य राधां रुरोद गोविन्द वियोगखिन्नाम्।

सखी  प्रफुल्लोत्पललोचनाभ्यां  गोविन्द  दामोदर  माधवेति ।।39।।

 

जिह्वे रसज्ञे मधुरप्रिया  त्वं  सत्यं हितं  त्वां  परमं वदामि ।

आवर्णयेथा   मधुराक्षराणि   गोविन्द  दामोदर  माधवेति ।।40।।

 

आत्यन्तिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदन्ति ।

संसारतापत्रयनाशबीजं      गोविन्द    दामोदर    माधवेति ।।41।।

 

तातायज्ञा गच्छति रामचन्द्रे सलक्ष्मणेSरण्यचये ससीते ।

चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ।।42।।

 

एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकन्धरेण ।

सीता   तदाक्रन्ददनन्यनाथा  गोविन्द  दामोदर माधवेति ।।43।।

 

रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि रामरूपम् ।

रुरोद   सीता   रघुनाथ   पाहि   गोविन्द   दामोदर   माधवेति ।।44।।

 

प्रसीद   विष्णो   रघुवंशनाथ   सुरासुराणां       सुखदु:खहेतो ।

रुरोद   सीता   तु   समुद्रमध्ये  गोविन्द दामोदर माधवेति ।।45।।

 

अन्तर्जले  ग्राहगृहीतपादो   विसृष्टविक्लिष्टसमस्तबन्धु: ।

तदा  गजेन्द्रो  नितरां  जगाद  गोविन्द दामोदर माधवेति ।।46।।

 

हंसध्वज:  शंखयुतो  ददर्श  पुत्रं  कटाहे  प्रपतन्तमेनम्।

पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति ।।47।।

 

दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम्।

अन्त:प्रविष्टं   मनसा   जुहाव   गोविन्द  दामोदर  माधवेति ।।48।।

 

ध्येय:  सदा  योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजात: ।

कस्तूरिकाकल्पितनीलवर्णो     गोविन्द दामोदर माधवेति ।।49।।

 

संसारकूपे  पतितोSत्यगाधे  मोहान्धपूर्णे  विषयाभितप्ते ।

करावलम्बं  मम  देहि विष्णो  गोविन्द दामोदर माधवेति ।।50।।

 

त्वामेव याचे मम देहि  जिह्वे समागते  दण्डधरे  कृतान्ते ।

वक्तव्यमेवं  मधुरं  सुभक्त्या  गोविन्द दामोदर माधवेति ।।51।।

 

भजस्व मन्त्रं भवबन्धमुक्त्यै जिह्वे रसज्ञे सुलभं मनोज्ञम्।

द्वैपायनाद्यैर्मुनिभि:  प्रजप्तं  गोविन्द दामोदर माधवेति ।।52।।

 

गोपाल  वंशीधर  रूपसिन्धो लोकेश नारायण दीनबन्धो ।

उच्चस्वरैस्त्वं  वद  सर्वदैव  गोविन्द दामोदर माधवेति ।।53।।

 

जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।

समस्तभक्तार्तिविनाशनानि    गोविन्द दामोदर माधवेति ।।54।।

 

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण ।

गोविन्द  गोविन्द  रथांगपाणे  गोविन्द दामोदर माधवेति ।।55।।।

 

सुखावसाने त्विदमेव  सारं  दु:खावसाने त्विदमेव  गेयम् ।

देहावसाने   त्विदमेव   जाप्यं गोविन्द दामोदर माधवेति ।।56।।

 

दुर्वारवाक्यं परिगृह्य कृष्णा मृगीव भीता तु कथं कथंचित्।

सभां   प्रविष्टा  मनसाजुहाव  गोविन्द दामोदर माधवेति ।।57।।

 

श्रीकृष्ण  राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।

जिह्वे  पिबस्वामृतमेतदेव   गोविन्द दामोदर माधवेति ।।58।।

 

श्रीनाथ   विश्वेश्वर  विश्वमूर्ते श्रीदेवकीनन्दन  दैत्यशत्रो ।

जिह्वे  पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।59।।

 

गोपीपते  कंसरिपो  मुकुन्द  लक्ष्मीपते  केशव  वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।60।।

 

गोपीजनाह्लादकर    व्रजेश   गोचारणारण्यकृतप्रवेश ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।61।।

 

प्राणेश विश्वम्भर  कैटभारे  वैकुण्ठ नारायण चक्रपाणे ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।62।।

 

हरे   मुरारे  मधुसूदनाद्य  श्रीराम  सीतावर  रावणारे ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।63।।

 

श्रीयादवेन्द्राद्रिधराम्बुजाक्ष  गोगोपगोपीसुखदानदक्ष ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।64।।

 

धराभरोत्तारणगोपवेष        विहारलीलाकृतबन्धुशेष ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।65।।

 

बकीबकाघासुरधेनुकारे      केसशीतृणावर्तविघातदक्ष ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।66।।

 

श्रीजानकीजीवन  रामचन्द्र  निशाचरारे  भरताग्रजेश ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।67।।

 

नारायणानन्त  हरे नृसिंह  प्रह्लादबाधाहर हे कृपालो ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।68।।

 

लीलामनुष्याकृ्तिरामरूप       प्रतापदासीकृतसर्वभूप ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।69।।

 

श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव  गोविन्द दामोदर माधवेति ।।70।।

 

वक्तुं समर्थोSपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम्।

जिह्वे     पिबस्वामृतमेतदेव    गोविन्द     दामोदर    माधवेति ।।71।।

 

इति श्रीबिल्वमंगलाचार्यविरचितं श्रीगोविन्ददामोदरस्तोत्रं सम्पूर्णम्।